Atmadharma magazine - Ank 090
(Year 8 - Vir Nirvana Samvat 2477, A.D. 1951)
(simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of magazine: http://samyakdarshan.org/DUD
Tiny url for this page: http://samyakdarshan.org/GmV8JF

PDF/HTML Page 3 of 21

background image
bhagavāne kahelān nav tatvo
[kevaḷagnān kalyāṇakanā pravachanamānthī]
bhagavāne kevaḷagnānamān ākhun vishva pratyakṣha joyun, temān chha prakāranā dravyo joyā. ek jīv ane pāñch
prakāranā ajīv; jīv ane ajīv tattva trikāḷī chhe ne temanā paraspar sambandhathī bījā sāt tattvo thāy chhe. te
kṣhaṇik chhe. e rīte kul navatattvo chhe–jīv, ajīv, puṇya, pāp, āsrav, samvar, nirjarā, bandh ane mokṣha.
jīv potānun hit karavā māge chhe. hit konun karavun chhe? –ke potānā ātmānun. jagatamān je vastu sat
hoy tenun hit thāy, eṭale ke jenun hit karavun chhe evo potāno ātmā chhe–em potānā ātmānun astitva
nakkī karavun joīe; tathā, jemaṇe potānun hit karī līdhun chhe evā, temaj jemaṇe potānun hit nathī karyun evā,
potānā sivāyanā bījā ātmāo ā jagatamān chhe–em paṇ jāṇavun joīe. pote hit karavā māge chhe teno
artha e paṇ thayo ke atyār sudhī ahit karyun chhe. potānā svabhāvanā lakṣhe ahit na thāy, paṇ svabhāvathī
viruddha bījī chījanā lakṣhe ahit thayun chhe. eṭale jīv sivāyanī bījī ajīv vastuo paṇ chhe. je chījamān
jāṇavānī shakti chhe te jīv chhe, je chījamān jāṇavānī shakti nathī te ajīv chhe. jīvanī paryāyamān vikār thāy
temān ajīvakarma nimitta chhe. jīvanī paryāyamān malinatānā chār prakār paḍe chhe–puṇya, pāp, āsrav ane bandh.
temān nimittarūp karmamān paṇ e chār prakār chhe. tathā potānā svabhāvanun bhān karīne te taraph pariṇamatān shuddhatā
thāy chhe, te shuddhatānā traṇ prakār chhe–samvar, nirjarā ne mokṣha. temān karmano abhāv nimittarūp chhe. e rīte jīv,
ajīv, puṇya, pāp, āsrav, bandh, samvar, nirjarā, ane mokṣha em kul nav tattvo bhagavāne kahyā chhe. emānthī
ek paṇ tattva ochhun thaī shake nahi, ne e nav sivāy bījun koī dasamun tattva jagatamān hoy nahi. jo ā nav
tattvone na māno to kāī paṇ vastusthiti ja sābit nahi thāy.
‘he bhāī! tun jīv chhe.’ em kahetān ja ‘tārā sivāy bījā ajīv padārtho chhe, te tun nathī’–evun temān
āvī ja jāy chhe, eṭale ‘jīv chhen em kahetān ja anekāntanā baḷe ‘ajīv’ paṇ sābit thaī jāy chhe.
‘anekānt’ te bhagavānanā shāsanano amogh mantra chhe; te anekānt vaḍe badho vastusvabhāv oḷakhāy chhe. ghaṇā
loko anekāntanun yathārtha svarūp samajyā vinā anekāntanā nāme goṭā vāḷe chhe. anekānt to darek tattvonī
svatantratā batāve chhe, ne parathī pr̥uthakatā batāvīne svabhāv taraph laī jāy chhe.
jīv ane ajīv e be mūḷ dravyo anādi anant nij nij svarūpe judā judā chhe. teo sarvathā
nitya nathī paṇ nitya–anitya svarūpe chhe, vastupaṇe kāyam ṭakīne potānī avasthā badale chhe eṭale ke
utpād–vyay–dhuravarūp chhe. temān jīv jyāre paranā āshraye ūpaje chhe tyāre tenī paryāyamān puṇya–pāp–
āsrav ne bandhanī utpatti thāy chhe, ane jyāre svabhāvano āshray karīne ūpaje chhe tyāre samvar–nirjarāne
mokṣhanī utpatti thāy chhe. e rīte jagatamān jīvādi nav tattvo chhe, bhagavāne pūrṇa gnānamān te nav tattvo
joyā, divyadhvani dvārā te nav tattvo kahevāyā, ane yathārtha shrotāo te nav tattvanun svarūp samajīne
potānā svabhāv taraph vaḷ‌yā; svabhāv taraph vaḷatān temanī paryāyamānthī puṇya–pāp–āsrav ne bandharūp
vikārī tattvono svabhāv thavā lāgyo ne samvar–nirjarā tathā mokṣharūp nirmaḷatattvonī utpatti thavā lāgī.
–ānun nām dharma chhe ne ā ja hitano upāy chhe.
ātmā ānandasvabhāvathī bharelo chhe paṇ agnānīne tenun bhān nathī tethī avasthāmān malinatā chhe; ne te
malinatāmān par vastu nimitta chhe. avasthāmān thatī malinatāne ane par vastune jo na māne to te abhiprāy
yathārtha nathī. ā jagatamān ekalo advait ātmā ja chhe–em je māne tene to parathī ane vikārathī bhedagnān
karīne antarasvabhāvamān ḍhaḷavānun paṇ rahetun nathī. jo
(anusandhān ṭāīṭal pān 3 upar)