apekṣhā sahit hai svapar kāryakārī,
vimalanāth tum tattva hī arthakārī. 61
yathā ek kāraṇ nahīn kārya karatā,
sahāyak upādānase kārya saratā;
tathā nay kathan mukhya gauṇan karat hain,
visheṣh vā sāmānya siddhi karat hai. 62
haraek vastu sāmānya aur visheṣhan,
apekṣhā kr̥ut bhed abhedan sulekhan;
yathā gnān jagamen vahī hai pramāṇan,
lakhe ekadam āpapar tum vakhānan. 63
vachan hai visheṣhaṇ usī vāchyakā hī,
jise vah niyamase kahe anya nāhīn;
visheṣhaṇ visheṣhya na ho ati prasaṅgan,
jahān syāt pad ho na ho anya saṅgan. 64
yathā loh rasabaddha ho kāryakārī,
tathā syāt suchihnit sunay kāryakārī;
kahā āpane satya vastu svarūpan,
mumukṣhu bhavik vandate āp rūpan. 65
❀
(14) shrī anantanāth – stuti
(paddharī chhand)
chir chittavāsī mohī pishāch,
tan jis anant doṣhādi rāch;
stavan mañjarī ][ 43