Shri Jinendra Stavan Manjari-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 49 of 438
PDF/HTML Page 67 of 456

 

background image
yah kām dharat bahu ahaṅkār,
tray lok prāṇigaṇ vijayakār;
tumare ḍhig pāī udayahār,
tab lajjit huā hai apār. 91
tr̥uṣhṇā saritā ati hī udār,
dustar ih-parabhav duḥkhakār;
vidyā-naukā chaḍh rāgarikta,
utare tum pār prabhu virakta. 92
yamarāj jagatako shokakār,
nit jarā janma dvai sakhā dhār;
tum yamavijayī lakh ho udās,
nij kārya karan samarath na tās. 93
he dhīr! āpakā rūp sār,
bhūṣhaṇ āyudh vasanādi ṭār;
vidyā dam karuṇāmay prasār,
kahatā prabhu doṣh rahit apār. 94
terā vapu bhāmaṇḍal prasār,
haratā sab bāhar tam apār;
tav dhyān tejakā hai prabhāv,
antar agnān harai kubhāv. 95
sarvagna jyotise jo prakāsh,
terī mahimākā jo vikāsh;
stavan mañjarī ][ 49
4