Atmadharma magazine - Ank 204
(Year 17 - Vir Nirvana Samvat 2486, A.D. 1960)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 3 of 29

background image
: 2 : ātmadharma: 204
ā pravachanasāranī 72mī gāthā chhe. ā pravachanasāranā kartā bhagavān
kundakundāchāryadev chhe, temanā sambandhamān shrī amr̥utachandrāchāryadev kahe chhe ke temane bhavasamudrano
kināro atyant najīk āvī gayo chhe, alpakāḷamān teo bhavane chhedīne mokṣha pāmavānā
chhe.–āvā bhavachhedak puruṣhanī vāṇī chhe, te vāṇī paṇ bhavachhedak chhe. bhavano chhed karavāno
upāy ā vāṇī batāve chhe.
gnānānandasvabhāvane namaskār karīne, tathā anekāntamay vāṇīne namaskār karīne
pravachanasāranī sharūāt karatān āchāryadev kahe chhe ke paramānandarūpī sudhārasanā pipāsu
bhavyajīvone māṭe ā pravachanasāranī ṭīkā rachāy chhe. jene chaitanyanā paramaānandanī ja
pipāsā chhe, jagatanī bījī koī lap jenān antaramān nathī, are! amārā chaitanyanun
amr̥ut amārā antaramān ja chhe–em jenī jignāsāno dor ātmā taraph vaḷ‌yo chhe, evā
bhavyajīvonā ānand māṭe–hitane māṭe ā ṭīkā rachavāmān āve chhe. juo, ā shrotānī
javābadārī batāvī; shrotā kevo chhe? ke chaitanyanā paramānandarūpī amr̥utano ja pipāsu chhe,
e sivāy sansāranī koī chījano, mānano, lakṣhmīno, puṇyano, ke rāgādino pipāsu je
nathī, āvā jignāsushrotāne māṭe ā “tattvapradīpikā” rachāy chhe. taratā puruṣhanī ā
vāṇī bhavachhedak chhe.
kām ek ātmārthanun,
bījo nahi man rog.
jenā antaramān ek ātmārtha sādhavā sivāy bījī koī tamannā nathī, ātmāne
sādhavānī ja tamannā chhe, evā ātmārthī jīvone māṭe āchāryabhagavān ā shāstra rache
chhe. ā shāstradvārā āchāryadev paramānandanā pipāsu bhavyajīvane yathārtha tattvonu svarūp
samajāve chhe, –gnān ane gney tattvonun yathārthasvarūp samajatān bhedagnānajyoti pragaṭe chhe
ne jīv param ānandane pāme chhe.
āṭalā upodghāt pachhī have mūḷ adhikār sharū thāy chhe.
(jeṭh sud 14nā roj pravachanasār gā. 71 sudhī vañchāyel, tyārabād āje
āso sud 1panā roj pravachanasār gā. 72thī sharū thāy chhe.)
jagatanā chha dravyomān ā ātmā gnānatattva chhe, vishudhdha gnānadarshanasvabhāvī
ātmā chhe tenā svabhāvamān ja vāstavik sukh chhe; e sivāy shubh ke ashubh
pariṇāmamān vāstavik sukh nathī. paramānandarūp je gnānatattva chhe temān shubh ke ashubh