PDF/HTML Page 1 of 21
single page version

PDF/HTML Page 2 of 21
single page version

samajāy em kahe to anantakāḷe mahā durlabh manuṣhyapaṇun maḷyun shun kāmanun? ātmānā
bhān vinā jagatamān kaiṅk kūtarān, aṇashiyān janme–mare chhe, teno mahimā nathī. tem
anantakāḷe mahān durlabh manuṣhyapaṇun pāmī apūrva ātmasvabhāvane satsamāgam vaḍe na
jāṇe to tenī kāī kimmat nathī; ane jo pātratā vaḍe ātmasvabhāvane jāṇe to te
gnānano mahimā apār chhe.
vinā rahe nahīn. bhāī re! anantakāḷe mahādurlabh manuṣhyapaṇun maḷyun, temān kalyāṇ na karyun
to kyāre karīsh?
PDF/HTML Page 3 of 21
single page version

• param pūjya gurudevashrī sukhashāntimān birāje chhe.
kārtikeyānuprekṣhā be hajār varṣha karatān ya vadhāre purāṇun shāstra chhe. ane temān bār vairāgya bhāvanāonun uttam
varṇan chhe.
bhādaravā sud pāñcham daramiyān ā pavitra shāstranun prakāshan thaī jashe–evo sambhav chhe.
dhanyavād!
jignāsu ne ghaṇo lāyak thaīne ātmasvabhāvanī ā vāt sāmbhaḷe tenun kalyāṇ thaī jāy tem chhe.
PDF/HTML Page 4 of 21
single page version

ātmāne jāṇavā māṭe pratham nav tattvonun gnān karavun joīe. te nav tattvomān pratham jīv ane ajīv e be
jātanān tattvo anādianant chhe, koīe tene banāvyān nathī ne teno kadī nāsh thato nathī. jīv ane ajīv e
be svatantra tattvo chhe ane te benā sambandhe bannenī avasthāmān sāt tattvo thāy chhe. ātmāmān potānī yogyatāthī
puṇya, pāpādi sāt prakāranī avasthā thāy chhe ne temān nimittarūpe ajīvamān paṇ te sāt prakār paḍe chhe.
vartamān avasthāmān jo bhāvabandhan na hoy to ānandano pragaṭ anubhav hovo joīe. paṇ ānandano pragaṭ
anubhav nathī kem ke te potānī paryāyamān vikāranā bhāvabandhanathī bandhāyelo chhe. sphaṭikanā ūjaḷā svachchha
svarūpamān je rātī–kāḷī jhānī paḍe chhe te tenun mūḷ svarūp nathī paṇ sphaṭikano vikār chhe, upādhi chhe, tem jīvano
svachchha chaitanyasvabhāv chhe, tenī avasthāmān je puṇya–pāpanā bhāv thāy chhe ne tenun svarūp nathī paṇ vikār chhe,
bandhan chhe; vikārabhāv te jīv–bandh chhe ne temān nimittarūp jaḍakarmo chhe te ajīv–bandh chhe. e rīte jīv–ajīv
bannenī avasthā bhinna bhinna chhe. jo par nimittanī apekṣhā vagar ekalā ātmānā svabhāvathī vikār thāy to
to te svabhāv thaī jāy, ne kadī ṭaḷī shake nahīn. paṇ vikār te jīvanī avasthānī kṣhaṇik yogyatā chhe ne temān
dravyakarma nimittarūp chhe. nimittanā lakṣhe vikār thāy chhe, svabhāvanā lakṣhe vikār ke bandhanabhāv thato nathī.
karmo tenī meḷe chhūṭī gayā. jīv ane ajīv e be trikāḷī tattvo chhe tene, tem ja tenī paryāyamān sāt tattvarūp
pariṇaman thāy chhe tene, –nave tattvone oḷakhavā joīe.
avasthā pragaṭe tene mokṣha kahe chhe tem ja ajīv karmo chhūṭī javārūp pudgalanī avasthāne paṇ mokṣha kahevāy chhe.
mokṣhatattvane jāṇī līdhun tethī mokṣha thaī jato nathī, paṇ mokṣha vagere nave tattvone jāṇyā pachhī te bhedano āshray
chhoḍī antaranā abhedasvabhāvanā āshraye mokṣhadashā pragaṭe chhe.
PDF/HTML Page 5 of 21
single page version

konā sambandhe vaḷagaṇā chhe? rākhun ke e pariharun?
enā vichār vivek pūrvak shāntabhāve jo karyān,
to sarva ātmikagnānanān siddhāntatattvo anubhavyān.
PDF/HTML Page 6 of 21
single page version

avasthāmān paṇ puṇya–pāp vagere sāt prakāro paḍe chhe. ek ātmā ja sarvavyāpak chhe ne bījun badhun bhram chhe–em
je māne tene sāt tattvo rahetā nathī, ane sāt tattvanā gnān vagar ātmānun gnān thaī shakatun nathī. sāte
tattvomān babbe bol lāgu paḍe chhe, ek jīvarūp chhe ne bījun ajīvarūp chhe.
pragaṭe–em na mānyun. pūjā, bhakti, vrat, upavās vagerenā shubharāgane ne kriyākāṇḍane muktinun sādhan mānyun paṇ
e badho ya rāg to sansāranun kāraṇ chhe, rāg te ātmānī muktinun kāraṇ nathī. ām samajīne shun karavun? –ke
navatattvone ane ātmānā abhed svabhāvane jāṇīne ātmasvabhāv taraph vaḷavun, teno ja āshray karavo, e ja
dharma chhe ne e ja kalyāṇ chhe.
kaṣhāyothī kanīk pāchho pharīne je navatattvanā vichār kare chhe ne antaramān ātmāno anubhav karavā māṅge chhe tenī
ā vāt chhe. navatattvano vichār pāñch īndriyono viṣhay nathī, pāñch īndriyonā avalambane navatattvano nirṇay
thato nathī; eṭale navatattvano vichār karanār jīv pāñch īndriyonā viṣhayothī to pāchho pharī gayo chhe. hajī
mananun avalamban chhe, paṇ te jīv mananā avalambanamān aṭakavā nathī māṅgato, te to mananun avalamban paṇ
chhoḍīne abhed ātmāno anubhav karavā māṅge chhe. svalakṣhathī rāgano nakār ane svabhāvano ādar karanāro je
bhāv chhe te nimitta ane rāganī apekṣhā vināno bhāv chhe, temān bhedanā avalambananī ruchi chhoḍīne abhed
svabhāvano anubhav karavānī ruchinun je jor chhe te nishchay–samyagdarshananun kāraṇ thāy chhe.
vagar karyā chhe, ne ahīn to abhedasvarūpanā lakṣha sahitanī vāt chhe. pūrve ekalā mananā sthūḷ viṣhayathī
navatattvanā vichārarūp āṅgaṇā sudhī to ātmā anantavār āvyo chhe, paṇ tyānthī āgaḷ vikalpa toḍī dhruv
chaitanyatattvamān ekapaṇānī shraddhā karavānī apūrva samajaṇ shun chhe te na samajyo tethī bhavabhramaṇ ūbhun rahyun. parantu
ahīn to evī vāt līdhī nathī. ahīn to apūrva shailīnun kathan chhe ke ātmāno anubhav karavā māṭe je
navatattvanā vichār sudhī āvyo chhe te navatattvano vikalpa toḍī abhed ātmāno anubhav kare ja chhe.
navatattvanā vichār sudhī āvīne pāchho pharī jāy evī vāt ahīn chhe ja nahīn.
abhūtārtha gaṇīne temān goṭā vāḷe ane tattvano nirṇay na kare to te to hajī paramārthanā āṅgaṇe paṇ nathī
āvyo. kutattvonī mānyatā te paramārthanun āṅgaṇun nathī paṇ sāchā tattvonī mānyatā te paramārthanun āṅgaṇun chhe.
jem koīne nāgaranā gharamān javun hoy ne bhaṅgīyānā āṅgaṇe jaīne ūbho rahe to te nāgaranā gharamān praveshī shake
nahi, paṇ jo nāgaranā ja gharanā āṅgaṇe ūbho hoy to te nāgaranā gharamān pravesh karī shake. tem sarvagna prabhue
kahelā chaitanyamūrti bhagavān ātmāno anubhav karavā māṭe sarvagnadeve kahelān ā navatattvo vagereno nirṇay
karavo te pratham anubhavanun āṅgaṇun chhe, teno je nirṇay karatā nathī ne bījā kutattvone māne chhe te to hajī
sarvagna–bhagavāne kahelā ātmasvabhāvanā anubhavanā āṅgaṇe paṇ nathī āvyo, to tene anubhavarūpī gharamān to
pravesh kyāthī thāy? pahelānn rāgamishrit vichārathī navatattva vagereno nirṇay kare pachhī abhed gnāyakasvabhāv
taraph vaḷīne anubhav karatān te badhā bhedo abhūtārtha chhe.
PDF/HTML Page 7 of 21
single page version

batāve te badhā kudev–kuguru–kushāstra chhe. samvar ane nirjarābhāv te nirmaḷ darshan–gnān–chāritrarūp mokṣhamārga chhe,
sādhakabhāv chhe. āchārya, upādhyāy ane sādhu te guru chhe, temanun tathā gnānī dharmātmāonun svarūp samvar–
nirjarāmān āvī jāy chhe. mokṣha te ātmānī pūrṇa nirmaḷadashā chhe, arhant ane siddha paramātmā sarvagna vītarāgadev
chhe temanun svarūp mokṣhatattvamān āvī jāy chhe. e rīte navatattvamān pañchaparameṣhṭhī vagerenun svarūp paṇ āvī jāy
chhe. navatattvamān ākhā vishvanā badhā padārtho āvī jāy chhe. navatattva sivāy bījun koī tattva jagatamān nathī.
jem bhaṅgīyānā āṅgaṇe ūbhelo nāgaranā gharamān praveshī na shake paṇ nāgaranā āṅgaṇe ūbhelo ja nāgaranā
gharamān pravesh karī shake chhe. tem ātmānā anubhavamān javā māṭe navatattvarūp āṅgaṇun samajavun.
samyagdarshananā nimitta tarīke je pañchendriyapaṇun, dev–guru–shāstra vagerenun varṇan āve chhe te to bāhya sanyogarūp
nimitto chhe, te to svayam hoy chhe, temān jīvano vartamān prayatna nathī. ne ā navatattvanī shraddhārūp vyavahār to
potānā vartamān prayatnathī thāy chhe, tethī ā ādhyātmagranthamān samyagdarshananā nimitta tarīke tenī ja vāt līdhī
chhe. ā samayasāramān ghaṇī gūḍhatā bharī chhe.
abhūtārtha chhe, asatyārtha chhe; (jīvanā ekākār svarūpamān teo nathī;) tethī ā navatattvomān bhūtārthanayathī ek
jīv ja prakāshamān chhe.’ agnānīne navatattvomān jīv ane ajīv ek thaīne pariṇamatān hoy–em sthūladraṣhṭithī
lāge chhe, paṇ gnānī to nave tattvamān jīv ane ajīvanun judun judun pariṇaman chhe em jāṇe chhe. gnānī
anrtadraṣhṭithī jīv–ajīvane judā judā pariṇamatā dekhe chhe–e vāt pachhī leshe.
ātmā ane karmanī avasthāno ekapaṇe anubhav karatān to navatattvo bhūtārtha chhe–vidyamān chhe, vyavahāranayathī
jotān paryāyamān navatattvanā vikalpo thāy chhe; paṇ jene ekalā navatattvonun bhūtārthapaṇun ja bhāse chhe ne ekarūp
chaitanyasvabhāvanun bhūtārthapaṇun nathī bhāsatun te mithyādraṣhṭi chhe. jīv–pudgalanā sambandhanun lakṣha chhoḍīne, ekalā shuddha
jīvatattvane ja lakṣhamān laīne anubhav karatān ekalo bhagavān ātmā ja shuddha jīvapaṇe prakāshamān chhe ne
navatattvo abhūtārtha chhe; evo anubhav karavo te samyagdarshan chhe. abhed ātmānī shraddhā karyā pahelānn eṭale ke
dharmanī pahelī dashā thatān pahelānn jignāsu jīvane navatattvanun gnān nimittarūpe hoy chhe. navatattvo sarvathā chhe ja
nahi–em nathī.
tenā pravāhamān bhaṅg paḍe chhe, tem jo karma sāthenā sambandhanā lakṣhathī jīvano vichār karo to navatattvanā bhed
vichāramān āve chhe, paṇ te nimittanun lakṣha chhoḍīne ekalā chaitanyasvabhāvane ja draṣhṭimān lyo to temān bhaṅgabhed
paḍatā nathī, te ek ja prakārano anubhavamān āve chhe.
PDF/HTML Page 8 of 21
single page version

jotān pāṇīmān te bhedo bhūtārtha chhe. paṇ ekalā pāṇīnā svabhāvane jotān temān mīṭhun, khāṭun ke khārun evā bhedo
paḍatā nathī tethī te bhedo abhūtārtha chhe. tem ātmāmān ekalā svabhāvathī jotān to temān bhed nathī, paṇ jaḍ
karmanā sanyoganī apekṣhāthī jotān ātmānī paryāyamān bandh, mokṣha vagere sāt prakār paḍe chhe, paryāyadraṣhṭithī te bhedo
bhūtārtha chhe. ane jo ekalā ātmānā trikāḷī svabhāvanī draṣhṭithī anubhav karavāmān āve to temān bandh, mokṣha
vagere sāt prakāro nathī tethī te abhūtārtha chhe. eṭale svabhāvadraṣhṭithī to navatattvomān ek bhūtārtha jīv ja
prakāshamān chhe, –temān ek abhed jīvano ja anubhav chhe, ne te ja paramārtha samyagdarshanano viṣhay chhe. āvun
samajyā vagar anant kāḷamān je karyun tenāthī paribhramaṇ ja thayun chhe ne ek bhav paṇ ghaṭyo nathī. ā apūrva
samajaṇ karavī te ja bhavabhramaṇathī bachavāno upāy chhe.
paṇ agnānīne te bannenī bhinnatānun bhān nathī eṭale jāṇe ke jīv ane ajīv banne bhegān thaīne pariṇamatā
hoy em tene lāge chhe. agnānī bhinna akhaṇḍ chaitanyatattvane chūkīne, jaḍ ane chetanane ek māne chhe ane tethī
paryāyabuddhimān te nav tattvono ja bhūtārthapaṇe anubhav anādithī karī rahyo chhe paṇ svabhāv taraph vaḷīne
ekarūp svabhāvano anubhav karato nathī. muktasvabhāvanī draṣhṭie to ātmā ekarūp chhe temān navatattvo nathī,
paṇ bāhya sanyogī draṣhṭithī–vartamānadraṣhṭithī–vyavahāradraṣhṭithī juo to navatattvo bhūtārtha dekhāy chhe. ane jo
vartamān paryāyane svabhāvamān ekāgra karīne vartamānamān svabhāvane juo to navatattvo abhūtārtha chhe, ne ekalo
gnāyak ātmā ja anubhavamān āve chhe.
ekāgra thāy chhe, māṭe abhedaātmāno ja anubhav chhe.
gnāyakasvarūp chhun–āvo anubhav karavo te paramārthasamyagdarshan chhe. abhed ātmānā anubhavamān ‘hun gnān chhun’
evā guṇabhedanā vikalpano paṇ avakāsh nathī to pachhī nav tattvanā vikalpa to kyāthī hoy? hajī navatattvone
paṇ je na māne tene to vyavahāradharma paṇ hoy nahi. tem ja paranā sanyoganī samīp jaīne navatattvono
bhūtārthapaṇe anubhav karavo–arthāt ek jīvane navatattvapaṇe anubhavavo–te paṇ hajī samyagdarshan nathī.
samyagdarshan kaī rīte chhe te have kahe chhe: antaramān chaitanyasvabhāvanī samīp jaīne anubhav karatān te navatatvo
abhūtārtha chhe ne ek param pāriṇāmik gnāyak ātmā ja ‘bhūtārthapaṇe’ anubhavāy chhe; evo anubhav karavo te
ja samyagdarshan chhe. abhed svabhāvanī pradhānatāthī ātmāno anubhav karatān te gnāyakamūrti bhagavān to ek ja
chhe, ekapaṇun chhoḍīne te nav prakārapaṇe thayelo nathī.
abhed chaitanya ja draṣhṭimān rahe chhe, nav bhedano vikalpa āve tenī mukhyatā thatī nathī, māṭe te abhūtārtha chhe. hun–jīv
chaitanya paripūrṇa chhun–ekarūp chhun, evā svabhāvanī draṣhṭimān ekatānī ja mukhyatā chhe ne temān navatattvonī anekatā
gauṇ thaī jāy chhe, tethī shuddhanayamān navatattvo abhūtārtha chhe. ātmānā abhed svabhāvanī draṣhṭi chhoḍīne paryāyamān
par saṅganī apekṣhāthī jotān navatattvo bhūtārtha chhe paṇ jyān shuddhanayathī bhedanun lakṣha chhūṭīne abhed svabhāvanī
mukhyatāmān vaḷyo tyān bhedarūp navatattvono anubhav nathī māṭe te abhūtārtha chhe, ne ek shuddha ātmā ja
PDF/HTML Page 9 of 21
single page version

mukhyatā chhe māṭe te navatattvo abhūtārtha chhe. ‘abhūtārtha’ kahetān te navatattvonā vikalpa abhed svabhāvanī draṣhṭimān
utpanna ja thatā nathī.
bahāramān–dev, guru, shāstra, ke strī, lakṣhmī, sharīr vageremān sukhashānti shodhavāthī te maḷe tem nathī. tāre sukh–
shānti joītā hoy, samyagdarshan joītun hoy, satya joītun hoy, ātmasākṣhātkār joīto hoy to kāyamī chidānand
svabhāvamān ja tene shodh, antar svabhāvamān shodhye ja te maḷe tem chhe. satsamāgame nav tattvone jāṇīne
antaraṅgamān bhūtārtha chaitanyasvabhāvanī samīp jaīne anubhav karatān samyagdarshan, sukh–shānti, satya ne
ātmasākṣhātkār thāy chhe.
āvo ātmā te samyagdarshanano viṣhay chhe arthāt samyagdarshan potānā ātmāne tevo kabūle chhe. samyagdarshan thatān
potānā siddha samān ātmānun samvedan thāy chhe–anubhav thāy chhe. samyagdarshanano viṣhay ekalo ātmā chhe,
navatatvanā bhedo samyagdarshanano viṣhay chhe ja nahi. navatatvo te to bhedo samyagdarshan māṭenun bāradān chhe.
bāradān uparathī mālanun anumān thāy ke āne kevo māl levo chhe? jem koī phāṭyotūṭyo kāḷo kothaḷo laīne
bajāramān jato hoy to anumān thāy ke ā māṇas kāī kesar levā nathī jato paṇ kolasā levā jato hashe.
ane koī sārī kāchanī baraṇī laīne bajāramān jato hoy to anumān thāy ke ā dāṇā ke kolasā levā nathī
jato paṇ kesar vagere uttam chīj levā jāy chhe. tem je jīv kudev–kuguruone poṣhī rahyo chhe eṭale jene
bāradān tarīke ja kudev–kuguru chhe, to anumān thāy chhe ke te jīv ātmāno dharma levā nathī nīkaḷyo paṇ
viṣhayakaṣhāy poṣhavā nīkaḷyo chhe; jenī pāse navatattvanī shraddhārūp bāradān nathī to em samajavun ke te jīv
ātmānī shraddhārūpī māl levā nīkaḷyo nathī paṇ sansāramān rakhaḍavāno māl levā nīkaḷyo chhe. je jīv shuddha
ātmānī shraddhārūpī māl levā nīkaḷyo chhe. hoy tenī pāse sāchā dev–gurue kahelā navatattvonī shraddhā ja
bāradānarūpe hoy. pahelānn navatattvone kabūlyā pachhī tenā bhedanun lakṣha chhoḍīne shuddhanayanā avalambanathī abhed
ātmāno anubhav karatān dharma pragaṭe chhe. paṇ je kutattvone māne chhe ne jene navatattvonun bhān nathī tene to
chaitanyano anubhav thavānī yogyatā ja nathī. sharīranī kriyāthī ke pūjā–dayā vagerethī je dharma manāve te shaṇano
kothaḷo laīne māl levā nīkaḷyo chhe, te kothaḷāmān samyagdarshanarūpī māl nahi rahe. hajī to jīv ane sharīr
bhegān thaīne bolavā vagerenun kārya kare chhe em je māne teṇe to vyavahāru navatattvone paṇ jāṇyān nathī, tene to
yathārtha puṇyaprāpti paṇ hotī nathī. ane navatattva mānīne tyān ja aṭakī rahe to te paṇ mātra puṇyabandhamān aṭakī
rahe chhe, tene dharmanī prāpti thatī nathī. navatattvane mānyā pachhī abhed ek chaitanyasvabhāvanī samīp jaīne
anubhav kare tene apūrva dharma pragaṭe chhe.
bhaṅg–bhedano vikalpa ūbho thato nathī paṇ ek shuddha chaitanya ātmā ja anubhavāy chhe, tenun nām samyagdarshan chhe,
tenun ja nām ātmasākṣhātkār chhe ne te ja dharmanī pahelī bhūmikā chhe.
vyavahāradraṣhṭimān navatattvo chhe paṇ svabhāvadraṣhṭimān navatattvo nathī. svabhāvadraṣhṭithī evo anubhav karavo te ja
dharma chhe. *
PDF/HTML Page 10 of 21
single page version

shrī pravachanasār gāthā 194 upar pū. gurudevashrīnun pravachan
ek ja chhe. jīv agnānabhāve adhruv evā vikārane tathā sanyogone potānun svarūp mānato hato te adharma hato.
have, paradravyanun ālamban ashuddhatānun kāraṇ chhe ne svadravyanun ālamban shuddhatānun kāraṇ chhe–em pūrve kahelā vidhi
vaḍe shuddhātmāne jāṇyo te dharma chhe. mūḷ sūtramān ‘
ātmāne jāṇe chhe tene tenā āshraye shuddhatā pragaṭe chhe. pahelānn malin bhāvone potānun svarūp mānato tyāre
shuddhatā pragaṭatī na hatī, have te mānyatā pheravīne shuddha ātmāne jāṇyo eṭale shuddhatā pragaṭī.
chhe. jo ūndhī mānyatā ātmāmān sarvathā thatī ja na hoy to shuddhātmāne samajīne te ṭāḷavānun paṇ rahetun nathī,
eṭale ātmāne samajavāno upadesh āpavānun paṇ rahetun nathī. anādithī ātmāne kṣhaṇik vikār jeṭalo mānyo
chhe te mithyā mānyatā chhoḍāvavā shrī āchāryadev samajāve chhe ke ātmāno svabhāv trikāḷ shuddha upayogasvarūp
dhruv chhe, tenī shraddhā karo.
ātmā te rāgathī rahit chhe, –em gnānavaḍe shuddhaātmā jaṇāy chhe. ātmāmān ek ja guṇ nathī paṇ shraddhā–gnān–
chāritra vagere anant guṇo chhe; rāg–dveṣh thāy te chāritraguṇanun vikārī pariṇaman chhe ne shuddhātmāne mānavo te
shraddhāguṇanun nirmaḷ pariṇaman chhe tathā shuddhātmāne jāṇavo te gnānaguṇanun nirmaḷ pariṇaman chhe. e rīte darek guṇanun
trikāḷī shuddha svabhāvamān vaḷyā, shraddhānī paryāye vikārarahit ākhā shuddha ātmāmān vaḷīne tene mānyo chhe ane
gnānanī paryāy paṇ chāritranā vikārano nakār karīne svabhāvamān vaḷī chhe eṭale teṇe paṇ vikārarahit shuddha
ātmāne jāṇyo chhe. ā rīte, chāritranī paryāyamān rāg–dveṣh hovā chhatān shraddhā–gnān sva taraph vaḷatān shuddha ātmānī
shraddhā tathā gnān thāy chhe. rāg vakhate jo rāgarahit shuddha ātmānun bhān thaī shakatun na hoy to koī jīvane chothun–
pāñchamun–chhaṭhṭhun vagere guṇasthān ke sādhakadashā ja pragaṭī shake nahi ane sādhak bhāv vagar mokṣhano paṇ abhāv ṭhare.
PDF/HTML Page 11 of 21
single page version

nirṇay kem karī shake? ane te nirṇay vagar dharma kyāthī thāy? māṭe chāritra sivāy bījā gnān, shraddhā vagere
guṇo chhe; tethī chāritranī dashāmān vikār hovā chhatān te ja vakhate gnānaguṇanā kārya vaḍe shuddhaātmānun gnān
thāy chhe tathā shraddhāguṇanā kāryavaḍe shuddhātmānī shraddhā thāy chhe. ane e shuddhātmānī shraddhā–gnānanā jore
svabhāvasanmukh pariṇamatān chāritranā vikārano paṇ krame krame nāsh thato jāy chhe. samyakshraddhā–gnān thatān
tenī sāthe chāritra paṇ anshe shuddha to thāy chhe. samyakshraddhā–gnān thavā chhatān chāritra sarvathā ashuddha ja rahe–
em banatun nathī. chāritranun vartan thoḍuṅk ūndhunn hovā chhatān, te vakhate shraddhā–gnānaguṇanā svāshrit pariṇamanavaḍe
vikārarahit ātmānī shraddhā tathā gnān thāy chhe. māṭe, jo koī jīv ātmāmān anantaguṇo na māne ne ek
ja guṇ māne to tene sādhakadashā thaī shake ja nahi, tene to vikār vakhate vikār jeṭalo ja ātmā mānavānun
rahe, paṇ vikār vakhate vikārarahit shuddha ātmānī shraddhā tathā gnān tene thaī shake nahi, kem ke te guṇone ja
teṇe svīkāryā nathī. avasthāmān rāg–dveṣharūp je kṣhaṇik malinatā chhe te gnān sivāy bījā guṇanī chhe,
gnānanī malinatā nathī. tethī te malinatāthī judun rahīne gnāne svabhāv taraph vaḷīne ātmānā nirmaḷ
guṇone jāṇyā, eṭale tenā āshraye sādhakadashā sharū thaī gaī. te jīv potāne kṣhaṇik rāg–dveṣh jeṭalo ja
mānī leto nathī.
svasanmukh thatān em mānyun ke trikāḷ dhruv chaitanya te ja hun chhun, mārā trikāḷī svabhāvamān malinatā nathī;
avasthāmān je kṣhaṇik alpa malinatā chhe teṭalo ākho ātmā nathī. svabhāv taraph vaḷelā sva–par prakāshak
gnāne te malinatāne gney tarīke jāṇī kharī ke ā chāritrano doṣh chhe, paṇ te māro mūḷ svabhāv nathī. te
doṣh vakhate paṇ bījā gnān–shraddhān guṇavaḍe dhruv shuddha nitya ātmānun gnān–shraddhān thāy chhe, eṭale vikār
vakhate paṇ shuddha ātmānā samyak shraddhān–gnānamān dharmī jīvane shaṅkā paḍatī nathī. jo ekek ātmāmān shraddhā–
gnān–chāritra vagere anek guṇone (eṭale ke anekānt svabhāvane) na svīkāro to sādhakapaṇun ja sābit
thāy nahi, ne sādhakapaṇā vagar bādhakapaṇun paṇ siddha na thāy, eṭale sansār–mokṣhano ja abhāv ṭhare. –parantu
e vāt pratyakṣha viruddha chhe.
thaī jāy, eṭale kathañchit guṇabhedarūp je vastusvarūp chhe te siddha thāy nahi, māṭe te paṇ viruddha chhe.
shraddhā karavāthī tenā ādhāre kalyāṇ pragaṭatun jāy chhe. dhruv vastunī shraddhā thaī tyān anshe kalyāṇ pragaṭyun chhe ne
hajī anshe akalyāṇ paṇ chhe. jo sampūrṇa kalyāṇ thaī jāy to akalyāṇ bākī rahe nahi. rāgadveṣh te akalyāṇ
chhe ne vītarāgabhāv te kalyāṇ chhe. avasthāmān anshe akalyāṇ (–rāgadveṣh) hovā chhatān shuddha ātmāno vivek
thāy chhe ne samyakshraddhā gnānarūp kalyāṇ pragaṭe chhe. tethī shrīāchāryadeve pahelānn shuddha ātmāne jāṇavānī vāt
mūkī chhe. shuddhātmāne jāṇavānī sāthe ja pūrun ja vartan (–vītarāgatā) thaī jatun nathī paṇ temān kram paḍe chhe.
jo samyakshraddhā–gnān thatānnī sāthe ja chāritra pūrun thaī jatun hoy to sādhakadashā rahe nahi.
PDF/HTML Page 12 of 21
single page version

chhe, temānthī je shuddhātmāne jāṇe tene ja shuddhātmadashā pragaṭe chhe, ne je shuddhātmāne nathī jāṇato tene shuddhātmadashā thatī
nathī. vaḷī āmān pariṇaman paṇ nakkī thaī gayun; kem ke anādithī shuddha ātmāne jāṇyo na hato te agnānadashā
palaṭīne have shuddhatmāne jāṇyo. jo avasthā palaṭatī na hoy to em banī shake nahi. e pramāṇe shuddha ātmāne
jāṇīne temān līnatāthī je pūrṇa shuddha thaī gayā te ‘dev’ chhe. shuddhātmāne jāṇyo hovā chhatān jemane hajī pūrṇa
shuddhadashā pragaṭī nathī paṇ sādhakadashā chhe te ‘guru’ chhe, ne āvā dev–gurunī anekāntamay vāṇī te shāstra chhe. shuddha
ātmāne jāṇe te vakhate ja ātmā pūro shuddha sarvagna thaī jato nathī paṇ hajī svabhāv taraph visheṣhapaṇe vaḷavānun
ne ashuddhatā ṭāḷavānun–sādhakapaṇun rahe chhe, eṭale gnānanā bhedo tem ja guṇasthānanā bhedo paḍe chhe. –ā rīte
anek prakār siddhi thaī jāy chhe.
svīkār karyo tyārathī apūrva dharmakaḷānī sharūāt thaī chhe. vartananī kṣhaṇik malinatāne samyakshraddhā svīkāratī
nathī paṇ dhruv shuddha dravyane ja te svīkāre chhe, ane te dhruvanā ja ādhāre vartananī pūrṇatā thaīne hun sarvagna thaī
jaīsh–em gnān jāṇe chhe.
nathī paṇ te ṭāḷavāmān kram paḍe chhe. je jīv dharmī thāy tene sauthī pahelānn keṭalo adharma ṭaḷe? pahelānn shuddha
ātmāne jāṇatān mithyāshraddhā ane mithyāgnānarūp adharma to ṭaḷī jāy chhe, ne chāritranā adharmano ek ansh ṭaḷe
chhe paṇ chāritrano badho adharma ṭaḷī jato nathī. pahelānn samyakshraddhā ane samyaggnānarūp dharma ek sāthe pragaṭe chhe
ne pachhī samyak chāritra thāy chhe, te chāritradharma krame krame pragaṭe chhe. ‘hun shuddha, dhruv, upayogasvarūp chhun’ em je
shraddhā–gnāne mānyun tathā jāṇyun te dharma chhe, ane je rāg–dveṣh thāy chhe te adharma chhe; e rīte sādhakane anshe dharmane
anshe adharma banne sāthe chhe. pahelānn shuddha ātmāne jāṇato na hato ne puṇya–pāpane ja potānun svarūp mānato tyāre
to te jīvane shraddhā, gnān ne vartan e traṇe khoṭān hatān eṭale ekalo adharma ja hato. te adharmīpaṇāmān to jīv
vikārane ane parane ja gnānamān gney karato ne tenī ja shraddhā karato hato tene badale have gnānane sva taraph vāḷīne
ātmāne ja gnānanun svagney karyun ne tenī ja shraddhā karī, tyān gnān ane shraddhā sudharyān ne chāritrano paṇ ek ansh
sudharyo. chhatān hajī te dharmīne chāritramān anshe vikār paṇ chhe. parantu te vikār hovā chhatān tenā samyakshraddhā–
gnānarūp dharmano nāsh thato nathī. e rīte pahelānn to mithyāshraddhā ane mithyāgnānarūp adharma ṭaḷe chhe ne pachhī ja
rāgadveṣh ṭaḷe chhe.
mānatī hatī teṇe have dhruv chaitanyasvabhāvanī shraddhā karī. – ā rīte gnān ane shraddhāmān dharmanī kriyā thaī. have
mātra chāritrano alpa doṣh rahyo, tene paṇ shuddha svabhāvamān ekāgratā vaḍe ṭāḷīne paramātmā thaī jashe. parantu jene
shraddhā–gnān ja sāchān nathī tene to kadī vikār ṭaḷato ja nathī. pahelānn samyakshraddhā–gnān thayā pachhī ja chāritradoṣh
ṭaḷe ne paramātmadashā thāy.
PDF/HTML Page 13 of 21
single page version

vartavun te ja sāchun vītarāgī vartan chhe. ane shuddha ātmāne na samajatān vikāramān ja ekāgrapaṇe vartavun te ūndhunn
vartan chhe. jyān potānā pūrṇa shuddha chaitanyasvabhāvane ja gnānanun gney karyun ane tenī shraddhā karī tyān gnān ane
shraddhānun vartan to sudharī gayun–arthāt gnān ane shraddhā samyak thayā. chāritranā vartanamān amuk vikār hoy chhatān
te vikārapariṇām vakhate paṇ shraddhā–gnānane shuddha svabhāv taraph vāḷīne tenun vartan sudhārī shakāy chhe; ne em
karavāthī ja dharmanī sharūāt thāy chhe. paryāyamān vikār hovā chhatān te ja vakhate te vikārane mukhya karīne temān
shraddhā–gnānane vāḷavā te ja vidhivaḍe shuddhātmā jaṇāy chhe ne apūrva kalyāṇanī sharūāt thāy chhe.
chhatān shraddhān–gnān shuddha svabhāv taraph vaḷīne shuddha ātmāne shraddhā–gnānamān lye chhe. ā ja shuddha ātmāne jāṇavānī
vidhi chhe. ā vidhithī je shuddhātmāne jāṇe chhe tene ja ātmānī shuddhatā pragaṭe chhe.
rāgadveṣhanā abhāvarūp vītarāgī samatā hoy chhe te ja sāmāyik chhe. evī ja sāmāyikane bhagavāne dharma ane
mokṣhanun kāraṇ kahyun chhe. tathā te jīv mithyātva–avirati vagere pāpathī pāchho pharyo tethī tene pratikramaṇ paṇ thaī
gayun. āvī sāchī sāmāyik ane sāchun pratikramaṇ shuddha ātmānī samajaṇ vagar koī jīvane hoy nahīn.
abhyās kare to tenī samajaṇ sahelī chhe, svabhāvanī vāt moṅghī na hoy. darek ātmāmān samajavānun sāmarthya chhe.
paṇ potānī muktinī vāt sāmbhaḷīne andarathī ullās āvavo joīe, to jhaṭ samajāy. jem baḷadane jyāre
gherathī chhoḍīne khetaramān kām karavā laī jāy tyāre to dhīme dhīme jāy ne jatān vār lagāḍe; paṇ jyāre khetaranā
kāmathī chhūṭīne ghare pāchhā vaḷe tyāre to doḍatā doḍatā āve. kem ke tene khabar chhe ke have kāmanā bandhanathī chhūṭīne
chār pahor sudhī shāntithī ghās khāvānun chhe, tethī tene honsh āve chhe ne tenī gatimān veg āve chhe. juo, baḷad
jevā prāṇīne paṇ chhūṭakārānī honsh āve chhe. tem ātmā anādi kāḷathī svabhāv–gharathī chhūṭīne sansāramān rakhaḍe
chhe; shrīguru tene svabhāv–gharamān pāchho vaḷavānī vāt sambhaḷāve chhe. potānī muktino mārga sāmbhaḷīne jīvane jo
honsh na āve to te pelā baḷadamānthī ye jāy! pātra jīvane to potānā svabhāvanī vāt sāmbhaḷatān ja antarathī
muktino ullās āve chhe ane tenun pariṇaman svabhāvasanmukh vegathī vaḷe chhe. jeṭalo kāḷ sansāramān rakhaḍyo
teṭalo kāḷ mokṣhano upāy karavāmān na lāge, kem ke vikār karatān svabhāv taraphanun vīrya anantu chhe tethī te alpa
kāḷamān ja mokṣhane sādhī lye chhe. paṇ te māṭe jīvane antaramān yathārtha ullās āvavo joīe.
PDF/HTML Page 14 of 21
single page version

honshathī kūdakā māre chhe–nāche chhe. to are jīv! tun anādi anādikāḷathī agnānabhāve ā sansārabandhanamān
bandhāyelo chhe, ane have ā manuṣhyabhavamān satsamāgame e sansārabandhanathī chhūṭavānā ṭāṇān āvyā chhe. shrī
sansārathī chhūṭakārānī honsh na āve to tun pelā vāchharaḍāmānthī paṇ jāy tevo chhe! khullī havāmān pharavānun ne chhūṭā
pāṇī pīvānun ṭāṇun maḷatān chhūṭāpaṇānī moj māṇavāmān vāchharaḍāne paṇ kevī honsh āve chhe! to je samajavāthī
anādinā sansārabandhan chhūṭīne mokṣhanā param ānandanī prāpti thāy–evī chaitanyasvabhāvanī vāt gnānī pāsethī
sāmbhaḷatān kyā ātmārthī jīvane antaramān honsh ne ullās na āve? ane jene antaramān sat samajavāno
ullās chhe tene alpakāḷamān mukti thayā vinā rahe nahīn. pahelānn to jīvane sansārabhramaṇamān manuṣhyabhav ane
satnun shravaṇ ja maḷavun bahu moṅghun chhe. ane kavachit satnun shravaṇ maḷyun tyāre paṇ jīve antaramān vichār karīne,
satno ullās lāvīne, antaramān besāryun nahi, tethī ja sansāramān rakhaḍyo. bhāī, ā tane nathī shobhatun! āvā
moṅghā avasare paṇ tun ātmasvabhāvane nahi samaj to kyāre samajīsh? ane e samajyā vagar tārā
rajhaḍe chhe, te rajhaḍavāno ant āve ne mukti thāy evun kanīk batāvo!’ āvo jignāsāno prashna paṇ koīkane ja
ūṭhe chhe. āvā moṅghān ṭāṇān pharī pharīne maḷatā nathī, māṭe jignāsu thaī, antaramān meḷavaṇī karīne sāchun
sudhī, sonagaḍhamān shrī jain svādhyāy mandir ṭrasṭa taraphathī
tattvagnānanā abhyās māṭe ek jainadarshan shikṣhaṇavarga kholavānun
nakkī karyun chhe. khās prauḍh ummaranā jignāsu bhāīo māṭe ā varga
kholavāmān āvyo chhe. je mumukṣhu bhāīone vargamān āvavānī
īchchhā hoy temaṇe nīchenā saranāme sūchanā mokalī devī.
PDF/HTML Page 15 of 21
single page version

ne puṇyanun phaḷ sansār chhe; dharma te ātmāno shuddha bhāv chhe ne puṇya to ashuddhabhāv chhe.
bahāranī kriyāmān dharma māne chhe, te agnānī jīv dharmanun svarūp samajato nathī. dharma to vītarāgabhāv chhe. puṇya
te rāgabhāv chhe.
puṇya to agnānī ane abhavya jīv paṇ kare chhe paṇ tene ātmānā bhān vagar dharma jarāpaṇ thato nathī.
kāraṇ chhe.
parantu e sivāy puṇya to vikārī paryāy chhe, tethī puṇya te kharekhar mokṣhamārga nathī, puṇya te samvar nathī, puṇya te
dharma nathī, puṇya te ratnatray nathī, puṇya te ātmānī shāntino upāy nathī.
ātmāmān dharma (–shānti) shaktirūpe bharapūr chhe, tenī oḷakhāṇ–shraddhā, gnān karīne temān ekāgra thavāthī te pragaṭe
chhe. e dharma kyāy bahāramānthī eṭale ke dehanī kriyā ke paisā vageremānthī āvato nathī. jem līṇḍīpīparanī
tīkhās līṇḍīmānthī āve chhe tem mātmānī dharmarūpī tīkhās ātmānā svabhāvamānthī ja āve chhe, puṇyamānthī ke
par padārthomānthī te āvatī nathī. puṇya ane dharmanun svarūp judun judun je rīte chhe te rīte oḷakhavun joīe.
nathī. agnānīo puṇyathī dharma māne chhe. jeo puṇyathī dharma māne chhe teo puṇyatattvane ane samvar–nirjarātattvane
ek ja māne chhe, eṭale teo kharekhar nav tattvane samajyā nathī. ane tethī teoe sarvagna tīrthaṅkar bhagavānane
ke gnānīne paṇ kharekhar mānyā nathī. māṭe jignāsuoe puṇya ane dharma e bannene judā judā jāṇavā joīe.
PDF/HTML Page 16 of 21
single page version

1997 thī māṇḍīne dar varṣhe āvo shikṣhaṇavarga kholavāmān āve chhe. vachamān traṇ vakhat pū. gurudevashrī vihāramān
hovāthī e varga kholāyo na hato; e rīte ‘shikṣhaṇavarga’ nun ā āṭhamun varṣha hatun. ā vargamān āvelā bāḷakone
shrī jainasiddhānt praveshikāno ek adhyāy tathā chhahaḍhāḷānī pahelī be ḍhāḷ shīkhavavāmān āvī hatī. tā. 2–6–
pa1 nā roj varganī lekhit parīkṣhā levāmān āvī hatī, ne vidyārthīone lagabhag 1pa0 rūā. nān pustako īnām
tarīke vaheñchāyā hatā. tathā pās thayelā vidyārthīone shrī jain svādhyāy mandir taraphathī chhāpelā sarṭiphikeṭ
āpavāmān āvyā hatā. parīkṣhāmān vidyārthīone pūchhāyelā prashno ane tenā javābo ahīn āpavāmān āve chhe:–
(1) sansāramān paribhramaṇ karato jīv shā kāraṇe anant duḥkh bhogave chhe?
(2) puṇya ane dharma.
denār hovā chhatān tene sukharūp mānīne tenun sevan kare chhe. puṇya te āsravarūp hovā chhatān tene te dharmanun
kāraṇ māne chhe. tathā ātmabhānapūrvak īchchhāno nirodh te tap chhe, tenāthī nirjarā thāy chhe, te sukharūp
hovā chhatān agnānī tene kalesharūp māne chhe ane pāñch īndriyaviṣhayomān prīti kare chhe, –ā nirjarātattvanī
bhūl chhe.
PDF/HTML Page 17 of 21
single page version

temane bījā keṭalāk guṇanā vibhāvaarthaparyāyo paṇ chhe, tathā vibhāvavyañjanaparyāy chhe. mahāvīr
bhagavānane vibhāvaparyāyo nathī.
svabhāvavyañjanaparyāyanī ākr̥utimān eṭalo pher chhe ke mahāvīr bhagavānanī ākr̥uti nānī chhe ne r̥uṣhabhadev
bhagavānanī ākr̥uti moṭī chhe.
chhe paṇ agr̥uhīt mithyādarshan agnānī jīve kadī chhoḍyun nathī. gr̥uhīt mithyādarshan chhūṭavā chhatān agr̥uhīt
mithyādarshan rahī jāy chhe; agr̥uhīt mithyādarshan chhūṭe tene gr̥uhīt mithyādarshan paṇ chhūṭī ja jāy chhe.
ekavār paṇ agr̥uhīt mithyādarshan chhoḍe to jīvanī mukti thayā vagar rahe nahi. potānā ātmānā
svarūp sambandhī bhūl te agr̥uhīt mithyādarshan chhe ane devagurushāstranā svarūpasambandhī bhūl te gr̥uhīt
mithyādarshan chhe.
(2) siddha paramātmāne ākār hoy?
PDF/HTML Page 18 of 21
single page version

(4) dharmāstikāy gati karī shake?
(pa) tame kṣhamā karī shako chho?
(6) alokākāshamān pariṇaman hey?
(4) dharmāstikāy pote gati na karī shake, kem ke tenāmān tevī kriyāvatī shakti nathī. gati to jīv ane
gatihetuttvaguṇ tenāmān chhe paṇ te pote to sadā sthir ja rahe chhe.
(6) alokākāshane paṇ pariṇaman hoy chhe, kem ke ākāshamān dravyatvaguṇ chhe, tethī tenī hālat sadāy badalāyā
mithyāgnān ṭaḷīne mane samyaggnān thayun ne bhaviṣhyamān ugra puruṣhārtha karīne hun kevaḷagnān prāpta karīsh.’
lakhīne tenun kāraṇ jaṇāvo–
(2) mukh ane vāṇī
(3) temanī vāṇī ane mārun samyaggnān
(4) mārun samyaggnān ane mithyāgnān
(pa) mārun samyaggnān ane kevaḷagnān.
PDF/HTML Page 19 of 21
single page version

(2) mithyāgnān ane samyaggnān e banne, jīvanā gnānaguṇanī paryāyo chhe; jyāre mithyāgnān ṭaḷīne samyaggnān
pragaṭe chhe tyāre gnānaguṇamān samyaggnān paryāyano utpād thāy chhe, pūrvanī mithyāgnānaparyāyano vyay thāy chhe ane
gnānaguṇ dhruvapaṇe rahe chhe.
je guṇ hoy te kayā dravyano–kevī jātano guṇ chhe te lakho, ane je paryāy hoy te kyā dravyanā kyā guṇano
kevo (vikārī ke avikārī) paryāy chhe te jaṇāvo.
(1) khaṭāsh (2) samyagdarshan (3) rāt
(pa) sthitihetuttva te guṇ chhe:– adharmāstikāyadravyano visheṣhaguṇ.
(6) kāḷāṇu te dravya chhe:– pariṇamanahetuttva teno visheṣhaguṇ chhe.
(7) mr̥ugajaḷ te paryāy chhe:– pudgaladravyanā raṅg guṇanī. (vikārī)
(8) kevaḷagnān te paryāy chhe:– jīvadravyanā gnānaguṇanī. (avikārī)
(9) samudghāt te paryāy chhe:– jīvadravyanā pradeshatvaguṇanī. (vikārī)
(10) arisāmān dekhātun agninī jvāḷānun pratibimb te paryāy chhe:– pudgaladravyanā raṅgaguṇanī. (vikārī) *
(2) vasāṇī hasamukhalāl velasībhāī rāṇapur mārka 89
(3) shāh vasantarāy maganalāl baravāḷā mārka 86
(4) shāh rājendra premachand surat mārka 86
(pa) shāh anilakumār himmatalāl bhāvanagar mārka 86
(6) shāh bhāīlāl īshvaralāl mahesāṇā mārka 8p
dambhī guru eṭale ke kuguru chhe. kuguruo pattharanī naukā samān chhe. jem pattharanī naukā pote to ḍūbe chhe ne temān
besanār paṇ ḍūbe chhe, tem kuguru pote to sansāramān ḍūbe chhe ne tenun sevan karanār paṇ sansāramān ḍūbe chhe. māṭe he
jīvo! jo tame ā sansārasamudrathī bachavā chāhatā ho to kudev–kuguru–kudharmanā sevanane chhoḍī daīne sāchā dev–
chāritra te ja ā bhavasamudrathī taravāno upāy chhe.
PDF/HTML Page 20 of 21
single page version

jīv anādi kāḷathī tiryañch–narak–manuṣhya ne dev evī chār gatirūp sansāramān rakhaḍe chhe ne temān
duḥkhanān je kāraṇo hoy tene barābar oḷakhe to tene ṭāḷīne sukhano upāy kare.
sansāramān rakhaḍe chhe ne anantaduḥkh anubhave chhe.
tattvane paṇ te viparīt māne chhe; te sansār paribhramaṇanā duḥkhanun kāraṇ chhe. jīv sāchā dev–guru–shāstrane
oḷakhe ane temanā satya upadesh vaḍe sāt tattvonun tathā potānā ātmānun svarūp samajīne anādinā
mithyātvane ṭāḷe ne samyagdarshan–gnān–chāritra pragaṭ kare to tene mokṣhanā anantasukhano anubhav thāy ne tenun
sansār paribhramaṇanun duḥkh ṭaḷī jāy.
te ja duḥkh chhe. te duḥkh koī bahāranā sādhanathī ṭaḷatun nathī paṇ potānī sāchī samajaṇathī ja ṭaḷe chhe.
māne chhe eṭale ke deh te ja hun chhun–em te māne chhe. tethī dehano sanyog thatān te potānā ātmāno janma māne chhe
ne dehano viyog thatān te ātmāno ja nāsh māne chhe eṭale janmathī maraṇ sudhīno ja ātmā chhe em te māne
chhe. vaḷī dehanā kām hun karun chhun, dehanī sagavaḍaagavaḍathī hun sukhī–duḥkhī chhun–em te agnānī māne chhe. mokṣhanā
kāraṇarūp je samvar–nirjarā chhe temān to te prīti karato nathī ne tene kaṭhaṇ mānīne īndriyaviṣhayomān prīti kare chhe.
āvī ūndhī shraddhā te mithyātva chhe ne te mithyātvanā prabhāvathī jīv anādithī sansāramān rakhaḍe chhe. kyārek durlabh
manuṣhyapaṇun maḷe tyāre paṇ kudev–kuguru ane kudharmanā sevanathī mithyātvane puṣhṭa kare chhe eṭale tenun sansārabhramaṇ
maṭatun nathī, ne potānā durlabh manuṣhyajīvanane naṣhṭa karīne potānā ja hāthe potānun akalyāṇ karīne anantaduḥkh
bhogave chhe. māṭe durlabh manuṣhyabhav pāmīne, sāchā dev–guru dharmane oḷakhīne samyagdarshan–samyaggnān ane
samyakchāritranun sevan karavāthī mokṣhasukh pragaṭe chhe, ne sansāraparibhramaṇanun duḥkh ṭaḷe chhe.