Atmadharma magazine - Ank 056
(Year 5 - Vir Nirvana Samvat 2474, A.D. 1948)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 2 of 25

background image
। dha ma na ma ḷa sa mya gda sha na chha।
pū. gu ru dev shrīno
janmahatsav
vartamān kāḷamān
bharatabhūmimān dharmayuganā
sarajanahār pū. sadgurudev shrī
kānajī svāmīno janma divas
vaishākh sud 2 no chhe. pū.
gurudevashrīno janma te jagatanā
jīvonā uddhāranun kāraṇ chhe tethī
te prasaṅg mahān mahotsavapūrvak
ā varṣhe ujavavānun nakkī thayun
hatun ane ā 59mo janmotsav
vaishākh sud 1–2–3 e traṇ
divas sudhī mumukṣhuoe ghaṇā
moṭā utsāhathī ujavyo hato.
jyārathī ā
mahāpuruṣhanī janmajayantino
mahotsav khās visheṣhapaṇe
ujavavānun nakkī thayun tyārathī ja
mumukṣhusaṅghanā hr̥udayomān ānand
ane utsāhanun mojun
(vadhu māṭe pāchhaḷ juo)
vārṣhik lavājam chhuṭak aṅk
traṇ rūpiyā chār ānā
ātmadharma kāryālay – moṭāāṅkaḍīyā – kāṭhiyāvāḍ