
pariṇāmamān kiñchit sukh ke mokṣhamārga nathī. chothā guṇasthānathī mokṣhamārganī sharūāt
thaī hovā chhatān je shubhopayog chhe te kāī mokṣhamārga nathī. mokṣhamārga rāg vagaranī je
shuddhatā pragaṭī temān ja chhe. e sivāy ashubh ke shubh (samyadraṣhṭi ke mithyādraṣhṭi) te
bannemān duḥkhanun sādhanapaṇun samānapaṇe chhe, jem pāpane utpanna karanār ashubh upayog te
duḥkhanun ja kāraṇ tem puṇyane utpanna karanār shubhaupayog paṇ te ashubhopayoganī
māphak ja duḥkhanun sādhan chhe.–em 72mī gāthāmān samajāve chhe.
kone samajāve chhe?–ke je jīv chaitanyanā param ānandano pipāsu chhe tene samajāve chhe–
to jīvano upayog e shubh ne ashubh kaī rīt chhe? 72.
abhāv chhe, banne ātmānā shuddhopayogathī vilakṣhaṇ chhe, banne ashuddha chhe, svābhāvik sukh
to shuddhopayogamān ja chhe. jene rāgamān–puṇyamān–shubhamān sukh lāgatun hoy te jīv kharekhar
paramānandano pipāsu nathī. samyagdarshanamān prāpta thatun je paramasukh tenī tene khabar nathī.
shubhanā phaḷarūp je puṇya–temān jhampalāvīne jeo potāne sukhī māne chhe tevā jīvone
chaitanyanā paramānandanī khabar nathī, chaitanyanā paramānandane bhūlīne kāyaratāthī teo
īndriyaviṣhayomān jhampāpāt kare chhe, teo duḥkhamān ja paḍyā chhe. narakano nārakī ke svargano
dev–e banne jīvo īndriyaviṣhayothī ja duḥkhī chhe.
shrīmad rājachandrajī kahe chhe ke–
shun kuṭumb ke parivārathī vadhavāpaṇun e nay graho?
eno vichār nahi ahoho, ek paḷ tamane havo!