Shri Jinendra Stavan Manjari-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 61 of 438
PDF/HTML Page 79 of 456

 

background image
sevak-svāmī bhāvathī, nathī koīno dāvo....(2); hān hānre0
sīmandharanāthajīne.....1
vītarāg! āp chittamān, rahun bhāgyanī vāt (2); hān hānre0
paṇ āp mārā chittamān, raho jagatāt! (2); hān hānre0
sīmandharanāthajīne.....2
mārun man jo prasanna to, āpanī prasannatā (2); hān hānre0
āpashrīnā prasādathī, hoy mananī samatā (2); hān hānre0
sīmandharanāthajīne.....3
indra paṇ asamartha chhe, rūp-lakṣhmī jovāne (2); hān hānre0
dharaṇendra paṇ ashakta chhe, tum guṇ gāvāne (2); srhān hānre0
sīmandharanāthajīne....4
āpanī āṇā pāḷavā, am shakti āpo (2); hān hānre0
laḷī laḷī namun hun āpane, dās karmane kāpo (2); hān hānre0
sīmandharanāthajīne....5
shrī sīmandhar jinstavan
(mathurāmān khel khelīe deshī)
sīmandharanāth jinarāyā, ho dev! tribhuvanarāyā,
tribhuvanarāyā prabhu tribhuvanarāyā. sī0 (ṭek)
nāth nirañjan bhavabhayabhañjan;
sharaṇāgat sukhadāyā, ho dev tribhuvanarāyā. sī0 1
stavan mañjarī ][ 61