Atmadharma magazine - Ank 152
(Year 13 - Vir Nirvana Samvat 2482, A.D. 1956)
(simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of magazine: http://samyakdarshan.org/DbqD
Tiny url for this page: http://samyakdarshan.org/GvJL1V

PDF/HTML Page 11 of 21

background image
: 144 : ātmadharma jeṭh : 2482
bhagavān! tāro ātmā gnānasvarūp chhe. parane līdhe tārā gnānanun astitva nathī. parane līdhe gnān ke
shānti thavānun je māne te paranī sāthe gnānanī mitratā (–ekatā) kare chhe, ātmā sāthenī ekatā karato nathī
tethī tene ātmānā vivekano abhāv chhe. mārun gnān ne māro ānand to mārāmmān chhe, parathī māre tadna bhinnatā
chhe–evo vivek karīne antarmukh thaīne ekāgra thatān ātmānī prāpti thāy chhe. ā rīte gnānānandasvarūp potānā
ātmāne prāpta karo–em āchāryadev ādesh kare chhe.
potānā chaitanyagharane chhoḍīne anādithī paragneyone potānun mānīne temān vāstu karyun chhe, –paramān vasavāṭ
karīne sansāramān rakhaḍī rahyo chhe, tene ahīn āchāryadev ātmānun svarūp oḷakhāvīne potānā chaitanyagharamān
vāstu karāve chhe. antarmukh thaīne chaitanyanī bhāvanāmān vasavun te vāstun chhe; anādithī potānā gharamān jīve vāstu
karyun nathī. chaitansvabhāvane jāṇīne potānā svagharamān ekavār paṇ vāstu kare (–temān ekāgra thaīne rahe) to
param ānandarūp mokṣhanī prāpti thāy. ā rīte ātmāmān vāstu karyun, te karyun, have sādi anant potānā
ānandasvarūpamān ja te vasī raheshe.
bahirmukh thaīne paragneyomān maitrithī rāg–dveṣharūpe je pariṇame chhe tene ātmaprāpti dūr chhe. ane antarmukh
thaīne gnānasvarūpamān ekatā karatān rāg–dveṣh rahit thaīne potānā gnānānandasvarūpane prāpta kare chhe. ā rīte
antarmukh thaīne ātmabhāvanāthī gnānānandasvarūp ātmāne tame prāpta karo em āchārya bhagavānano upadesh chhe.
je jīv ātmaprāptino jignāsu thaīne shrīguru pāse āvyo chhe, ane satsamāgame satyanun shravaṇ kare chhe,
te shravaṇanā vikalpane kriyākāṇḍ kahe chhe; ne te kriyākāṇḍ vaḍe gnānakāṇḍanī prāpti thāy chhe em vyavahāre kahevāy chhe.
“tāro ātmā akhaṇḍ gnānamūrti chhe temān antarmukh thā” em satsamāgame shravaṇ karatān te taraphano ullās āve
chhe, te bhāvane ahīn kriyākāṇḍ kahyo chhe, e rīte satsamāgam karatān karatān antarmukh ḍhaḷe tyāre gnānakāṇḍ prachaṇḍ
thayo–em kahe chhe. e rīte antarmukh thaīne je gnānakāṇḍane prāpta kare tene pahelānnān satsamāgamano vikalpa te
nimatta hovāthī te vikalparūp kriyākāṇḍ vaḍe gnānakāṇḍanī prāpti thaī em vyavahāre kahevāy chhe.
jene ātmānī prāptinī jignāsā jāgī tene sāchā gnānī guru taraphano bhāv āvyā vinā rahe ja nahi,
kem ke gnānanī prāptimān gnānīnun ja nimitta hoy evo niyam chhe.
“bujhī chahat jo pyās ko hai bujhanakī rīt;
pāvai nahi gurugam vinā yehī anādi sthit.”
(shrīmad rājachandra)
ātmānī jene jhaṅkhanā jāgī chhe–taras lāgī chhe–to te bujhāvavānī rīt chhe; paṇ te rīt gnānī gurunī
deshanā vagar prāpta thatī nathī; ekavār gnānīnī sīdhī deshanā maḷavī ja joīe, evo ja anādi niyam chhe.
gnānanī prāpti karanārane mahān satsamāgam–vāramvār gnānīno samāgam–nimittarūpe hoy chhe, tenun nām prachaṇḍ
karmakāṇḍ chhe. ā rīte vāramvār satsamāgame shravaṇ–manan karī karīne ātmānā gnāyakasvabhāvano nirṇay kare chhe,
ne te svabhāvanī bhāvanā karīne temān ekāgra thaīne teno anubhav kare chhe. ā gnānānandasvarūp ātmānī
prāptino upāy chhe. ā upāyathī gnānānandasvarūp ātmāne tame prāpta karo ja... em āchārya bhagavānano
upadesh chhe.
jene ātmānun hit karavun hoy teṇe shun karavun te vāt chāle chhe; satsamāgame ātmānā gnānasvabhāvanun
vāramvār shravaṇ karīne prachaṇḍapaṇe–vāramvār tenā nirṇayano udyam karavo.
vikalpa sahit vāramvār nirṇayano abhyās kare chhe tene prachaṇḍ kriyākāṇḍ kahevāy chhe. te nirṇayano prachaṇḍ
udyam karī karīne gnānasvabhāv taraph vaḷe chhe. e rīte gnānakāṇḍanī ugratā vaḍe mohādithī bhedagnān karīne
ātmāne tenāthī vibhakta kare chhe, ne te vibhakta ātmānī bhāvanānā prabhāv vaḍe pariṇatine antarasvarūpamān
ekāgra kare chhe;