Atmadharma magazine - Ank 088
(Year 8 - Vir Nirvana Samvat 2477, A.D. 1951)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 3 of 13

background image
kyāre nihāḷun sīmandhar nāthane re...!

videhakṣhetra raḷiyāmaṇun re lāl,
mokṣhapurīnā jyān pāk chhe re lāl,
kyāre nihāḷun mārā nāthane re lāl,
dhanya nihāḷun sīmandharanāthane re lāl..
puṣhkalāvatī vijay ati sohatī re lāl,
puṇḍaragīrī devapurī samī re lāl...kyāre...
sīmandharanāth tyān janamīyā re lāl,
shreyānsarāy māt satyavatī re lāl...kyāre...
īndrarachit puṇḍaragīrī re lāl,
jyān janmakalyāṇak sohatā re lāl...kyāre...
sīmandharanāthe tap ādaryā re lāl,
tapakalyāṇak videhamān re lāl..kyāre..
ugra tapodhan jin thayā re lāl;
kevaḷagnān pragaṭāvīyā re lāl...kyāre...
pāñchaso dhanuṣhe nāth sohatā re lāl,
samosaraṇ mānhi birājatā re lāl...kyāre...
mukh punamakero chand chhe re lāl,
dehadedāre shāntaras jhare re lāl...kyāre..
guṇ–paryāyamānhi rāchatā re lāl,
aḍol akamp chaitanya rase re lāl...kyāre...
nirdvand ane nirāhār chho re lāl,
vaḷī apunarbhav nāth chho re lāl,
kyāre nihāḷun mārā nāthane re lāl,
dhanya nihāḷun sīmandharanāthane re lāl.
tīrthakr̥ut bhagavān chho re lāl,
puruṣhārtha ane siddhārtha chho re lāl...kyāre...
anrtabāhir lakṣhmīthīre lāl,
sushobhit jagavandya chho re lāl...kyāre...
sīmandharanāth kyāre dekhashun re lāl,
ātamamān lavalīn thashun re lāl...kyāre...
sevakane darshan āsh chhe re lāl,
jinanāth maḷ‌ye ullās chhe re lāl..kyāre...
prabhu vāṭ juo kem āvaḍī re lāl,
muj rage rage bhakti tāharī re lāl...kyāre...
virah paḍyā bharatakṣhetramān re lāl,
dūr rahyā ame videhathī re lāl...kyāre...
prabhu kṣhamā karo am bāḷane re lāl,
jhaṭ charaṇe graho jaganāth chho re lāl,
kyāre nihāḷun sīmandharanāthane re lāl,
dhanya nihāḷun sīmandhar nāthane re lāl.
mahotsav
ājathī das varṣha pahelānn, sonagaḍhanā jinamandiramān bhagavān shrī sīmandhar prabhujī vagere bhagavantonī,
ati ullās ane bhaktipūrvak pratiṣhṭhā thaī...ā phāgaṇ sud bīje e pavitra prasaṅgane be yug pūrā thaīne trījā
yugano prārambh thashe–10 varṣha pūrā thaīne 11 mun varṣha sharū thashe. das varṣha pahelānnnā e dhanya prasaṅgano ullās
mumukṣhubhaktonā hr̥udayamān āje paṇ evo ne evo tājo chhe. das varṣha pūrṇāhutino ne trījā yuganā prārambhano e
prasaṅg khās ullāsapūrvak ūjavavānun nakkī thayun chhe. e māṭe māh vad 9 ne shukravār tā. 2–3–pa1 thī phāgaṇ sud
2 ne shukravār tā. 9–3–pa1 sudhīnā āṭh divaso ‘aṭhṭhāī mahotsav’ tarīke nakkī karyā chhe. e prasaṅge ajameranī
bhajanamaṇḍaḷī āvavā paṇ sambhav chhe.
vaḷī, phāgaṇ sud ekamanā roj ‘bhagavān shrī kundakund pravachan–maṇḍap’ nā udghāṭananā chār varṣha pūrā
thaīne pañcham varṣha prārambh thāy chhe.
sāthe sāthe, ā mahotsav daramyān, bahenonā svādhyāyādi māṭe navā bandhāyel hol– ‘bhagavān shrī
kundakundajainashrāvikāshāḷ’nā udghāṭanano mahotsav thashe.