
kṣhaṇik chhe. e rīte kul navatattvo chhe–jīv, ajīv, puṇya, pāp, āsrav, samvar, nirjarā, bandh ane mokṣha.
nakkī karavun joīe; tathā, jemaṇe potānun hit karī līdhun chhe evā, temaj jemaṇe potānun hit nathī karyun evā,
potānā sivāyanā bījā ātmāo ā jagatamān chhe–em paṇ jāṇavun joīe. pote hit karavā māge chhe teno
artha e paṇ thayo ke atyār sudhī ahit karyun chhe. potānā svabhāvanā lakṣhe ahit na thāy, paṇ svabhāvathī
viruddha bījī chījanā lakṣhe ahit thayun chhe. eṭale jīv sivāyanī bījī ajīv vastuo paṇ chhe. je chījamān
jāṇavānī shakti chhe te jīv chhe, je chījamān jāṇavānī shakti nathī te ajīv chhe. jīvanī paryāyamān vikār thāy
temān ajīvakarma nimitta chhe. jīvanī paryāyamān malinatānā chār prakār paḍe chhe–puṇya, pāp, āsrav ane bandh.
temān nimittarūp karmamān paṇ e chār prakār chhe. tathā potānā svabhāvanun bhān karīne te taraph pariṇamatān shuddhatā
thāy chhe, te shuddhatānā traṇ prakār chhe–samvar, nirjarā ne mokṣha. temān karmano abhāv nimittarūp chhe. e rīte jīv,
ajīv, puṇya, pāp, āsrav, bandh, samvar, nirjarā, ane mokṣha em kul nav tattvo bhagavāne kahyā chhe. emānthī
ek paṇ tattva ochhun thaī shake nahi, ne e nav sivāy bījun koī dasamun tattva jagatamān hoy nahi. jo ā nav
tattvone na māno to kāī paṇ vastusthiti ja sābit nahi thāy.
‘anekānt’ te bhagavānanā shāsanano amogh mantra chhe; te anekānt vaḍe badho vastusvabhāv oḷakhāy chhe. ghaṇā
loko anekāntanun yathārtha svarūp samajyā vinā anekāntanā nāme goṭā vāḷe chhe. anekānt to darek tattvonī
svatantratā batāve chhe, ne parathī pr̥uthakatā batāvīne svabhāv taraph laī jāy chhe.
utpād–vyay–dhuravarūp chhe. temān jīv jyāre paranā āshraye ūpaje chhe tyāre tenī paryāyamān puṇya–pāp–
āsrav ne bandhanī utpatti thāy chhe, ane jyāre svabhāvano āshray karīne ūpaje chhe tyāre samvar–nirjarāne
mokṣhanī utpatti thāy chhe. e rīte jagatamān jīvādi nav tattvo chhe, bhagavāne pūrṇa gnānamān te nav tattvo
joyā, divyadhvani dvārā te nav tattvo kahevāyā, ane yathārtha shrotāo te nav tattvanun svarūp samajīne
potānā svabhāv taraph vaḷyā; svabhāv taraph vaḷatān temanī paryāyamānthī puṇya–pāp–āsrav ne bandharūp
vikārī tattvono svabhāv thavā lāgyo ne samvar–nirjarā tathā mokṣharūp nirmaḷatattvonī utpatti thavā lāgī.
–ānun nām dharma chhe ne ā ja hitano upāy chhe.
yathārtha nathī. ā jagatamān ekalo advait ātmā ja chhe–em je māne tene to parathī ane vikārathī bhedagnān
karīne antarasvabhāvamān ḍhaḷavānun paṇ rahetun nathī. jo