Atmadharma magazine - Ank 056
(Year 5 - Vir Nirvana Samvat 2474, A.D. 1948)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 3 of 25

background image
pharī vaḷ‌yun, ane te māṭe taiyārīo thavā māṇḍī. mumukṣhuo te ujajavaḷ dinanī aturatāthī rāh joī rahyā hatā ke
je divase temanā tāraṇahār ā bharatamān utaryā hatā.
vaishākh sud ekam āvī.... savāramān ja ‘saddharmaprabhāvak dudumbhī maṇḍaḷī’nā vājintro maṅgaḷanādathī gājī
uṭhayān... ane najīk āvī pahoñchelā e mahāmaṅgaḷ prasaṅganī vadhāmaṇī sarvatra pahoñchāḍī dīdhī. tarat ja
mumukṣhuonān ṭoḷān pū. gurudevashrīnā darshane āvyā, temanī stuti karī, jayakār karyo. pachhī jinamandiramān
samūhapujan karyun. tyār pachhī sarve mumukṣhuono saṅgh bhego thaīne gājate–vājate pū. gurudevashrīnī vāṇīnun shravaṇ
karavā āvyo ane pū. gurudevashrīnī amr̥utavāṇīnun satatapaṇe ek kalāk shravaṇ karyā bād poṇo kalāk sudhī
janmotsav sambandhī bhaktibhāvanāo karavāmān āvī hatī. temaj pū. gurudevashrīnā adhyātma tattvagnānano ākhā
jagatamān prachār thāy ane ā 59 mī jayantino mahotsav chirañjīv banī rahe te māṭe 59 nān meḷavāḷo ek
phāḷo sharū thayo hato. jemān ekandar lagabhag 2400/– rūā. thayā hatā. (jenī vigat ā aṅkamān anyatra
āpavāmān āvī chhe.) tyārabād lagabhag 10 vāge pū. gurudevashrī āhār māṭe padhāryā hatā. ā divase
āhāradān sheṭh shrī nānālālabhāīne tyān thayun hatun. āhāradān prasaṅganī bhakti e ek khās prasaṅg hato,
ākho saṅgh ullāsit hato, ane sheṭhashrī nānā–lālabhāī vagere pū. gurudevashrī pāse bhaktithī nāchī uṭhayā hatā.
bapore vyākhyān pachhī jinamandiramān bhakti vakhate, hammesh karatān vishiṣhṭa ek prasaṅg e banyo ke bhakti vakhate
pū. pavitra banne baheno prabhusanmukh ūbhā ūbhā bhakti gavarāvatā hatā. e vakhatanī teoshrīnī utkaṭ bhakti
bhāvanāno khyāl to, te vakhate jeṇe temanī mūdrā nihāḷī hoy tene ja āvī shake.
rātre, mumukṣhumaṇḍaḷanun mukhya ghar 59 dīpakonī jyotithī jagamagī rahyun hatun. sonagaḍh jevā gāmaḍāmān
āṭalā dīpako pahelī ja vār thayā hashe.
× × × ×
vaishākh sud bīj
vaishākh sud ekam āvī ane pūjya gurudevashrīnā janmotsavanī vadhāmaṇī āpīne chālī gaī. vaishākh
sud bījano sūrya uday thaīne jagatanā andhakārano nāsh kare tyār pahelānn to, jagatanā agnān andhakārane nāsh
karavā māṭe ‘kahān–sūrya’no jagatamān uday thayo. dharmane nāme chālī rahelā pākhaṇḍone jaḍamūḷathī ukheḍī nāṅkhavā
māṭe ‘gnān–bhānu’no avatār thayo; bharatane jevā dharma yugasarjak puruṣhanī jarūr hatī tevā ja puruṣhano janma
thayo.... maṅgaḷ vājintronā nādathī enī vadhāmaṇī sarvatra pahoñchī gaī. svādhyāyamandir 59 dīpakothī jhagamagī
ūṭhayun. ākho mumukṣhusaṅgh “shun chhe shun chhe bharat mojhār!– bharate janamyā kahān gururāj... sadguruvandan jaīe....”
em gāto gāto ulaṭabher gurudevashrīnā darshane āvī pahoñchyo.... pratham svādhyāyamandirane traṇ pradakṣhiṇā karīne
temān pravesh karyo. shrī gurudevashrīnī khūb bhāvabhīnī stuti karī... ane e bhaktirūpī jaḷavaḍe bhāvathī
janmābhiṣhek karyo. ā pavitra prasaṅge ākhā gāmamān gher gher sākar vaheñchāṇī. savāramān shrījinamandiramān
mahāpūjan thayun. pūjan bād pradakṣhiṇā karīne tarat ja shrī samayasārajīnī rathayātrā nīkaḷī ane ākhā gāmamān
pharī. rathayātrā pachhī pū. gurudevashrīe evo apūrva kalyāṇakārī tattvopadesh sambhaḷāvyo ke je sāmbhaḷatān,
‘gnānīono janma jagatanā jīvonā uddhārane māṭe ja chhe’ e vātanī siddhi āpoāp thaī jatī hatī.
vyākhyān pūrun thayā bād tarat ja, pūjya gurudevashrī jevā divya ātmā āpaṇane maḷ‌yā te māṅgaḷik divas
āje hovāthī, sakalasaṅghanī vatī shrīmān pramukhashrī rāmajībhāī, himmatabhāī, khīmachandabhāī, nemīchandabhāī
pāṭanī ane premachandabhāīe potānā vaktavya–dvārā ā mahā prasaṅganī khushālī ane pū. gurudevashrī pratyenī mahā
bhaktinī jāherāt karī hatī. jeno sār ā aṅkamān āpavāmān āvyo chhe te vāñchīne e mahān divasanā
utsavano jhāṅkho jhāṅkho khyāl vāñchakone āvashe. ā uparānt 59 nī rakamanā meḷavāḷun phaṇḍ paṇ āgaḷ chālyun
hatun. lagabhag das vāge pū. gurudevashrī āhār māṭe padhāryā hatā. āje āhāradān prasaṅg pū. benashrī ben tathā
shrī gaṅgā benanā gher thayo hato. te prasaṅge gaī kālanā jevā utsāhathī bhakti karavāmān āvī hatī.
bapore 1।। thī 2।। sudhī, janmotsav nimitte bālikāoe samvād karyo hato. samvād dvārā, ‘devalokamān
mudrak: chunīlāl māṇekachand ravāṇī, shiṣhṭa sāhitya mudraṇālay, moṭā āṅkaḍiyā, saurāṣhṭra tā. 5 – 6 – 48
prakāshak: shrī jain svādhyāy mandir ṭrasṭa sonagaḍh vatī jamanādās māṇekachand ravāṇī, moṭā āṅkaḍiyā, kāṭhiyāvāḍ