Atmadharma magazine - Ank 204
(Year 17 - Vir Nirvana Samvat 2486, A.D. 1960)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 4 of 29

background image
āso: 2486 : 3 :
pariṇāmano abhāv chhe–pachhī agnānīnā shubh ho ke gnānīnā ho,–paṇ te shubh
pariṇāmamān kiñchit sukh ke mokṣhamārga nathī. chothā guṇasthānathī mokṣhamārganī sharūāt
thaī hovā chhatān je shubhopayog chhe te kāī mokṣhamārga nathī. mokṣhamārga rāg vagaranī je
shuddhatā pragaṭī temān ja chhe. e sivāy ashubh ke shubh (samyadraṣhṭi ke mithyādraṣhṭi) te
bannemān duḥkhanun sādhanapaṇun samānapaṇe chhe, jem pāpane utpanna karanār ashubh upayog te
duḥkhanun ja kāraṇ tem puṇyane utpanna karanār shubhaupayog paṇ te ashubhopayoganī
māphak ja duḥkhanun sādhan chhe.–em 72mī gāthāmān samajāve chhe.
kone samajāve chhe?–ke je jīv chaitanyanā param ānandano pipāsu chhe tene samajāve chhe–
tiryañch–nārak–sur–naro jo dehagat duḥkh anubhave
to jīvano upayog e shubh ne ashubh kaī rīt chhe? 72.
āchāryadev kahe chhe ke, are jīv! tun vichār to kharo ke, jo shubh ane ashubh
bannemān joḍāyelā jīvo duḥkh ja pāme chhe, to te bannemān sho pher chhe?–bannemān sukhano
abhāv chhe, banne ātmānā shuddhopayogathī vilakṣhaṇ chhe, banne ashuddha chhe, svābhāvik sukh
to shuddhopayogamān ja chhe. jene rāgamān–puṇyamān–shubhamān sukh lāgatun hoy te jīv kharekhar
paramānandano pipāsu nathī. samyagdarshanamān prāpta thatun je paramasukh tenī tene khabar nathī.
shubhanā phaḷarūp je puṇya–temān jhampalāvīne jeo potāne sukhī māne chhe tevā jīvone
chaitanyanā paramānandanī khabar nathī, chaitanyanā paramānandane bhūlīne kāyaratāthī teo
īndriyaviṣhayomān jhampāpāt kare chhe, teo duḥkhamān ja paḍyā chhe. narakano nārakī ke svargano
dev–e banne jīvo īndriyaviṣhayothī ja duḥkhī chhe.
shrīmad rājachandrajī kahe chhe ke–
lakṣhmī ane adhikār vadhatān shun vadhyun te to kaho
shun kuṭumb ke parivārathī vadhavāpaṇun e nay graho?
vadhavāpaṇun sansāranun nar dehane hārī javo,
eno vichār nahi ahoho, ek paḷ tamane havo!
are jīv! lakṣhmī vagere vadhatān temān ātmāne shun vadhyun? temān ātmāne shun sukh
maḷ‌yun?–enāthī ātmānī kāī adhikatā nathī. ātmānī adhikatā