Atmadharma magazine - Ank 090
(Year 8 - Vir Nirvana Samvat 2477, A.D. 1951)
(simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of magazine: http://samyakdarshan.org/DUD
Tiny url for this page: http://samyakdarshan.org/GmV9gH

PDF/HTML Page 4 of 21

background image
: chaitra : 2477 : 123 :
saurāṣhṭranun ek jāgr̥ut tīrthadhām
sonagaḍh
[1] sonagaḍhanī visheṣhatā
sonagaḍhamān param pū. satpuruṣh shrī kānajī svāmī birājamān chhe. teo hammeshān ādhyātmik upadesh
āpīne jignāsu jīvo par mahān upakār karī rahyā chhe. teoshrīnā kalyāṇakārī upadeshano lābh levā māṭe
bhāratamānthī dūradūranā anek jignāsuo āve chhe ne teoshrīnī apūrva vāṇīnun shravaṇ karīne potāne dhanya māne
chhe.... sonagaḍh sambandhī māhitīnā abhāve koī koī jignāsuone mushkelī paḍe chhe; tethī ahīn sonagaḍh sambandhī
keṭalīk māhitī āpī chhe.
param pūjya shrī kānajī svāmīnā uchcha ādhyātmik upadeshanā shravaṇano apūrva lābh maḷavo e
sonagaḍhanī sauthī mukhya visheṣhatā chhe. sonagaḍhamān shrī samayasār, pravachanasār vagere shāstro upar hammeshān savāre
tathā bapore be vakhat pū. gurudevashrīnān niyamit pravachano thāy chhe ane e uparānt ākho ya divas vidhavidh
viṣhayo par tattvacharchā chālyā ja kare chhe. jignāsuone shaṅkā–samādhān māṭe rātre ek kalāk khās prashnottar māṭe
rākhavāmān āve chhe. pahelā sonagaḍhamān jainonī khās vastī na hatī paṇ have pū. gurudevashrīnā sadupadeshano
nirantar lābh levā māṭe bahāragāmanā ghaṇā mumukṣhuo sonagaḍhamān ghar karīne rahyān chhe.
[2] sonagaḍhamān dharmasthāno
sonagaḍhamān nīche mujab dharmasthāno chhe:
(1) shrī jinamandir:
temān bhagavān shrī
sīmandharasvāmī mūḷ–
nāyakapaṇe
birājamān chhe.
temanī pratimājī
ati bhavya ane
bhāvavāhinī chhe.
mandiranā upalā
bhāgamān shrīnemanāth
bhagavān birājamān
chhe. hammeshān baporanā
pravachan pachhī ā
jinamandiramān samūh
bhakti thāy chhe.
shrī jinamandir, dharmasabhā ane svādhyāy mandir sonagaḍh