Atmadharma magazine - Ank 035
(Year 3 - Vir Nirvana Samvat 2472, A.D. 1946)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 3 of 21

background image
• भ ग व न न स च स्त त न स्व रू प •
samayasār – pravachano bhāg – 2 mānthī
1. dravyadraṣhṭi vaḍe gnānasvabhāvane anubhavatān vikārathī jarāk (–draṣhṭi apekṣhāe) judo paḍyo te ja
vītarāganī stuti chhe. vītarāg–kevaḷagnānī vikār rahit chhe ane temanī nishchay stuti te paṇ vikār rahit
paṇāno ja ansh chhe.
[pā. 201]
prashna:– koī jīv gnānasvabhāvī ātmāne ja oḷakhe ane shubhabhāvathī bhagavānanī stuti bole to tene
vyavahārastuti to kahevāy ne?
uttar:– bhagavān koṇ ane pote koṇ te oḷakhyā vagar nishchayastuti ke vyavahārastuti ekey hoy
nahi. shubhabhāv karīne kaṣhāy mand pāḍe temān puṇya bandhāy parantu ātmānī oḷakhāṇ vagar ekalā shubharāgane
vyavahārastuti kahī shakāy nahi. jagatanā pāpabhāv chhoḍīne bhagavānanun stavan, vandan, pūjan e shubhabhāv
karavānī nā nathī, parantu ekalā shubhamān dharma mānīne tyān ja santoṣhāī na jatān ātmānī oḷakhāṇ karavānun
kahevāy chhe, kemake ātmānī oḷakhāṇ vagar shubhabhāv anantavār karyā paṇ bhavano ant āvyo nahi; je pūrve
anantavār karī chūkyo te shubhanī dharmamān mukhyatā nathī, paṇ anantakāḷe nahi karel evī apūrva ātmasamajaṇ
karīne bhavano ant lāvavānī mukhyatā chhe.
2. nishchayastuti ane vyavahārastutinī vyākhyā chāle chhe. rāgathī judo paḍīne potānā gnānasvabhāvanā
lakṣhe jīv ṭakyo te nishchayastuti chhe, ane gnānasvabhāvanun bhān hovā chhatān asthiratānā kāraṇe stutinā rāganī
vr̥utti ūṭhe chhe paṇ te vr̥uttino gnānīne nakār varte chhe tethī te vyavahārastuti kahevāy chhe; parantu agnānī to te
vr̥uttine ja potānun svarūp mānī beṭho chhe ane vr̥uttithī judun svarūp mānato ja nathī, tethī tenī shubh vr̥uttine
vyavahārastuti paṇ kahī shakātī nathī. vikalpa toḍīne gnānasvabhāvane rāgathī judo anubhave chhe te to
nishchayastuti chhe kemake temān rāg nathī ane jīvane ātmānā gnān–svabhāvanī oḷakhāṇ thayā pachhī rāganī
shubhavr̥utti ūṭhī teno gnānasvabhāvamān svīkār karato nathī parantu tyān ‘rāgano nakār’ kare chhe. tethī tene
vyavahārastuti chhe; ahīn e dhyān rākhavun ke ekalā rāgane vyavahār kahyo nathī parantu rāgarahit svabhāvanī
shraddhānā jore rāgano nakār varte chhe tyāre rāgane ‘vyavahār’ kahevāmān āve chhe. agnānīne rāgarahit svarūpanī
khabar nathī māṭe tene vyavahār paṇ kharekhar to hoto nathī. nishchayanā bhān vinā paranī bhakti te to rāganī
ane mithyātvarūp agnānanī ja bhakti eṭale ke sansāranī ja bhakti chhe paṇ temān bhagavānanī bhakti nathī.
3. stuti koṇ kare? stuti te puṇya–pāpanī lāgaṇī rahit shuddhabhāv chhe, ātmānī oḷakhāṇ sahit ane
rāgarahit jeṭalī svarūpamān ekāgratā karavāmān āve teṭalī ja sāchī stuti chhe, je rāgano bhāg chhe te stuti
nathī. sāchī stuti sādhak dharmātmāne ja hoy chhe. jene ātmānun bhān nathī tene sāchī stuti hoy nahi........ pūrṇa
svarūpanun jeṇe bhān to karyun chhe paṇ hajī pūrṇadashā pragaṭī nathī evā sādhak jīvo stuti kare chhe. ā rīte chothā
guṇasthāne samyagdraṣhṭithī māṇḍīne bāramān guṇasthān sudhī stuti hoy chhe, bāramān guṇasthān pachhī stuti hotī nathī.
4. gnān svabhāv te bhagavān ja chhe, kemake ekalun gnān temān vikār na rahyo, apūrṇatā na rahī, par
vastuno saṅg na āvyo. badhāne jāṇavāpaṇun ane potāthī paripūrṇapaṇun āvyun–āvun gnān te bhagavān ja chhe.
bhagavānane bhav nathī tem gnānasvabhāvamān bhav nathī, jeṇe gnān svabhāvanī pratīti karī tene bhavanī shaṅkā na
rahī. gnān svabhāv vikārathī adhik chhe, vishva upar tarato chhe; badhāy padārthone jāṇe paṇ kyāy potāpaṇun mānī
aṭake nahi, badhāthī chhūṭone chhūṭo ja rahe chhe.
[pā. 238]
5. āchāryadev kahe chhe ke ā samayasāramān kahyun chhe te rīte je jīv gurugame yathārtha samaje chhe te ā kāḷe
paṇ sākṣhāt svānubhavavaḍe bhavarahitanī shraddhāmān mokṣha bhāḷe chhe, tene sākṣhāt nirṇay thaī jāy ke sarvagna vītarāg
bhagavāne paṇ ā ja rīte svādhīn mārganun svarūp kahyun chhe. jeṭalā gnānīo thaī gayā teoe svarūpane ā ja
pramāṇe jāṇyun ane kahyun hatun, vartamānamān chhe teo paṇ em jāṇe chhe ane em ja kahe chhe ane bhaviṣhyamān paṇ
em ja thashe. pratham āvo draḍh nirṇay thayā pachhī puṇya–pāpanā vikalparahit, parāshrayarahit svabhāvamān ekāgra
thavāno puruṣhārtha pragaṭe chhe ane pūrṇa sthiratā thatān pūrṇa vītarāgatā pragaṭe chhe.
[pā. 105]
6. ā pustakanā antim maṅgaḷarūp vachan ā pramāṇe chhe– [pā. 241]... ‘āvī sāchī samajaṇ
karanārā samyagdraṣhṭi jīvo jineshvaradevanā laghunandan chhe.’