Atmadharma magazine - Ank 113
(Year 10 - Vir Nirvana Samvat 2479, A.D. 1953)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 20 of 21

background image
bhagavāno bhakta shun kare?
jemane pūrṇa paramātmadashā ūghaḍī gaī chhe evā bhagavān shrī tīrthaṅkaradevanā
sharīranī stuti karavāmān je shubharāg chhe tenāthī mātra puṇya bandhāy chhe, paṇ te
rāgathī ātmāne dharmano kāī lābh thāy nahi. je jīv rāgathī lābh māne te
sarvagna bhagavānano sācho bhakta nathī. dharma karanār jīv eṭale ke bhagavānano
sācho bhakta to bhagavānanā gnānasvarūpī ātmāne oḷakhīne ane tevā ja
potānā ātmasvabhāvane oḷakhīne tenā avalambane potāmān samyagdarshan–gnān–
chāritra pragaṭ kare chhe. sarvagna vītarāg bhagavāne je kevaḷagnānādi pragaṭ karyā chhe te
antaranā gnānasvabhāvanā avalambanathī ja pragaṭ karyā chhe, puṇya–pāpanā bhāvo to
nāshavān chhe tenā vaḍe samyagdarshanādi thāy nahi. bhagavānano bhakta thavā māṭe
pahelānn bhagavānanun tem ja bhagavān jevā potānā ātmānun sāchun svarūp
samajavun joīe. ātmāne samajavānā prayatnamān kāḷ jāy teno vāndho nahi, tyān
thoḍīvār lāge topaṇ te satyanā panthe chhe; paṇ jo ātmānun satyasvarūp
samajavāno mārga na lye ane rāgamān ja dharma mānīne rokāī jāy to te jīv
agnānabhāve sansāranā bhāvamān ja bhaṭakayā karashe..... ātmānī samajaṇ vinā
kyāy tenā ārā nahi āve. jo sāchī samajaṇano prayatna hashe to alpakāḷamān
bhavano ant āvī jashe. bhagavānano sācho bhakta thāy tene visheṣh bhav hoy ja
nahi. bhagavānano sācho bhakta thavā māṭe, pratham ātmānī sthiratā bhale
ochhī–vadhatī hoy, paṇ jevo paripūrṇa ātmasvabhāv chhe ane teno je mārga chhe
tevo ja shraddhāmān to barābar levo joīe. samyakshraddhā karavī te paṇ satyano
mārga chhe, te shraddhāthī paṇ dharmīpaṇun ṭakī raheshe. paṇ je jīv rāgādithī dharma mānīne
ūndhī shraddhā karashe teno to manuṣhyabhav eḷe chālyo jashe. māṭe bhagavānano bhakta
pratham ātmāne oḷakhīne yathārtha shraddhā kare.
–sonagaḍh pratiṣhṭhā–mahotsavanān pravachanomānthī san. 1997