Top ▲
Page 212 of 264 PDF/HTML Page 241 of 293
single page version
212
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
–iti nirjarāpadārthavyākhyānaṁ samāptam.
-----------------------------------------------------------------------------
jis prakār thoṛī–sī agni bahut–se ghās aur kāṣṭhakī rāśiko alpa kālameṁ jalā detī hai,
usī prakār mithyātva–kaṣāyādi vibhāvake parityāgasvarūp mahā pavanase prajvalit huī aur apūrva– adbhūt–param–āhlādātmak sukhasvarūp ghr̥tase siṁcī huī niścay–ātmasaṁvedanarūp dhyānāgni mūlottaraprakr̥tibhedavāle karmarūpī indhanakī rāśiko kṣaṇamātrameṁ jalā detī hai.
bhāvārthaḥ– nirvikār niṣkriy caitanyacamatkārameṁ niścal pariṇati vah 2 dhyān hai. yah dhyān mokṣake
upāyarūp hai.
is paṁcamakālameṁ bhī yathāśakti dhyān ho sakatā hai. is kālameeṁ jo vicched hai so
śukladhyānakā hai, dharmadhyānakā nahīṁ. āj bhī yahān̐se jīv dharmadhyān karake devakā bhav aur phir manuṣyakā bhav pākar mokṣa prāpta karate haiṁ. aur bahuśrutadhar hī dhyān kar sakate haiṁ aisā bhī nahīṁ hai; sārabhūt alpa śrutase bhī dhyān ho sakatā hai. isaliye mokṣārthīyoṁko śuddhātmākā pratipādak, savaṁranirjarākā karanevālā aur jarāmaraṇakā haranevālā sārabhūt upadeś grahaṇ karake dhyān karaneyogya hai.
[yahān̐ yah lakṣameṁ rakhane yogya hai ki uparokta dhyānakā mūl samyagdarśan hai. samyagdarśanake binā
dhyān nahīṁ hotā, kyoṁki nirvikār niṣkriy caitanyacamatkārakī [śuddhātmākī] samyak pratīti binā usameṁ niścal pariṇati kahān̐se hosakatī hai? isaliye mokṣake upāyabhūt dhyān karanekī icchā rakhanevāle jīvakoe pratham to jinokta dravyaguṇaparyāyarūp vastusvarūpakī yathārtha samajhapūrvak nirvikār niṣkriy caitanyacamatkārakī samyak pratītikā sarva prakārase udyam karane yogya hai; usake paścāt hī caitanyacamatkārameṁ viśeṣ līnatākā yathārtha udyam ho sakatā hai].. 146..
is prakār nirjarāpadārthakā vyākhyān samāpta huā.
-------------------------------------------------------------------------
1. durmedh = alpabuddhi vāle; mandabuddhi; ṭhoṭa. 2. muniko jo śuddhātmasvarūpakā niścal ugra ālamban vartatā hai use yahān̐ mukhyataḥ ‘dhyān’ kahā hai.
[śuddhātmāvalambanakī ugratāko mukhya na kareṁ to, avirat samyagdaṣṭiko bhī ‘jaghanya dhyān’ kahanemeṁ virodh nahīṁ hai, kyoṁ ki use bhī śuddhātmasvarūpakā jaghanya ālamban to hotā hai.]
Page 213 of 264 PDF/HTML Page 242 of 293
single page version
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
213
ath baṁdhapadārthavyākhyānam.
jaṁ suhamasuhamudiṇṇaṁ bhāvaṁ ratto karedi jadi appā. so teṇ havadi baddho poggalakammeṇ viviheṇa.. 147..
to te vaḍe e vividh pudgalakarmathī baṁdhāy che. 147.
yaṁ śubhamaśubhamudīrṇaṁ bhāvaṁ raktaḥ karoti yadyātmā. sa ten bhavati baddhaḥ pudgalakarmaṇā vividhena.. 147..
bandhasvarūpākhyānametat.
yadi khalvayamātmā paropāśrayeṇānādiraktaḥ karmodayaprabhāvatvādudīrṇaṁ śubhamaśubhaṁ vā bhāvaṁ karoti,
tadā sa ātmā ten nimittabhūten bhāven pudgalakarmaṇā vividhen baddho bhavati. tadatra moharāgadveṣasnigdhaḥ śubho‘śubho vā pariṇāmo jīvasya bhāvabandhaḥ, tannimitten śubhāśubhakarmatvapariṇatānāṁ jīven sahānyonyamūrcchanaṁ pudgalānāṁ dravyabandha iti.. 147..
-----------------------------------------------------------------------------
ab baṁndhapadārthakā vyākhyān hai.
gāthā 147
anvayārthaḥ– [yadi] yadi [ātmā] ātmā [raktaḥ] rakta [vikārī] vartatā huā [udīrṇaṁ]
udit [yam śubham aśubham bhāvam] śubh yā aśubh bhāvako [karoti] karatā hai, to [saḥ] vah ātmā [ten] us bhāv dvārā [–us bhāvake nimittase] [vividhen pudgalakarmaṇā] vividh pudgalakarmoṁse [baddhaḥ bhavati] baddha hotā hai.
ṭīkāḥ– yah, bandhake svarūpakā kathan hai.
yadi vāstavameṁ yah ātmā anyake [–pudgalakarmake] āśray dvārā anādi kālase rakta rahakar
karmodayake prabhāvayuktarūp vartanese udit [–pragaṭ honevāle] śubh yā aśubh bhāvako karatā hai, to vah ātmā us nimittabhūt bhāv dvārā vividh pudgalakarmase baddha hotā hai. isaliye yahān̐ [aisā kahā hai ki], moharāgadveṣ dvārā snigdha aise jo jīvake śubh yā aśubh pariṇām vah bhāvabandha hai aur usake [–śubhāśubh pariṇāmake] nimittase śubhāśubh karmarūp pariṇat pudgaloṁkā jīvake sāth anyonya avagāhan [–viśiṣṭa śakti sahit ekakṣetrāvagāhasambandha] vah dravya bandha hai.. 147..
-------------------------------------------------------------------------
jo ātamā uparakta karato aśubh vā śubh bhāvane,
Page 214 of 264 PDF/HTML Page 243 of 293
single page version
214
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
jogaṇimittaṁ gahaṇaṁ jogo maṇavayaṇakāyasaṁbhūdo. bhāvaṇimitto baṁdho bhāvo radirāgadosamohajudo.. 148..
yoganimittaṁ grahaṇaṁ yogo manovacanakāyasaṁbhūtaḥ. bhāvanimitto bandho bhāvo ratirāgadveṣamohayutaḥ.. 148..
bahiraṅgāntaraṅgabandhakāraṇākhyānametat. grahaṇaṁ hi karmapudgalānāṁ jīvapradeśavartikarmaskandhānupraveśaḥ. tat khalu yoganimittam. yogo
vāṅmanaḥkāyakarmavargaṇālamban ātmapradeśaparispandaḥ. bandhastu karmapudgalānāṁ viśiṣṭa– śaktipariṇāmenāvasthānam. sa punarjīvabhāvanimittaḥ. jīvabhāvaḥ punā ratirāgadveṣamohayutaḥ,
-----------------------------------------------------------------------------
-------------------------------------------------------------------------
gāthā 148
anvayārthaḥ– [yoganimittaṁ grahaṇam] grahaṇakā [–karmagrahaṇakā] nimitta yog hai; [yogaḥ
manovacanakāyasaṁbhūtaḥ] yog manavacanakāyajanit [ātmapradeśaparispaṁd] hai. [bhāvanimittaḥ bandhaḥ] bandhakā nimitta bhāv hai; [bhāvaḥ ratirāgadveṣamohayutaḥ] bhāv ratirāgadveṣamohase yukta [ātmapariṇām] hai.
ṭīkāḥ– yah, bandhake bahiraṁg kāraṇ aur antaraṁg kāraṇakā kathan hai.
grahaṇ arthāt karmapudgaloṁkā jīvapradeśavartī [–jīvake pradeśoṁke sāth ek kṣetrameṁ sthit]
karmaskandhomeṁ praveś; usakā nimitta yog hai. yog arthāt vacanavargaṇā, manovargaṇā, kāyavargaṇā aur karmavargaṇākā jisameṁ ālamban hotā hai aisā ātmapradeśoṁkā parispanda [arthāt jīvake pradeśoṁkā kaṁpana.
baṁdh arthāt karmapudgaloṁkā viśiṣṭa śaktirūp pariṇām sahit sthit rahanā [arthāt
karmapudgaloṁkā amuk anubhāgarūp śakti sahit amuk kāl tak ṭikanā]; usakā nimitta jīvabhāv haie. jīvabhāv ratirāgadveṣamohayukta [pariṇām] hai arthāt mohanīyake vipākase utpanna honevālā vikār hai .
che yogahetuk grahaṇ, manavacakāy–āśrit yog che; che bhāvahetuk baṁdh, ne mohādisaṁyut bhāv che. 148.
Page 215 of 264 PDF/HTML Page 244 of 293
single page version
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
215
mohanīyavipākasaṁpāditavikār ityarthaḥ. tadatra mohanīyavipākasaṁpāditavikār ityarthaḥ. tadatra
pudgalānāṁ grahaṇahetutvādbahiraṅgakāraṇaṁ yogaḥ, viśiṣṭaśaktisthitihetutvādantaraṅgakāraṇaṁ jīvabhāv eveti.. 148..
hedū caduvviyappo aṭṭhaviyappassa kāraṇaṁ bhaṇidaṁ. tesiṁ pi ya rāgādī tesimabhāve ṇa bajjhaṁti.. 149..
hetuścaturvikalpo‘ṣṭavikalpasya kāraṇaṁ bhaṇitam. teṣāmapi ca rāgādayasteṣāmabhāve na badhyante.. 149..
-----------------------------------------------------------------------------
jīvake kisī bhī pariṇāmameṁ vartatā huā yog karmake prakr̥ti–pradeśakā arthāt ‘grahaṇ’ kā
nimitta hotā hai aur jīvake usī pariṇāmameṁ vartatā huā moharāgadveṣabhāv karmake sthiti–anubhāgakā arthāt ‘baṁdh’ kā nimitta hotā hai; isaliye moharāgadveṣabhāvako ‘bandha’ kā aṁtaraṁg kāraṇ [aṁtaraṁg nimitta] kahā hai aur yogako – jo ki ‘grahaṇ’ kā nimitta hai use–‘bandha’ kā bahiraṁg kāraṇ [bāhya nimitta] kahā hai.. 148..
isaliye yahān̐ [bandhameṁṁ], bahiraṁg kāraṇ [–nimitta] yog hai kyoṁki vah pudgaloṁke grahaṇakā
hetu hai, aur aṁtaraṁg kāraṇ [–nimitta] jīvabhāv hī hai kyoṁki vah [karmapudgaloṁkī] viśiṣṭa śakti tathā sthitikā hetu hai.. 148..
bhāvārthaḥ– karmabandhaparyāyake cār viśeṣ haiṁḥ prakr̥tibandha, pradeśabandha, sthitibandha aur anubhāgabandha.
isameṁ sthiti–anubhāg hī atyanta mukhya viśeṣ haiṁ, prakr̥ti–pradeś to atyanta gauṇ viśeṣ haiṁ; kyoṁki sthiti–anubhāg binā karmabandhaparyāy nāmamātra hī rahatī hai. isaliye yahān̐ prakr̥ti–pradeśabandhakā mātra ‘grahaṇ’ śabdase kathan kiyā hai aur sthiti–anubhāgabandhakā hī ‘bandha’ śabdase kahā hai.
gāthā 149
anvayārthaḥ– [caturvikalpaḥ hetuḥ] [dravyamithyātvādi] cār prakārake hetu [aṣṭavikalpasya
kāraṇam] āṭh prakārake karmoṁke kāraṇ [bhaṇitam] kahe gaye haiṁ; [teṣām api ca] unheṁ bhī [rāgādayaḥ] [jīvake] rāgādibhāv kāraṇ haiṁ; [teṣām abhāve] rāgādibhāvoṁke abhāvameṁ [na badhyante] jīv nahīṁṁ ban̐dhate.
-------------------------------------------------------------------------
hetu caturvidh aṣṭavidh karmo taṇāṁ kāraṇ kahyā, tenāṁy che rāgādi, jyāṁ rāgādi nahi tyāṁ baṁdh nā. 149.
Page 216 of 264 PDF/HTML Page 245 of 293
single page version
216
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
mithyātvādidravyaparyāyāṇāmapi bahiraṅgakāraṇadyotanametat.
tantrāntare kilāṣṭavikalpakarmakāraṇatven bandhaheturdravyaheturūpaścaturvikalpaḥ proktaḥ mithyā–
tvāsaṁyamakaṣāyayogā iti. teṣāmapi jīvabhāvabhūtā rāgādayo bandhahetutvasya hetavaḥ, yato rāgādibhāvānāmabhāve dravyamithyātvāsaṁyamakaṣāyayogasadbhāve‘pi jīvā na badhyante. tato rāgā– dīnāmantaraṅgatvānniścayen bandhahetutvamavaseyamiti.. 149..
–iti bandhapadārthavyākhyānaṁ samāptam.
-----------------------------------------------------------------------------
ṭīkāḥ– yah, mithyātvādi dravyaparyāyoṁko [–dravyamithyātvādi pudgalaparyāyoṁko] bhī [baṁdhake]
bahiraṁg–kāraṇapanekā prakāśan hai.
1
graṁthāntarameṁ [anya śāstrameṁ] mithyātva, asaṁyam, kaṣāy aur yog in cār prakārake
dravyahetuoṁko [dravyapratyayoṁko] āṭh prakārake karmoṁke kāraṇarūpase bandhahetu kahe haiṁ. unheṁ bhī bandhahetupaneke hetu jīvabhāvabhūt rāgādik haiṁ; kyoṁki 2 rāgādibhāvoṁkā abhāv hone par dravyamithyātva,
dravya–asaṁyam, dravyakaṣāy aur dravyayogake sadbhāvameṁ bhī jīv baṁdhate nahīṁ haiṁ. isaliye rāgādibhāvoṁko aṁtaraṁg bandhahetupanā honeke kāraṇ 3 niścayase bandhahetupanā hai aisā nirṇay karanā.. 149..
is prakār baṁdhapadārthakā vyākhyān samāpta huā.
-------------------------------------------------------------------------
1. prakāśan=prasiddha karanā; samajhanā; darśānā. 2. jīvagat rāgādirūp bhāvapratyayoṁkā abhāv hone par dravyapratyayoṁke vidyamānapanemeṁ bhī jīv baṁdhate nahīṁ haiṁ. yadi
jīvagat rāgādibhāvoṁke abhāvameṁ bhī dravyapratyayoṁke udayamātrase bandha ho to sarvadā bandha hī rahe [–mokṣakā avakāś hī na rahe], kyoṁki saṁsārīyoṁko sadaiv karmodayakā vidyamānapanā hotā hai.
3. udayagat dravyamithyātvādi pratyayoṁkī bhān̐ti rāgādibhāv navīn karmabandhameṁ mātra bahiraṁg nimitta nahīṁ hai kintu ve
to navīn karmabandhameṁ ‘aṁtaraṁg nimitta’ haiṁ isaliye unheṁ ‘niścayase bandhahetu’ kahe haiṁ.
Page 217 of 264 PDF/HTML Page 246 of 293
single page version
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
217
ath mokṣapadārthavyākhyānam.
hedumabhāve ṇiyamā jāyadi ṇāṇissa āsavaṇirodho. āsavabhāveṇ viṇā jāyadi kammassa du ṇirodho.. 150..
prāpnotīndriyarahitamavyābādhaṁ sukhamanantam.. 151..
kammassābhāveṇ ya savvaṇhū savvalogadarisī ya. pāvadi iṁdiyarahidaṁ avvābāhaṁ suhamaṇaṁtaṁ.. 151..
hetvabhāve niyamājjāyate jñāninaḥ āsravanirodhaḥ. āsravabhāven vinā jāyate karmaṇastu nirodhaḥ.. 150.. karmaṇāmabhāven ca sarvajñaḥ sarvalokadarśī ca.
dravyakarmamokṣahetuparamasaṁvararūpeṇ bhāvamokṣasvarūpākhyānametat.
-----------------------------------------------------------------------------
ab mokṣapadārthakā vyākhyān hai.
gāthā 150–151
anvayārthaḥ– [hetvabhāve] [moharāgadveṣarūp] hetukā abhāv honese [jñāninaḥ] jñānīko
[niyamāt] niyamase [āsravanirodhaḥ jāyate] āsravakā nirodh hotā hai [tu] aur [āsravabhāven vinā] āsravabhāvake abhāvameṁ [karmaṇaḥ nirodhaḥ jāyate] karmakā nirodh hotā hai. [ca] aur [karmaṇām abhāven] karmoṁkā abhāv honese vah [sarvajñaḥ sarvalokadarśī ca] sarvajña aur sarvalokadarśī hotā huā [indriyarahitam] indriyarahit, [avyābādham] avyābādh, [anantam sukham prāpnoti] ananta sukhako prāpta karatā hai.
-------------------------------------------------------------------------
ṭīkāḥ– yah, 1 dravyakarmamokṣake hetubhūt param–saṁvararūpase bhāvamokṣake svarūpakā kathan hai.
1. dravyakarmamokṣa=dravyakarmakā sarvathā chūṭ jānāḥ dravyamokṣa [yahān̐ bhāvamokṣakā svarūp dravyamokṣake nimittabhūt param–
saṁvararūpase darśāyā hai.]
hetu–abhāve niyamathī āsravanirodhan jñānīne, āsaravabhāv–abhāvamāṁ karmo taṇuṁ rodhan bane; 150. karmo–abhāve sarvajñānī sarvadarśī thāy che,
ne akṣarahit, anaṁt, avyābādh sukhane te lahe. 151.
Page 218 of 264 PDF/HTML Page 247 of 293
single page version
218
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
dravyakarmamokṣahetuparamasaṁvararūpeṇ bhāvamokṣasvarūpākhyānametat. āsravaheturhi jīvasya moharāgadveṣarūpo bhāvaḥ. tadabhāvo bhavati jñāninaḥ. tadabhāve
bhavatyāsravabhāvābhāvaḥ. āsravabhāvābhāve bhavati karmābhāvaḥ. karmābhāven bhavati sārvajñaṁ sarva– darśitvamavyābādhamindriyavyāpārātītamanantasukhatvañceti. sa eṣ jīvanmuktināmā bhāvamokṣaḥ. kathamiti cet. bhāvaḥ khalvatra vivakṣitaḥ karmāvr̥ttacaitanyasya kramapravartamānajñaptikriyārūpaḥ. sa khalu saṁsāriṇo‘nādimohanīyakarmodayānuvr̥ttivaśādaśuddho dravyakarmāsravahetuḥ. sa tu jñānino moharāg– dveṣānuvr̥ttirūpeṇ prahīyate. tato‘sya āsravabhāvo nirudhyate. tato niruddhāsravabhāvasyāsya mohakṣayeṇātyantanirvikāramanādimudritānantacaitanyavīryasya śuddhajñaptikriyārūpeṇāntarmuhūrta– mativāhya yugapañjñānadarśanāvaraṇāntarāyakṣeyaṇ kathañcic kūṭasthajñānatvamavāpya jñaptikriyārūpe
kramapravr̥ttyabhāvādbhāvakarma vinaśyati.
-----------------------------------------------------------------------------
āsravakā hetu vāstavameṁ jīvakā moharāgadveṣarūp bhāv hai. jñānīko usakā abhāv hotā hai.
usakā abhāv hone par āsravabhāvakā abhāv hotā hai. āsravabhāvakā abhāv hone par karmakā abhāv hotā hai. karmakā abhāv hone par sarvajñatā, sarvadarśitā aur avyābādh, 1indriyavyāpārātīt, ananta sukh hotā hai. yah nimnānusār prakār spaṣṭīkaraṇ haieḥ–
3. vivakṣit=kathan karanā hai.
2 jīvanmukti nāmakā bhāvamokṣa hai. ‘kis prakār?’ aisā praśna kiyā jāy to
yahān̐ jo ‘bhāv’ 3 vivakṣit hai vah karmāvr̥t [karmase āvr̥t hue] caitanyakī kramānusār pravartatī
jñāptikriyārūp hai. vah [kramānusār pravartatī jñaptikriyārūp bhāv] vāstavameṁ saṁsārīko anādi kālase mohanīyakarmake udayakā anusaraṇ karatī huī pariṇatike kāraṇ aśuddha hai, dravyakarmāsravakā hetu hai. parantu vah [kramānusār pravartatī jñaptikriyārūp bhāv] jñānīko moharāgadveṣavālī pariṇatirūpase hāniko prāpta hotā hai isaliye use āsravabhāvako nirodh hotā hai. isaliye jise āsravabhāvakā nirodh huā hai aise us jñānīko mohake kṣay dvārā atyanta nirvikārapanā honese, jise anādi kālase ananta caitanya aur [ananta] vīrya muṁd gayā hai aisā vah jñānī [kṣīṇamoh guṇasthānameṁ] śuddha jñaptikriyārūpase aṁtarmuhūrta vyatīt karake yugapad jñānāvaraṇ, darśanāvaraṇ aur antarāyakā kṣay honese kathaṁcit
1 kūṭastha jñānako prāpta karatā hai aur is prakār use jñaptikriyāke rūpameṁ kramapravr̥ttikā abhāv honese
bhāvakarmakā vināś hotā hai.
-------------------------------------------------------------------------
1. indriyavyāpārātīt=indriyavyāpār rahita. 2. jīvanmukti = jīvit rahate hue mukti; deh hone par bhī mukti.
Page 219 of 264 PDF/HTML Page 248 of 293
single page version
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
219
tataḥ karmābhāve sa hi bhagavānsarvajñaḥ sarvadarśī vyuparatendriy–vyāpārāvyābādhānantasukhaśca nityamevāvatiṣṭhate. ityeṣ bhāvakarmamokṣaprakāraḥ dravyakarmamokṣahetuḥ param–saṁvaraprakāraśca.. 150–151..
daṁsaṇaṇāṇasamaggaṁ jhāṇaṁ ṇo apṇadavvasaṁjuttaṁ.
jāyadi ṇijjarahedū sabhāvasahidassa sādhussa.. 152..
darśanajñānasamagraṁ dhyānaṁ no anyadravyasaṁyuktam. jāyate nirjarāhetuḥ svabhāvasahitasya sādhoḥ.. 152..
-----------------------------------------------------------------------------
isaliye karmakā abhāv hone par vah vāstavameṁ bhagavān sarvajña, sarvadarśī tathā indriyavyāpārātīt– avyābādh–anantasukhavālā sadaiv rahatā hai.
is prakār yah [jo yahān̐ kahā hai vah], 2 bhāvakarmamokṣakā 3 prakār tathā dravyakarmamokṣakā hetubhūt
param saṁvarakā prakār hai .. 150–151..
gāthā 152
anvayārthaḥ– [svabhāvasahitasya sādhoḥ] svabhāvasahit sādhuko [–svabhāvapariṇat
kevalībhagavānako] [darśanajñānasamagraṁ] darśanajñānase sampūrṇa aur [no anyadravya– saṁyuktam]
-------------------------------------------------------------------------
1. kūṭastha=sarva kāl ek rūp rahanevālāḥ acala. [jñānāvaraṇādi ghātikarmoṁkā nāś hone par jñān kahīṁṁ sarvathā
apariṇāmī nahīṁ ho jātā; parantu vah anya–anya jñeyoṁko jānanerūp parivartit nahīṁ hotā–sarvadā tīnoṁ kālake samasta jñeyoṁko jānatā rahatā hai, isaliye use kathaṁcit kūṭastha kahā hai.]
2. bhāvakarmamokṣa=bhāvakarmakā sarvathā chūṭ jānā; bhāvamokṣa. [jñaptikriyāmeṁ kramapravr̥ttikā abhāv honā vah bhāvamokṣa hai
athavā sarvajña –sarvadarśīpanekī aur anantānandamayapanekī pragaṭatā vah bhāvamokṣa hai.]
3. prakār=svarūp; rīta.
dragajñānathī paripūrṇa ne paradravyavirahit dhyān je, te nirjarāno hetu thāy svabhāvapariṇat sādhune. 152.
Page 220 of 264 PDF/HTML Page 249 of 293
single page version
220
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
dravyakarmamokṣahetuparamanirjarākāraṇadhyānākhyānametat.
evamasya khalu bhāvamuktasya bhagavataḥ kevalinaḥ svarūpatr̥ptatvādviśrāntasrukhaduḥkhakarma–
vipākakr̥tavikriyasya prakṣīṇāvaraṇatvādanantajñānadarśanasaṁpūrṇaśuddhajñānacetanāmayatvādatīndriyatvāt cānyadravyasaṁyogaviyuktaṁ śuddhasvarūpe‘vicalitacaitanyavr̥ttirūpatvātkathañciddhayānavyapadeśārhamātmanaḥ
svarūpaṁ pūrvasaṁcitakarmaṇāṁ śaktiśātanaṁ patanaṁ vā vilokya nirjarāhetutvenopavarṇyat iti.. 152..
is prakār vāstavameṁ is [–pūvokta] bhāvamukta [–bhāvamokṣavāle] bhagavān kevalīko–ki
jinheṁ svarūpatr̥ptapaneke kāraṇ 1karmavipākr̥t sukhaduḥkharūp vikriyā aṭak gaī hai unheṁ –āvaraṇake
prakṣīṇapaneke kāraṇ, ananta jñānadarśanase sampūrṇa śuddhajñānacetanāmayapaneke kāraṇ tathā atīndriyapaneke kāraṇ jo anyadravyake saṁyog rahit hai aur śuddha svarūpameṁ avicalit caitanyavr̥ttirūp honeke kāraṇ jo kathaṁcit ‘dhyān’ nāmake yogya hai aisā ātmākā svarūp [–ātmākī nij daśā] pūrvasaṁcit karmoṁkī śaktiko śātan athavā unakā patan dekhakar nirjarāke heturūpase varṇan kiyā jātā hai.
-----------------------------------------------------------------------------
anyadravyase asaṁyukta aisā [dhyānaṁ] dhyān [nirjarāhetuḥ jāyate] nirjarākā hetu hotā hai.
ṭīkāḥ– yah, dravyakarmamokṣanake hetubhūt aisī param nirjarāke kāraṇabhūt dhyānakā kathan hai.
2 3
bhāvārthaḥ– kevalībhagavānake ātmākī daśā jñānadarśanāvaraṇake kṣayavālī honeke kāraṇ,
śuddhajñānacetanāmay honeke kāraṇ tathā indriyavyāpārādi bahirdravyake ālamban rahit honeke kāraṇ anyadravyake saṁsarga rahit hai aur śuddhasvarūpameṁ niścal caitanyapariṇatirūp honeke kāraṇ kisī prakār ‘dhyān’ nāmake yogya hai. unakī aisī ātmadaśākā nirjarāke nimittarūpase varṇan kiyā jātā hai kyoṁki unheṁ pūrvopārjit karmoṁkī śakti hīn hotī jātī hai tathā ve karma khirate jāte hai.. 152..
-------------------------------------------------------------------------
1. kevalībhagavān nirvikār –paramānandasvarūp svātmotpanna sukhase tr̥pta haiṁ isaliye karmakā vipāk jisameṁ
nimittabhūt hotā hai aisī sāṁsārik sukh–duḥkharūp [–harṣaviṣādarūp] vikriyā unheeṁ virāmako prāpta huī hai.
2. śātan = patalā honā; hīn honā; kṣīṇ honā
3. patan = nāś; galan; khir jānā.
Page 221 of 264 PDF/HTML Page 250 of 293
single page version
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
221
jo saṁvareṇ jutto ṇijjaramāṇodh savvakammāṇi. vavagadavedāusso muyadi bhavaṁ teṇ so mokkho.. 153..
yaḥ saṁvareṇ yukto nirjarannath sarvakarmāṇi. vyapagatavedyāyuṣko muñcati bhavaṁ ten sa mokṣaḥ.. 153..
dravyamokṣasvarūpākhyānametat.
ath khalu bhagavataḥ kevalino bhāvamokṣe sati prasiddhaparamasaṁvarasyottarakarmasantatau niruddhāyāṁ paramanirjarākāraṇadhyānaprasiddhau satyāṁ pūrvakarmasaṁtatau kadācitsvabhāvenaiv kadā–citsamuddhāt vidhānenāyuḥkarmasamabhūtasthityāmāyuḥkarmānusāreṇaiv nirjīryamāṇāyām punarbhavāy tadbhavatyāgasamaye vedanīyāyurnāmagotrarūpāṇāṁ jīven sahātyantaviśleṣaḥ karmapudgalānāṁ dravyamokṣaḥ.. 153..
–iti mokṣapadārthavyākhyānaṁ samāptam.
-----------------------------------------------------------------------------
gāthā 153
anvayārthaḥ– [yaḥ saṁvareṇ yuktaḥ] jo saṁvaraseyukta haie aisā [kevalajñān prāpta] jīv [nirjaran
ath sarvakarmāṇi] sarva karmoṁkī nirjarā karatā huā [vyapagatavedyāyuṣkaḥ] vedanīy aur āyu rahit hokar [bhavaṁ mañcati] bhavako choṛatā hai; [ten] isaliye [is prakār sarva karmapudgaloṁkā viyog honeke kāraṇ] [saḥ mokṣaḥ] vah mokṣa hai.
vāstavameṁ bhagavān kevalīko, bhāvamokṣa hone par, param saṁvar siddha honeke kāraṇ uttar
karmasaṁtati nirodhako prāpta hokar aur param nirjarāke kāraṇabhūt dhyān siddha honeke kāraṇ karmasaṁtati– ki jisakī sthiti kadācit svabhāvase hī āyukarmake jitanī hotī hai aur kadācit
vah– āyukarmake anusār hī nirjarit hotī
huī, e danīy–āyu–nām–gotrarūp karmapudgaloṁkā jīvake sāth atyanta viśleṣ [viyog] vah dravyamokṣa hai.. 153..
1. uttar karmasaṁtati=bādakā karmapravāh; bhāvī karmaparamparā.
ṭīkāḥ– yah, dravyamokṣake svarūpakā kathan hai.
1
2 pūrva
3 samudghātavidhānase āyukarmake jitanī hotī hai
4 apunarbhavake liye vah bhav chūṭaneke samay honevālā jo va
is prakār mokṣapadārthakā vyākhyān samāpta huā.
-------------------------------------------------------------------------
2. pūrva=pahalekī. 3. kevalībhagavānako vedanīy, nām aur gotrakarmakī sthiti kabhī svabhāvase hī [arthāt kevalīsamudghātarūp
nimitta hue binā hī] āyukarmake jitanī hotī hai aur kabhī vah tīn karmoṁkī sthiti āyukarmase adhik hone par bhī vah sthiti ghaṭakar āyukarma jitanī honemeṁ kevalīsamudghāt nimitta banatā hai.
4. apunarbhav=phirase bhav nahīṁ honā. [kevalībhagavānako phirase bhav hue binā hī us bhavakā tyāg hotā hai;
isaliye unake ātmāse karmapudgaloṁkā sadāke lie sarvathā viyog hotā hai.]
saṁvarasahit te jīv pūrṇa samasta karmo nirjare ne āyuvedyavihīn thaī bhavane taje; te mokṣa che. 153.
Page 222 of 264 PDF/HTML Page 251 of 293
single page version
222
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
samāptaṁ ca mokṣamārgāvayavarūpasamyagdarśanajñānaviṣayabhūtanavapadārthavyākhyānam..
ath mokṣamārgaprapañcasūcikā cūlikā.
jīvasahāvaṁ ṇāṇaṁ appaḍihadadaṁsaṇaṁ aṇaṇṇamayaṁ.
cariyaṁ ca tesu ṇiyadaṁ atthittamaṇiṁdiyaṁ bhaṇiyaṁ.. 154..
aur mokṣamārgake avayavarūp samyagdarśan tathā samyagjñānake viṣayabhūt nav padārthoṁkā vyākhyān bhī samāpta huā.
jīvasvabhāvaṁ jñānamapratihatadarśanamananyamayam. cāritraṁ ca tayorniyatamastitvamaninditaṁ bhaṇitam.. 154..
-----------------------------------------------------------------------------
* *
ab 1 mokṣamārgaprapaṁcasūcak cūlikā hai. 3
-------------------------------------------------------------------------
1. mokṣamārgaprapaṁcasūcak = mokṣamārgakā vistār batalānevālī; mokṣamārgakā vistārase karanevālī; mokṣamārgakā
vistr̥t kathan karanevālī.
2. cūlikāke arthake lie pr̥ṣṭha 151 kā padaṭippaṇ dekhe.
ātmasvabhāv ananyamay nirvighna darśan jñān che; dragjñānaniyat aniṁdh je astitva te cāritra che. 154.
Page 223 of 264 PDF/HTML Page 252 of 293
single page version
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
223
mokṣamārgasvarūpākhyānametat.
jīvasvabhāvaniyataṁ caritaṁ mokṣamārgaḥ. jīvasvabhāvo hi jñānadarśane ananyamayatvāt. ananyamayatvaṁ
ca tayorviśeṣasāmānyacaitanyasvabhāvajīvanirvr̥ttatvāt. ath tayorjīvasvarūpabhūtayo– rjñānadarśanayoryanniyatamavasthitamutpādavyayadhrauvyarūpavr̥ttimayamastitvaṁ rāgādipariṇatyabhāvādaninditaṁ taccaritaṁ; tadev mokṣamārga iti. dvividhaṁ hi kil saṁsāriṣu caritaṁ– svacaritaṁ paracaritaṁ ca; svasamayaparasamayāvityarthaḥ. tatra svabhāvāvasthitāstitvasvarūpaṁ svacaritaṁ, parabhāvāvasthitāsti– tvasvarūpaṁ paracaritam. tatra yatsva–
-----------------------------------------------------------------------------
gāthā 154
anvayārthaḥ– [jīvasvabhāvaṁ] jīvakā svabhāv [jñānam] jñān aur [apratihat–darśanam]
apratihat darśan haie– [ananyamayam] jo ki [jīvase] ananyamay hai. [tayoḥ] un jñānadarśanameṁ [niyatam] niyat [astivam] astitva– [aninditaṁ] jo ki aniṁdit hai– [cāritraṁ ca bhaṇitam] use [jinendroṁne] cāritra kahā hai.
ṭīkāḥ– yah, mokṣamārgake svarūpakā kathan hai.
jīvasvabhāvameṁ niyat cāritra vah mokṣamārga hai. jīvasvabhāv vāstavameṁ jñān–darśan hai kyoṁki ve
[jīvase] ananyamay haiṁ. jñānadarśanakā [jīvase] ananyamayapanā honekā kāraṇ yah hai ki
viśeṣacaitanya aur sāmānyacaitanya jisakā svabhāv hai aise jīvase ve niṣpanna haiṁ [arthāt jīv dvārā
jñānadarśan race gaye haiṁ]. ab jīvake svarūpabhūt aise un jñānadarśanameṁ niyat–avasthit aisā jo utpādavyayadhrauvyarūp vr̥ttimay astitva– jo ki rāgādipariṇāmake abhāvake kāraṇ aniṁdit hai – vah cāritra hai; vahī mokṣamārga hai.
1
2
3
saṁsārīyoṁmeṁ cāritra vāstavameṁ do prakārakā haiḥ– [1] svacāritra aur [2] paracāritra;
[1]svasamay aur [2] parasamay aisā artha hai. vahān̐, svabhāvameṁ avasthit astitvasvarūp [cāritra] vah svacāritra hai aur parabhāvameṁ avasthit astitvasvarūp [cāritra] vah paracāritra hai. usameṁse
-------------------------------------------------------------------------
1. viśeṣacaitanya vah jñān haie aur sāmānyacaitanya vah darśan hai. 2. niyat=avasthit; sthit; sthir; drarḥarūp sthita. 3. vr̥tti=vartanā; honā. [utpādavyayadhrauvyarūp vr̥tti vah astitva hai.]
Page 224 of 264 PDF/HTML Page 253 of 293
single page version
224
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
bhāvāvasthitāstitvarūpaṁ parabhāvāvasthitāstitvavyāvr̥ttatvenātyantamaninditaṁ tadatra sākṣānmokṣamārga– tvenāvadhāraṇīyamiti.. 154..
jīvo sahāvaṇiyado aṇiyadaguṇapajjaodh parasamao. jadi kuṇadi sagaṁ samayaṁ pabbhassadi kammabaṁdhādo.. 155..
jīvaḥ svabhāvaniyataḥ aniyataguṇaparyāyo‘th parasamayaḥ. yadi kurute svakaṁ samayaṁ prabhrasyati karmabandhāt.. 155..
-----------------------------------------------------------------------------
[arthāt do prakārake cāritrameṁse], svabhāvameṁ avasthit astitvarūp cāritra–jo ki parabhāvameṁ avasthit astitvase bhinna honeke kāraṇ atyanta aniṁdit hai vah–yahān̐ sākṣāt mokṣamārgarūp avadhāraṇā.
[yahī cāritra ‘paramārtha’ śabdase vācya aise mokṣakā kāraṇ hai, anya nahīṁ–aisā na jānakar,
mokṣase bhinna aise asār saṁsārake kāraṇabhūt mithyātvarāgādimeṁ līn vartate hue apanā ananta kāl gayā; aisā jānakar usī jīvasvabhāvaniyat cāritrakī – jo ki mokṣake kāraṇabhūt hai usakī – nirantar bhāvanā karanā yogya hai. is prakār sūtratātparya hai.] . 154..
gāthā 155
anvayārthaḥ– [jīvaḥ] jīv, [svabhāvaniyataḥ] [dravya–apekṣāse] svabhāvaniyat hone par bhī,
[aniyataguṇaparyāyaḥ ath parasamayaḥ] yadi aniyat guṇaparyāyavālā ho to parasamay hai. [yadi] yadi vah [svakaṁ samayaṁ kurute] [niyat guṇaparyāyase pariṇamit hokar] svasamayako karatā hai to [karmabandhāt] karmabandhase [prabhrasyati] chūṭatā hai.
-------------------------------------------------------------------------
nijabhāvaniyat aniyataguṇaparyayapaṇe parasamay che; te jo kare svakasamayane to karmabaṁdhanathī chūṭe. 155.
Page 225 of 264 PDF/HTML Page 254 of 293
single page version
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
225
svasamayaparasamayopādānavyudāsapurassarakarmakṣayadvāreṇ jīvasvabhāvaniyatacaritasya mokṣa–
mārgatvadyotanametat.
saṁsāriṇo hi jīvasya jñānadarśanāvasthitatvāt svabhāvaniyatasyāpyanādimohanīyo–
dayānuvr̥ttiparatvenoparaktopayogasya sataḥ samupāttabhāvavaiśvarupyatvādaniyataguṇaparyāyatvaṁ parasamayaḥ paracaritamiti yāvat. tasyaivānādimohanīyodayānuvr̥ttiparatvamapāsyātyantaśuddhopayogasya sataḥ samupāttabhāvaikyarupyatvānniyataguṇaparyāyatvaṁ svasamayaḥ svacaritamiti yāvat ath khalu yadi kathañcanodbhinnasamyagjñānajyotirjīvaḥ parasamayaṁ vyudasya svasamayamupādatte tadā karmabandhādavaśyaṁ bhraśyati. yato hi jīvasvabhāvaniyataṁ caritaṁ mokṣamārga iti.. 155..
-----------------------------------------------------------------------------
ṭīkāḥ– svasamayake grahaṇ aur parasamayake tyāgapūrvak karmakṣay hotā hai– aise pratipādan dvārā
yahān̐ [is gāthāmeṁ] ‘jīvasvabhāvameṁ niyat cāritra vah mokṣamārga hai’ aisā darśāyā hai.
saṁsārī jīv, [dravya–apekṣāse] jñānadarśanameṁ avasthit honeke kāraṇ svabhāvameṁ niyat
[–niścalarūpase sthit] hone par bhī jab anādi mohanīyake udayakā anusaraṇ karake pariṇati karane ke kāraṇ uparakta upayogavālā [–aśuddha upayogavālā] hotā hai tab [svayaṁ] bhāvoṁkā viśvarūpapanā [–anekarūpapanā] grahaṇ kiyā honakee kāraṇ usee jo aniyataguṇaparyāyapanā hotā hai vah parasamay arthāt paracāritra hai; vahī [jīv] jab anādi mohanīyake udayakā anusaraṇ karane vālī pariṇati karanā choṛakar atyanta śuddha upayogavālā hotā hai tab [svayaṁ] bhāvakā ekarūpapanā grahaṇ kiyā honeke kāraṇ use jo niyataguṇaparyāyapanā hotā hai vah svasamay arthāt svacāritra hai.
1
2
3
ab, vāstavameṁ yadi kisī bhī prakār samyagjñānajyoti pragaṭ karake jīv parasamayako choṛakar
svasamayako grahaṇ karatā hai to karmabandhase avaśya chūṭatā hai; isaliye vāstavameṁ [aisā niścit hotā hai ki] jīvasvabhāvameṁ niyat cāritra vah mokṣamārga hai.. 155..
-------------------------------------------------------------------------
1. uparakta=uparāgayukta [kisī padārthameṁ honevālā. anya upādhike anurūp vikār [arthāt anya upādhi jisameṁ
nimittabhūt hotī hai aisī aupādhik vikr̥ti–malinatā–aśuddhi] vah uparāg hai.]
2. aniyat=aniścit; anekarūp; vividh prakārake. 3. niyat=niścit; ekarūp; amuk ek hī prakārake.
Page 226 of 264 PDF/HTML Page 255 of 293
single page version
226
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
jo paradavvamhi suhaṁ asuhaṁ rāgeṇ kuṇadi jadi bhāvaṁ. so sagacarittabhaṭṭho
paracariyacaro havadi jīvo.. 156..
yaḥ paradravye śubhamaśubhaṁ rāgeṇ karoti yadi bhāvam. sa svakacaritrabhraṣṭaḥ paracaritacaro bhavati jīvaḥ.. 156..
paracaritapravr̥ttasvarūpākhyānametat.
yo hi mohanīyodayānuvr̥ttivaśādrajyamānopayogaḥ san paradravye śubhamaśubhaṁ vā bhāvamādadhāti, sa
svakacaritrabhraṣṭaḥ paracaritracar ityupagīyate; yato hi svadravye śuddhopayogavr̥ttiḥ svacaritaṁ, paradravye soparāgopayogavr̥ttiḥ paracaritamiti.. 156..
-----------------------------------------------------------------------------
gāthā 156
anvayārthaḥ– [yaḥ] jo [rāgeṇ] rāgase [–raṁjit arthāt malin upayogase] [paradravye]
paradravyameṁ [śubham aśubham bhāvam] śubh yā aśubh bhāv [yadi karoti] karatā hai, [saḥ jīvaḥ] vah jīv [svakacaritrabhraṣṭaḥ] svacāritrabhraṣṭa aisā [paracaritacaraḥ bhavati] paracāritrakā ācaraṇ karanevālā hai .
ṭīkāḥ– yah, paracāritrameṁ pravartan karanevāleke svarūpakā kathan hai.
jo [jīv] vāstavameṁ mohanīyake udayakā anusaraṇ karanevālīe pariṇatike vaś [arthāt
mohanīyake udayakā anusaraṇ karake pariṇamit honeke kāraṇ ] raṁjit–upayogavālā [uparaktaupayogavālā] vartatā huā, paradravyameṁ śubh yā aśubh bhāvako dhāraṇ karatā hai, vah [jīv] svacāritrase bhraṣṭa aisā paracāritrakā ācaraṇ karanevālā kahā jātā hai; kyoṁki vāstavameṁ svadravyameṁ ṁśuddha–upayogarūp pariṇati vah svacāritra hai aur paradravyameṁ soparāg–upayogarūp pariṇati vah paracāritra hai.. 156..
1
-------------------------------------------------------------------------
1. soparāg=uparāgayukta; uparakta; malin; vikārī; aśuddha [upayogameṁ honevālā, karmodayarūp upādhike anurūp
vikār ( arthāt karmodayarūp upādhi jisameṁ nimittabhūt hotī hai aisī aupādhik vikr̥ti ) vah uparāg hai.]
je rāgathī paradravyamāṁ karato śubhāśubh bhāvane, te svakacaritrathī bhraṣṭa paracāritra ācaranār che. 156.
Page 227 of 264 PDF/HTML Page 256 of 293
single page version
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
227
āsavadi jeṇ puṇṇaṁ pāvaṁ vā appaṇodh bhāveṇa. so teṇ paracaritto havadi tti jiṇā paruveṁti.. 157..
āsravati yen puṇyaṁ pāpaṁ vātmano‘th bhāvena. sa ten paracaritraḥ bhavatīti jināḥ prarūpayanti.. 15ra7..
paracaritapravr̥tterbandhahetutven mokṣamārgatvaniṣedhanametat.
ih kil śubhoparakto bhāvaḥ puṇyāsravaḥ, aśubhoparaktaḥ pāpāsrav iti. tatra puṇyaṁ pāpaṁ vā yen
bhāvenāsravati yasya jīvasya yadi sa bhāvo bhavati sa jīvastadā ten paracarit iti prarupyate. tataḥ paracaritapravr̥ttirbandhamārga ev, na mokṣamārga iti.. 157..
-----------------------------------------------------------------------------
gāthā 157
anvayārthaḥ– [yen bhāven] jis bhāvase [ātmanaḥ] ātmāko [puṇyaṁ pāpaṁ vā] puṇya athavā pāp
[ath āsravati] āsravit hote haiṁ, [ten] us bhāv dvārā [saḥ] vah [jīv] [paracaritraḥ bhavati] paracāritra hai–[iti] aisā [jināḥ] jin [prarūpayanti] prarūpit karate haiṁ.
ṭīkāḥ– yahān̐, paracāritrapravr̥ti baṁdhahetubhūt honese use mokṣamārgapanekā niṣedh kiyā gayā hai
[arthāt paracāritrameṁ pravartan baṁdhakā hetu honese vah mokṣamārga nahīṁ hai aisā is gāthāmeṁ darśāyā hai].
yahān̐ vāstavameṁ śubhoparakta bhāv [–śubharūp vikārī bhāv] vah puṇyāsrav hai aur aśubhoparakta
bhāv [–aśubharūp vikārī bhāv] pāpāsrav hai. vahān̐, puṇya athavā pāp jis bhāvase āsravit hote haiṁ, vah bhāv jab jis jīvako ho tab vah jīv us bhāv dvārā paracāritra hai– aisā [jineṁdroṁ dvārā] prarūpit kiyā jātā hai. isaliye [aisā niścit hotā hai ki] paracāritrameṁ pravr̥tti so baṁdhamārga hī hai, mokṣamārga nahīṁ hai.. 157..
-------------------------------------------------------------------------
re! puṇya athavā pāp jīvane āsrave je bhāvathī, tenā vaḍe te ‘paracarit’ nirdiṣṭa che jinadevathī. 157.
Page 228 of 264 PDF/HTML Page 257 of 293
single page version
228
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
jo savvasaṁgamukko ṇaṇṇamaṇo appaṇaṁ sahāveṇa.
jāṇadi passadi ṇiyadaṁ so sagacariyaṁ caradi jīvo.. 158..
yaḥ sarvasaṅgamuktaḥ ananyamanāḥ ātmānaṁ svabhāvena.
jānāti paśyati niyataṁ saḥ svakacaritaṁ carit jīvaḥ.. 158..
svacaritapravr̥ttasvarūpākhyānametat. yaḥ khalu niruparāgopayogatvātsarvasaṅgamuktaḥ paradravyavyāvr̥ttopayogatvādananyamanāḥ ātmānaṁ
svabhāven jñānadarśanarūpeṇ jānāti paśyati niyatamavasthitatven, sa khalu svakaṁ caritaṁ carati jīvaḥ. yato hi draśijñaptisvarūpe puruṣe tanmātratven vartanaṁ svacaritamiti.. 158..
-----------------------------------------------------------------------------
gāthā 158
anvayārthaḥ– [yaḥ] jo [sarvasaṅgamuktaḥ] sarvasaṁgamukta aur [ananyamanāḥ] ananyamanavālā vartatā
huā [ātmānaṁ] ātmāko [svabhāven] [jñānadarśanarūp] svabhāv dvārā [niyataṁ] niyatarūpase [– sthiratāpūrvak] [jānāti paśyati] jānatā–dekhatā hai, [saḥ jīvaḥ] vah jīv [svakacaritaṁ] svacāritra [carit] ācaratā hai.
ṭīkāḥ– yah, svacāritrameṁ pravartan karanevāleke svarūpakā kathan hai.
-------------------------------------------------------------------------
2. āvr̥tta=vimukh huā; pr̥thak huā; nivr̥tta huā ; nivr̥tta; bhinna.
jo [jīv] vāstavameṁ niruparāg upayogavālā honeke kāraṇ sarvasaṁgamukta vartatā huā,
paradravyase vyāvr̥tta upayogavālā honeke kāraṇ ananyamanavālā vartatā huā, ātmāko jñānadarśanarūp
1
2 3
1. niruparāg=uparāg rahit; nirmaḷ; avikārī; śuddha [niruparāg upayogavālā jīv samasta bāhya–abhyaṁtar saṁgase śūnya hai tathāpi niḥsaṁg paramātmākī bhāvanā dvārā utpanna sundar ānandasyandī paramānandasvarūp sukhasudhārasake āsvādase, pūrṇa–kalaśakī bhān̐ti, sarva ātmapradeśameṁ bharapūr hotā hai.]
3. ananyamanavālā=jisakī pariṇati anya prati nahīṁ jātī aisā. [man=citta; pariṇati; bhāv]
sau–saṁgamukta ananyacitta svabhāvathī nij ātmane
jāṇe ane dekhe niyat rahī, te svacaritapravr̥tta che. 158.
Page 229 of 264 PDF/HTML Page 258 of 293
single page version
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
229
cariyaṁ caradi saṁg so jo paradavvappabhāvarahidappā. daṁsaṇaṇāṇaviyappaṁ aviyappaṁ caradi appādo.. 159..
caritaṁ carati svakaṁ sa yaḥ paradravyātmabhāvarahitātmā. darśanajñānavikalpamavikalpaṁ caratyātmanaḥ.. 159..
-----------------------------------------------------------------------------
svabhāv dvārā niyatarūpase arthāt avasthitarūpasase jānatā–dekhatā hai, vah jīv vāstavameṁ svacāritra ācaratā hai; kyoṁki vāstavameṁ dr̥śijñaptisvarūp puruṣameṁ [ātmāmeṁ] tanmātrarūpase vartanā so svacāritra hai.
1
bhāvārthaḥ– jo jīv śuddhopayogī vartatā huā aur jisakī pariṇati parakī or nahīṁ jātī aisā
vartatā huā, ātmāko svabhāvabhūt jñānadarśanapariṇām dbārā sthiratāpūrvak jānatā–dekhatā hai, vah jīv svacāritrakā ācaraṇ karanevālā hai; kyoṁki dr̥śijñaptisvarūp ātmāmeṁ mātra dr̥śijñaptirūpase pariṇamit hokar rahanā vah svacāritra hai.. 158..
gāthā 159
anvayārthaḥ– [yaḥ] jo [paradravyātmabhāvarahitātmā] paradravyātmak bhāvoṁse rahit svarūpavālā
vartatā huā, [darśanajñānavikalpam] [nijasvabhāvabhūt] darśanajñānarūp bhedako [ātmanaḥ avikalpaṁ] ātmāse abherūp [carati] ācaratā hai, [saḥ] vah [svakaṁ caritaṁ carati] svacāritrako ācaratā hai.
ṭīkāḥ– yah, śuddha svacāritrapravr̥ttike mārgakā kathan hai.
-------------------------------------------------------------------------
1. dr̥śi= darśan kriyā; sāmānya avalokana.
te che svacaritapravr̥tta, je paradravyathī virahitapaṇe nij jñānadarśanabhedane jīvathī abhinna ja ācare. 159.
Page 230 of 264 PDF/HTML Page 259 of 293
single page version
230
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
śuddhasvacaritapravr̥ttipathapratipādanametat.
3. jis nayameṁ sādhya aur sādhan abhinna [arthāt ek prakārake] hoṁ vah yahān̐ niścayanay haie. jaise ki,
nirvikalpadhyānapariṇat [–śuddhādnaśraddhānajñānacāritrapariṇat] muniko niścayanayase mokṣamārga hai kyoṁki vahān̐ [mokṣarūp] sādhya aur [mokṣamārgarūp] sādhan ek prakārake arthāt śuddhātmarūp [–śuddhātmaparyāyarūp] haiṁ.
yo hi yogīndraḥ samastamohavyūhabahirbhūtatvātparadravyasvabhāvabhāvarahitātmā san, svadravya–
mekamevābhimukhyenānuvartamānaḥ svasvabhāvabhūtaṁ darśanajñānavikalpamapyātmano‘vikalpatven carati, sa khalu svakaṁ caritaṁ carati. evaṁ hi śuddhadravyāśritamabhinnasādhya–
-----------------------------------------------------------------------------
jo yogīndra, samasta mohavyūhase bahirbhūt honeke kāraṇ paradravyake svabhāvarūp bhāvoṁse rahit
svarūpavāle vartate hue, svadravyako ekako hī abhimukhatāse anusarate hue nijasvabhāvabhūt darśanajñānabhedako bhī ātmāse abhedarūpase ācarate haiṁ, ve vāstavameṁ svacāritrako ācarate haiṁ.
1
is prakār vāstavameṁ śuddhadravyake āśrit, abhinnasādhyasādhanabhāvavāle niścayanayake āśrayase
mokṣamārgakā prarūpaṇ kiyā gayā. aur jo pahale [107 vīṁ gāthāmeṁ] darśāyā gayā thā vah svaparahetuk
2 3
4
-------------------------------------------------------------------------
1. mohavyūh=mohasamūha. [jin munīṁdrane samasta mohasamūhakā nāś kiyā honese ‘apanā svarūp paradravyake
svabhāvarūp bhāvoṁse rahit hai’ aisī pratīti aur jñān jinheṁ vartatā hai, tathā taduparānta jo keval svadravyameṁ hī nirvikalparūpase atyanta līn hokar nijasvabhāvabhūt darśanajñānabhedoṁko ātmāse abhedarūpase ācarate haiṁ, ve munīṁdra svacāritrakā ācaraṇ karanevāle haiṁ.]
2. yahān̐ niścayanayakā viṣay śuddhadravya arthāt śuddhaparyāyapariṇat dravya hai, arthāt akale dravyakī [–paranimitta
rahit] śuddhaparyāy haie; jaise ki nirvikalpa śuddhaparyāyapariṇat muniko niścayanayase mokṣamārga hai.
4. jin paryāyoṁmeṁ sva tathā par kāraṇ hote haiṁ arthāt upādānakāraṇ tathā nimittakāraṇ hote haiṁ ve paryāyeṁ
svaparahetuk paryāyeṁ haiṁ; jaise ki chaṭhaveṁ guṇasthānameṁ [dravyārthikanayake viṣayabhūt śuddhātmasvarūpake āṁśik avalamban sahit] vartate hue tattvārthaśraddhān [navapadārthagat śraddhān], tattvārthajñān [navapadārthagat jñān] aur paṁcamahāvratādirūp cāritra–yah sab svaparahetuk paryāyeṁ haiṁ. ve yahā vyavahāranayake viṣayabhūt haiṁ.
Page 231 of 264 PDF/HTML Page 260 of 293
single page version
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
231
sādhanabhāvaṁ niścayanayamāśritya mokṣamārgaprarūpaṇam. yattu pūrvamudriṣṭaṁ tatsvaparapratyayaparyāyāśritaṁ bhinnasādhyasādhanabhāvaṁ vyavahāranayamāśritya prarupitam. na caitadvipratiṣiddhaṁ niścayavyavahārayoḥ sādhya– sādhanabhāvatvātsuvarṇasuvarṇapāṣāṇavat. at evobhayanayāyattā pārameśvarī tīrthapravartaneti.. 159..
-----------------------------------------------------------------------------
paryāyake āśrit, bhinnasādhyasādhanabhāvavāle vyavahāranayake āśrayase [–vyavahāranayakī apekṣāse] prarūpit kiyā gayā thā. isameṁ paraspar virodh ātā hai aisā bhī nahīṁ hai, kyoṁki survaṇ aur
survaṇapāṣāṇakī bhān̐ti niścay–vyavahārako sādhya–sādhanapanā hai; isaliye pārameśvarī [–
jinabhagavānakī] tīrthapravartanā donoṁ nayoṁke ādhīn hai.. 159..
1
2
3 4
-------------------------------------------------------------------------
1. jis nayameṁ sādhya tathā sādhan bhinna hoṁ [–bhinna prarūpit kiye jāen̐] vah yahān̐ vyavahāranay hai; jaise ki,
chaṭhaveṁ guṇasthānameṁ [dravyārthikanayake viṣayabhūt śuddhātmasvarūpake āṁśik ālamban sahit] vartate hue tattvārthaśraddhān [navapadārthasambandhī śraddhān], tattvārthajñān aur paṁcamahāvratādirūp cāritra vyavahāranayase mokṣamārga hai kyoṁki [mokṣarūp] sādhya svahetuk paryāy hai aur [tattvārthaśraddhānādimay mokṣamārgarūp] sādhan svaparahetuk paryāy hai.
2. jis pāṣāṇameṁ suvarṇa ho use suvarṇapāṣāṇ kahā jātā hai. jis prakār vyavahāranayase suvarṇapāṣāṇ suvarṇakā
sādhan hai, usī prakār vyavahāranayase vyavahāramokṣamārga niścayamokṣamārgakā sādhan hai; arthāt vyavahāranayase bhāvaliṁgī muniko savikalpa daśāmeṁ vartate hue tattvārthaśraddhān, tattvārthajñān aur mahāvratādirūp cāritra nirvikalpa daśāmeṁ vartate hue śuddhātmaśraddhānajñānānuṣṭhānanake sādhan haiṁ.
3. tīrtha=mārga [arthāt mokṣamārga]; upāy [arthāt mokṣakā upāy]; upadeś; śāsana.
4. jinabhagavānake upadeśameṁ do nayoṁ dvārā nirūpaṇ hotā hai. vahān̐, niścayanay dvārā to satyārtha nirūpaṇ kiyā
jātā haie aur vyavahāranay dvārā abhūtārtha upacarit nirūpaṇ kiyā jātā hai.
praśnaḥ– satyārtha nirūpaṇ hī karanā cāhiye; abhūtārtha upacarit nirūpaṇ kisaliye kiyā jātā hai? uttaraḥ– jise siṁhakā yathārtha svarūp sīdhā samajhameṁ na ātā ho use siṁhake svarūpake upacarit nirūpaṇ
dvārā arthāt billīke svarūpake nirūpaṇ dvārā siṁhake yathārtha svarūpakī samajh kī or le jāte haiṁ, usī prakār jise vastukā yathārtha svarūp sīdhā samajhameṁ na ātā ho use vastusvarūpake upacarit nirūpaṇ dvārā vastusvarūpakī yathārtha samajh kī or le jāte haiṁ. aur lambe kathanake badalemeṁ saṁkṣipta kathan karaneke lie bhī vyavahāranay dvārā upacarit nirūpaṇ kiyā jātā hai. yahān̐ itanā lakṣameṁ rakhaneyogya hai ki – jo puruṣ billīke nirūpaṇako hī siṁhakā nirūpaṇ mānakar billīko hī siṁh samajh le vah to upadeśake hī yogya nahīṁ hai, usī prakār jo puruṣ upacarit nirūpaṇako hī satyārtha nirūpaṇ mānakar vastusvarūpako mithyā rītise samajh baiṭhee vah to upadeśake hī yogya nahīṁ hai.