Atmadharma magazine - Ank 088
(Year 8 - Vir Nirvana Samvat 2477, A.D. 1951)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 4 of 13

background image
mahā : 2477 : 71 :
* mokṣhatattvanun sādhan (4) *
[shrī pravachanasārajī gāthā 273 upar lāṭhīmān vīr san. 2476 nā jeṭh sud 6–7 nā roj pū. gurudevashrīnā pravachanano ṭūṅkasār]
271 mī gāthāmān sansāratattvanun ane 272 mī gāthāmān mokṣhatattvanun varṇan karyun. te mokṣhatattvanun sādhan
shun chhe te have 273mī gāthāmān kaheshe.
par padārtho hun ne vikār jeṭalo hun–evī ūndhī mānyatāvāḷo jīv te sansāratattva chhe. ātmā nitya
gnānānandasvarūp chhe, te sharīrādi parathī bhinna chhe ne rāgādi teno svabhāv nathī; āvā ātmāne bhūlīne, tenī
avasthāmān ā sharīr ane vikār te hun evī mithyā mānyatā pūrvak rāg–dveṣhanā bhāv te sansār chhe, sanyogamān
sansār nathī. ātmānā pavitra svarūpamānthī khasī javun ne vikāramān rahevun te bhāvane sansār kahe chhe. ane
ātmāmān vikārarahit pūrṇa shuddhadashā pragaṭī hoy te ātmā pote mokṣhatattva chhe. ātmānā svabhāvane jāṇīne
temān je līn thayā chhe evā shuddhopayogī munine mokṣhatattva kahyā chhe. sansāratattva ane mokṣhatattva ātmānī bahār
nathī, paṇ mithyātvabhāvavāḷo ātmā te sansāratattva chhe, ne pavitra nirdoṣhabhāvavāḷo ātmā te mokṣhatattva chhe. te
mokṣhatattvanun sādhan kyāy bahāramān nathī, paṇ ātmāmān ja chhe. te mokṣhatattvanun varṇan kare chhe–
jāṇī yathārtha padārthane, tajī saṅg antarbāhyane
āsakta nahi viṣhayo viṣhe je, ‘shuddha’ bhākhyā temane. 273
shrī āchāryadeve pravachanasāranī chhellī pāñch gāthāone pāñch ratnonī upamā āpī chhe, temān ā trījun
ratna chhe.
āmān sauthī pahelānn padārthane yathārtha jāṇavānī ja vāt karī chhe. padārthane yathārtha jāṇyā vinā kadī mokṣhanun
sādhan pragaṭe nahi. sakaḷ mahimāvant bhagavant shuddhopayogī munio ja mokṣhatattvanun sādhanatattva chhe. te munio
kevā chhe tenun varṇan kare chhe. pratham to, ‘anekānt vaḍe jaṇātun je sakaḷ gnātr̥utattvanun ane gneyatattvanun svarūp tenā
pāṇḍityamān pravīṇ chhe.’
anekānt eṭale shun? vastu potāpaṇe chhe ne bījāpaṇe nathī em jāṇavun tenun nām anekānt chhe. ātmā
ātmāpaṇe chhe ne sharīrādipaṇe nathī eṭale ātmā sharīrādinun kāī karī na shake–em jāṇavun te anekānt chhe. paṇ
sharīrādi paranī kriyā hun karī shakun ne tenī kriyāthī mane lābh–nukasān thāy em māne to teṇe ātmā ane
sharīrane bhinna na mānatān be padārthone ek mānyā, tethī te ekānt chhe. sharīranī ke paranī kriyā ātmā kare em
mānyun to teno artha e thayo ke te parapadārtha parapaṇe chhe ne mārāpaṇe paṇ chhe, tathā ātmā potāpaṇe chhe ne
parapaṇe paṇ chhe,–āvī mānyatā te mithyātva chhe; evī mithyā mānyatāvāḷā jīvane mokṣhanun sādhan pragaṭe nahi.
parapaṇe thayā vinā paranun ātmā kāī karī shake nahi. ātmāpaṇe je chīj nathī eṭale je chījamān ātmāno
abhāv chhe te chījamān ātmāne laīne badalavun thāy nahīn. ā pramāṇe anekāntagnānavaḍe ātmatattvane tem ja
badhā gney padārthone munioe yathārtha jāṇyā chhe. tene jāṇyā vinā mokṣhanun sādhan evo shuddhopayog pragaṭe nahi.
anekāntathī jyāre samasta svapar padārthonā svarūpano yathārtha nirṇay kare tyāre to sansārathī chhūṭavāno pahelo
upāy pragaṭe.
potāthī paripūrṇa chhe, ne potāthī ja nabhelun chhe, paranā ādhāre koī tattva ṭakatun nathī.–ām sva ane parapadārthanī
bhinnatā tathā svatantratāno anekāntagnān vaḍe nirṇay kare te ja kharun pāṇḍitya chhe. ghaṇā shāstro bhaṇavā te pāṇḍitya
chhe em ahīn nathī kahyun, paṇ sva–parano vivek pragaṭ karavo te ja sāchun pāṇḍitya chhe; e vivek pragaṭ karyā vinānun
badhun shāstrabhaṇatar mithyā chhe.
ātmatattva potāthī astipaṇe chhe ne paranā abhāvapaṇe chhe, eṭale par vastuo vagar ja tene trikāḷ
nabhī rahyun chhe. chhatān, mārun tattva paranā āshrayavāḷun chhe, paravastu vagar māre chāle nahi–evī mithyāmānyatā
anādithī karī chhe, te mithyāmānyatā vagar anādithī agnānīe chalāvyun nathī. hun parathī judo chhun, mārun tattva
paranā āshray vinā ja ṭakī rahyun chhe–em samajīne samyakatva pragaṭ thatān