Atmadharma magazine - Ank 093
(Year 8 - Vir Nirvana Samvat 2477, A.D. 1951)
(simplified iso15919 transliteration).

< Previous Page  


Combined PDF/HTML Page 2 of 2

PDF/HTML Page 21 of 21
single page version

background image
ATMADHARM Regd. No. B 4787
jinarājanī āgnā–
vī ta rā ga bhā va e ja dha rma
सराग भाव में धर्म कदाचि न होय यह जिनराजकी आज्ञा है। तातैं
सर्व जीवा सराग भाव ने छोड वीतराग भाव ने भजो। वीतराग भाव है सो
ही धर्म है, और धर्म है सो ही दया है। दया में अरु वीतराग भाव में भेद
नाहीं। सराग भाव है सो ही अधर्म है। और धर्म मांही यह नेम है–सराग
भाव सो हिंसा जाननी। और जेता धर्म का अंग है सो वीतराग भाव ने
अनुसरता है, वा वीतराग भाव ने कारन है। ताहीं तें धर्म नाम पावे है।
और जेता सराग भाव है सो पाप का अंग है वा सराग भाव ने कारन है। ते
अधर्म नाम पावे हैं। और अन्य जीव की दया आदि बाह्य कारन विषें धर्म
होय वा न होय। जो वा क्रिया विषें वीतराग भाव मिलें तो ता विषें धर्म
होय, और वीतराग भाव नाहीं मिलें तो धर्म नाहीं। अरु हिंसा असत् आदि
बाह्य क्रिया विषे कषाय अंस मिलें तो पाप उपजे, और कषाय अंस नाहीं
मिलें तो पाप नाहीं। तातैं यह नेम ठहरया––वीतराग भाव ही धर्म है।”
[ज्ञानानन्द श्रावकाचारः पृ० १५३]
* uparanā kathano gujarātī artha
sarāg bhāvamān dharma kadī paṇ na hoy–evī jinarājanī āgnā chhe; māṭe
sarve jīvo sarāg bhāvane chhoḍī vītarāgabhāvane bhajo. je vītarāgabhāv chhe te ja
dharma chhe, ane dharma chhe te ja dayā chhe. dayāmān ane vītarāgabhāvamān bhed nathī. je
sarāg bhāv chhe te ja adharma chhe. ane dharmamān to āvo niyam chhe ke sarāg bhāv
te hinsā jāṇavī. tathā jeṭalā dharmanā aṅg chhe te badhā vītarāg bhāvane
anusaranārā chhe athavā vītarāg bhāvanun kāraṇ chhe, tethī ja te dharma evun nām
pāme chhe. ane jeṭalo sarāg bhāv chhe te pāpanun (adharmanun) aṅg chhe, athavā
sarāg bhāvanun kāraṇ chhe, te adharma evun nām pāme chhe. ane anya jīvanī dayā
vagere bāhya kāraṇo viṣhe to dharma thāy ke na thāy. –jo te kriyā viṣhe vītarāg
bhāv maḷe to te viṣhe dharma thāy. ane jo vītarāg bhāv na maḷe to dharma na
thāy. tem ja hinsā, asat vagere bāhya kriyāo viṣhe jo kaṣhāyano ansh maḷe to
pāp ūpaje, ane jo kaṣhāyano ansh na maḷe to pāp na thāy. tethī ā niyam
nakkī thayo ke–vītarāg bhāv te ja dharma chhe.
prakāshak:– shrī jain svādhyāy mandir ṭrasṭa vatī jamanādās māṇekachand ravāṇī, moṭā āṅkaḍiyā, (jillā amarelī)
mudrak:– chunīlāl māṇekachand ravāṇī, shiṣhṭa sāhitya mudraṇālay, moṭā āṅkaḍiyā, (jillā amarelī) tā. 5–7–51