
karīne temān ṭhar–e ja tārun kharun kārya chhe, ā sivāy paranān kārya tārān
nathī. svabhāvamānthī pūrṇatā pragaṭ karīne kr̥utakr̥utya thaī shake, paṇ paranān
kāryo pūrā karīne kr̥utakr̥utyapaṇun thāy–em banī shakatun nathī. ātmāmān ja
ānand chhe evo jeṇe nirṇay na karyo te bhale puṇya karīne svargamān jāy–to
paṇ akr̥utakr̥utya ja chhe.
kahe chhe ane tenun phaḷ amr̥ut chhe eṭale ke temān kahelā yathārtha bhāvono bodh karatān amar evā
mokṣhapadanī prāpti thāy chhe. ahīn teno nishchay–pañchāshat adhikār vañchāy chhe; tenī teramī
gāthāmān kahe chhe ke–
तत्तत्र तत्परो यः स एव तल्लब्धि कृतकृत्यः।।
ādi ratnatrayanī prāpti thāy chhe ane te kr̥utakr̥utya thaī jāy chhe.
gnān–ānandasvabhāvanī pratīti jīve pūrve kadī karī nathī. jem koī māṇasanā ek hāthamān
chintāmaṇi hoy ne bījā hāthamān paththaro hoy, tyān chintāmaṇi pāse je chintave te maḷe, tenī
pratīt to kare nahi, ne paththarathī mane sukh chhe em mānīne tene pakaḍī rākhe to lokamān tene
mūrkha kahevāy chhe. tem ātmāno gnānānand svabhāv chaitanyachintāmaṇi chhe, te svabhāvamān antarmukh
draṣhṭi kare to ātmāne ānandano anubhav thāy ne te kr̥utakr̥utya thaī jāy. paṇ āvā potānā
svabhāvanī to pratīt jīv karato nathī, ne bahāranā padārthomān mārun sukh chhe em mānīne paranī
mamatā karīne duḥkhī thāy chhe. parachīj to potānī thaī shakatī nathī, chhatān anādithī parane
potānun karavā mathī rahyo chhe. tyān to teno prayatna vyartha chhe ane ātmā gnānānand–svabhāvathī
bharelo chhe tenī sanmukh thaīne ekāgratā