Atmadharma magazine - Ank 152
(Year 13 - Vir Nirvana Samvat 2482, A.D. 1956)
(simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of magazine: http://samyakdarshan.org/DbqD
Tiny url for this page: http://samyakdarshan.org/GvJLuT

PDF/HTML Page 10 of 21

background image
jeṭh : 2482 ātmadharma : 143 :
bhavabhramaṇathī chhūṭavā māṭe
gnānānand–svarūp ātmāne
prāpta karavāno upadesh
–pravachanasār–parishiṣhṭa upar
vaishākh sud 10–14nā pravachanomānthī
shiṣhyane shrīgurue je kahyun tenī dhūn lāgī chhe, nirantar
tenī jhaṅkhanā lāgī chhe, chovīse kalāk vāramvār tenun chintavan
kare chhe, ātmāne prāpta karavānī dhūn thaī gaī chhe, tenī ja chāh
chhe... ane te jarūr ātmāne prāpta kare chhe.


ātmānā svarūpanī prāpti kem thāy te vāt chāle chhe. anādithī potānā svarūpanī prāpti vagar
sansār paribhramaṇ kare chhe. ātmānā svabhāv sāthe ekatā na karatān, sanyog sāthe ekatā karīne
mohabhāvanāthī ātmānī pariṇati chakarāvo khāy chhe, sthir na rahetān puṇya–pāpamān chakkar khāy chhe, tethī te
potānī paryāyamān kṣhubdha thāy chhe, ane tethī tene ātmānī prāpti dūr chhe. ā rīte anādithī ātmānī prāpti
kem na thaī te batāvyun.
ātmā to gnānasvabhāv chhe, te gnānasvabhāv sāthe ja tene ekatā chhe; tene badale paragneyo sāthe mitratā
kare chhe eṭale ke temanī sāthe gnānanī ekatā kare chhe, te ja anādikāḷathī sansārabhramaṇanun kāraṇ chhe. agnānīne
parathī bhinna potānun gnān to bhāsatun nathī, ne gnānanā gneyabhūt parapadārtho ja bhāse chhe eṭale te bahirmukhapaṇe
paragneyomān ja varte chhe; bhinnabhinnagneyone jāṇavā chhatān hun to ekākār gnān ja chhun, gnān sāthe ja mārī ekatā
chhe–evī gnānasvabhāvanī bhāvanā vaḍe ātmānī prāpti thāy chhe. paṇ gnān te hun evī bhāvanā na bhāvatān, je
paragneyone jāṇe chhe te gneyo sāthe ja ekatābuddhithī temanī bhāvanā bhāve chhe, eṭale par taraphanā jhūkāvathī tenī
draṣhṭi chhūṭatī nathī, par sātheno sambandh toḍīne svagney taraph vaḷato nathī–e ja sansār chhe. jene potānun māne tenī
sātheno sambandh kem toḍe? jenāthī lābh māne tenī sātheno sambandh kem chhoḍe? agnānī paragneyane potānun māne chhe
ne tenāthī lābh māne chhe eṭale tenāthī judo paḍīne svamān āvato nathī; tethī te agnānīne ātmānī prāpti
thatī nathī, ātmānā ānandasvarūpano tene anubhav thato nathī.
have te ja ātmā jyāre em jāṇe ke hun to samasta paragneyothī atyant bhinna chhun, mohathī bhinna
gnānasvarūp chhun; em samasta paragneyothī ātmāne bhinna jāṇīne kevaḷ ātmānī bhāvanāmān ekāgra thāy ane
temān ja sthir rahe tyāre parathī atyant bhinna thaīne potānā gnān–ānandasvarūpano anubhav thāy chhe. ā rīte
antarmukh ekāgratā vaḍe ātmānī prāpti thāy chhe.