Shri Jinendra Stavan Manjari-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 77 of 438
PDF/HTML Page 95 of 456

 

background image
(sākhī)
jinaguṇarāmī r̥̄uṣhabhadev, ajitanāth bhagavant;
jagadīshvar sambhavanāthane, namun abhinandan balavantare. ji0 2
(sākhī)
sumatidātā sumatijin, karun padmaprabh sev;
sukhakar supārshvanāthane, namun chandraprabh jinadevare. ji0 3
(sākhī)
manavisarāmī suvidhijin, shītalakar shītalanāth;
ghananāmī shreyānsanāthane, namun vāsupūjya brahmachārī re. ji0 4
(sākhī)
antarajāmī vimalajin, bhavajalatārun anant;
dharmadāyak dharmajinane, namun shāntikar shānti bhadantare. ji0 5
(sākhī)
ātamarāmī kunthunāth, mahimāvant aranāth;
brahmachārī mallināthane, namun munisuvrat munināthare. ji0 6
(sākhī)
ātmaguṇī namināth-jin, brahmachārī nemi-jiṇand;
brahmachārī pārshvanāthane, namun vīr-jiṇand diṇandare. ji0 7
(sākhī)
pūrṇānandī arihantane, namun param ullās;
prabhu sharaṇāgat dāsanā, jhaṭ tāro prabhu mane khāsare. ji0 8
stavan mañjarī ][ 77