Atmadharma magazine - Ank 207
(Year 18 - Vir Nirvana Samvat 2487, A.D. 1961)
(simplified iso15919 transliteration).

< Previous Page  


Combined PDF/HTML Page 2 of 2

PDF/HTML Page 21 of 21
single page version

background image
ATMADHARMA REGD. NO. 5669
shuddhātmānī prāpti māṭe kaṭibaddha
are jīvo? ātmānun svarūp sādhavāmān kyāy pratibandh karasho nahi. ātmānun
svarūp sādhavā māṭe tamāro puruṣhārtha upāḍīne chālyā āvo svabhāv taraph.
chidānandasvarūp ātmānun jene bhān thayun chhe, samyagdarshan ane samyaggnān uparānt samyakchāritradashā
paṇ jene pragaṭī chhe–evā santamunivaro pūrṇa shuddhātmānī prāpti māṭe shubhapariṇatine paṇ chhoḍavā udyamī chhe.
shubhapariṇatine vash rahevun–te paṇ mohano ja prakār chhe; jyānsudhī moh hoy tyānsudhī pūrṇa shuddhaātmānī prāpti
kyāthī thāy? ām samajīne munivaro shuddhātmānī prāpti arthe mohane mūḷamānthī ūkheḍī nāṅkhavā māṭe sarva
udyamathī kaṭibaddha thāy chhe, shubhapariṇatine paṇ chhedīne shuddhātmā ṭhare chhe.
āchāryadev samajāve chhe ke are jīv! munivaronī shubhapariṇati te paṇ mohano prakār chhe, to bījā
agnānīonā shubhanī shī vāt? shuddhātmānī prāpti māṭe munivaro to shubhane paṇ chhoḍavāno udyam kare chhe,
ane tun te shubhavaḍe shuddhanī prāpti karavānun māne,–to te munio karatā tārī mānyatā viruddha thaī. jenā
abhiprāyamān ja shubharāgano ādar chhe te to mohane puṣhṭa kare chhe tene to mahāduḥkhanun saṅkaṭ evun ne evun chhe.
ahīn to kahe chhe ke mokṣhamārgane ārādhanārā santone paṇ vachche jeṭalī shubhapariṇati āve teṭalun duḥkh–saṅkaṭ chhe.
shuddhopayog ja sukhanun dhām chhe–māṭe he bhāī! tun shuddhasvabhāv taraph sāvadhān thā. kammar kasīne tun mohane
jītavāno udyam kar shuddhopayog pratye ja utsāh ane prayatna kar. te shuddhopayog vaḍe ja paramaānandarūp
shuddhātmānī prāpti thāy chhe.
shuddhātmānī prāpti karavā māṭe mohanī senāne jītavā jeṇe kamar kasī chhe–puruṣhārtha upāḍyo chhe–te jīv
mohane kaī rīte jīve chhe? tenun alaukik varṇan āchāryadeve ā pravachanasāranī 80–81–8r mī gāthāmān karyun chhe.
shuddhātmāne prāpta karavā māṭe kamar kasīne jeṇe puruṣhārtha upāḍyā chhe te jīv pratham to sarva prakāre shuddha
evā bhagavān aranhatadevanā svarūpano nirṇay kare chhe. dravyathī shuddha, guṇathī shuddha, ne paryāyathī paṇ shuddha–evā
arahantadevanun svarūp oḷakhatān ātmānun shuddha svarūp paṇ te jīv oḷakhī le chhe. sarvaprakāre shuddha evā
bhagavān sarvagnadevane oḷakhe ane shuddhātmānī prāptino puruṣhārtha na ūpaḍe em bane ja nahīn. are jovo!
ātmānā svarūpane sādhavāmān kyāy pratibandh karasho nahi. tamāro puruṣhārtha upāḍīne chālyā jāo–ātmānā
svabhāvamān! vachche rāganā pratibandhamān aṭakasho nahi, bhavasthitinun ke kāḷanun nām laīne puruṣhārthamān pratibandh
karasho nahi svabhāvano puruṣhārtha karanārane bhavasthiti pākī ja gaī chhe, teno mokṣhano kāḷ najīk āvī ja
gayo chhe āmān je jīv shaṅkā kare teṇe mokṣhano puruṣhārtha upaḍyo ja nathī, ane sarvagnabhagavānane paṇ tene
oḷakhyā nathī. bhagavāne pote puruṣhārthavaḍe bhavane chhedī nāṅkhyā chhe, ne bhagavānanī vāṇī paṇ bhavachhedak chhe,
bhavanā chhedano puruṣhārtha karavāno upadesh chhe. ātmānā svabhāvano puruṣhārtha kare ane bhavano chhed na thāy em
bane ja nahīn.
pravachanasār gāthā 79–80 uparanā pravachanamānthī
shrī digambarajain svādhyāy mandiraṭrasṭa vatī mudrak ane prakāshak: harilāl devachand sheṭh: ānand prin. pres, bhāvanagar.