param nāthajī! duḥkh kāpajo,
achal ehavun sharma āpajo;
param bhāvathī dhyān hun dharun,
jinapati! tane vandanā karun. 4
param devare! vyādhi kāpajo,
achal ehavī shānti āpajo;
param bhāvathī dhyān hun dharun,
jinapati! tane vandanā karun. 5
achal devare! shatru vārajo,
sharaṇ tāharun sarvadā hajo;
param bhāvathī dhyān hun dharun,
jinapati! tane vandanā karun. 6
vipatti dāsanī sarva kāpajo,
charaṇ padmanī sevanā hajo;
param bhāvathī dhyān hun dharun,
jinapati! tane vandanā karun. 7
❏
shrī jinavāṇī – stavan
(sahu bhāve namo gururājane re – e deshī)
dhanya divya vāṇī omkārane re,
jeṇe pragaṭ karyo ātmadev;
jinavāṇī jayavant traṇalokamān re. 1
70 ][ shrī jinendra