Atmadharma magazine - Ank 035
(Year 3 - Vir Nirvana Samvat 2472, A.D. 1946)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 2 of 21

background image
vārṣhik lavājam
aḍhī rūpiyā
chhuṭak aṅk
chār ānā dhamarnaun maḷa samyagdasharna chhae
varṣha trījun : sampādak : bhādrapad
rāmajī māṇekachand doshī
aṅk agiyār vakīl 2472
alauki ātmadharmamān
puṇyanī kāī kimmat nathī
prashna:– dharmamān konān vakhāṇ karāy chhe?
uttar:– dharmamān dharmīnā vakhāṇ karāy chhe, parantu puṇyanā
ke puṇyanā phaḷ–paisā vagerenān vakhāṇ dharmamān hotā nathī, kemake
puṇyanā ādhāre ke paisā vagerenā ādhāre dharma nathī paṇ
dharmīnā ādhāre dharma chhe. dharmī eṭale ātmā. pote potānā
ātmasvabhāvane oḷakhīne teno mahimā kare, ane vikalpa ūṭhe
to bahāramān paṇ dharmātmānān ja vakhāṇ kare. jene ātmāno
dharmasvabhāv ruche te bahāramān paṇ dharmātmāno ja mahimā kare
ane antaramān vikār rahit svabhāvano ja mahimā kare. jene
puṇyano mahimā chhe tene dharmano mahimā nathī kemake puṇya te
vikār chhe ane jene vikārano mahimā chhe tene adharmano mahimā
chhe paṇ avikārī ātmadharmano mahimā nathī. laukikamān puṇyathī
je moṭo hoy te moṭo gaṇāy chhe parantu alaukik dharma mārgamān
to ātmānā guṇomān je moṭā hoy te ja moṭā chhe; alaukik
ātmadharmamān puṇyanī kāī kimmat nathī........
(samayasārajī mokṣha adhikāranā vyākhyānamānthī)
: : bhagavan shra kadakad pravachanamaḍap : :
‘shrīmaṇḍap’ upar mobh chaḍāvavānun maṅgalamuhurta shrāvaṇ sud 15
(–rakṣhābandhan) somavāranā divase savāre sāt vāge thayun hatun.
mumukṣhuoe te prasaṅg honshathī ujavyo hato. paryuṣhaṇanā divaso
daramiyān ‘shrīmaṇḍap’mān pravachano thāy te māṭe taiyārī chāle chhe.
• ātmadharma kāryālay – moṭā āṅkaḍiyā – kāṭhiyāvāḍ •