Atmadharma magazine - Ank 137
(Year 12 - Vir Nirvana Samvat 2481, A.D. 1955)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 3 of 21

background image
: 130 : ātmadharma–137 : phāgaṇ : 2011 :
ātmānun hit
he bhāī! jagatanā loko bhegā thaīne tārī prashansā kare ke
abhinandan–patra āpe–emān tārā ātmānun kāī hit nathī; paṇ potānā
chidānandasvabhāvanī abhimukh jaīne tenā atīndriy ānandano anubhav
karavo te ātmānun sāchun abhinandan chhe ane temān ja tārun hit chhe. are
prabho! anādithī tane tārā svabhāvanun sāchun bahumān ja āvyun nathī ane
paranā mānamān tun rokāī gayo chho. paṇ tārā svabhāvano param mahimā chhe,
sarvagna–bhagavanto thayā teo ātmāmānthī ja thayā chhe ane tārā ātmāmān
paṇ tevī tākāt paḍī chhe. āvā svabhāvasāmarthyane lakṣhamān laīne tenun
bahumān kar, ane te svabhāvanī sanmukh thaīne tārā svabhāvanā ānandanun
vedan karīne tārā ātmānun abhinandan kar, temān ja tārun hit chhe; ā
sivāy jagatanā loko bhegā thaīne vakhāṇ kare ke abhinandanano kāgaḷ
āpe temān kāī hit nathī.
pū. gurudev
ātmānī mahattā
ā jagatamān ātmā ane jaḍ badhāy padārtho anādi anant chhe, ane
darek padārthamān kṣhaṇe kṣhaṇe potapotānī avasthānun rūpāntar thāy chhe, te tenā
svabhāvathī ja thāy chhe. jaḍamān paṇ kṣhaṇe kṣhaṇe hālat palaṭāy evī tenā
svabhāvanī tākāt chhe, jīvane laīne tenun kārya thāy em banatun nathī. parantu
agnānī sva–paranī bhinnatāne bhūlīne, paranān kārya hun karun evun abhimān kare
chhe. paṇ bhāī! emān tārī mahattā nathī, tun to gnānasvabhāv chho te
svabhāvanī mahattāne lakṣhamān to le. paranān kāryothī tārī mahattā nathī paṇ
chaitanya svarūpathī tārī mahattā chhe. tārā chaitanyasvarūpanī mahattāne lakṣhamān
līdhā vagar potāne tuchchha mānīne tun sansāramān rakhaḍayo. have tārā chaitanyanī
prabhutāne jāṇ ne paranā kartāpaṇānun abhimān chhoḍ to tārā bhavabhramaṇano
ant āve.