ekānt haraṇ supramāṇ siddha;
nahin jān sakain tumase viruddha. 41
hai asti kathañchit aur nāsti,
bhagavān tujh matamen yah tathāsti;
sat asatmaī bhed ru abhed,
hain vastu bīch nahin shūnya ved. 42
‘yah hai vah hī’ hai nitya siddha,
‘yah anya bhayā’ yān kṣhaṇik siddha;
nahi hai viruddha donon svabhāv,
antar bāhar sādhan prabhāv. 43
pad ekānek svavāchya tās,
jim vr̥ukṣha svataḥ karate vikās;
yah shabda syāt guṇ mukhyakār,
niyamit nahin hove bādhyakār. 44
guṇ mukhya kathak tav vākya sār,
nahin pachat unhen jo dveṣh dhār;
lakhi āpta tumhen indrādidev,
padakamalanamen main karahun sev. 45
❀
(10) shrī shītalanāth – stuti
(chhandaḥ sragviṇī)
tav anagh vākya kiraṇen, vishad gnānapati,
shānt-jal-pūritā, shamakarā suṣhṭhumati;
stavan mañjarī ][ 39