Atmadharma magazine - Ank 210
(Year 18 - Vir Nirvana Samvat 2487, A.D. 1961)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 23 of 29

background image
: 22 : ātmadharma : 210
jāmanagaramān shrīpañchakalyāṇak pratiṣhṭhā mahotsavamān dīkṣhā
kalyāṇakaprasaṅganun vairāgyaprerak pravachan
(mahā sudī pa, tā. 21–1–61)
1. hamaṇān bhagavān shrī pārshvanāthano dīkṣhāno mahotsav thayo. temane ātmagnān to pūrva bhavomān hatun ja.
tīrthaṅkar bhagavān thanār ātmā, ā bhavamān āve chhe tyāre traṇ gnān laīne āve chhe, koī nārak kṣhetrathī
āvīne, koī svargathī āvīne tīrthaṅkar thāy chhe. garbha, janma, dīkṣhā (–tap) kevaḷagnān ane mokṣha (–nirvāṇ)
e pāñche kalyāṇakavāḷā tīrthaṅkaroe to trīje bhave (āgaḷathī) tīrthaṅkar nāmakarma bāndhelun hoy chhe samyagdarshananī
bhūmikāmān shubharāgathī te karma bandhāy chhe. aho! āvo pūrṇasvatantratāno mārga badhā pāme ane hun pūrṇa thāun, evā
prakāranā rāganā nimitte karma bandhāṇun te rāg ane karma beu anitya chhe, tīrthaṅkarano deh paṇ anitya chhe. te
jīvone tīrthaṅkar pad to kevaḷagnān pragaṭ thatān thāy chhe paṇ gr̥uhasthadashāmān vairāgya thatān temane jātismaraṇagnān
thāy chhe ane visheṣh vairāgyavant thaī nirgranthadashā dhāraṇ kare chhe. jagatathī sarva prakāre udās thaī evī bhāvanā
tīrthaṅkar paṇ bhāve chhe ke hun deh nahi, vāṇī nahi, man nahin temanun kāraṇ nathī kartā karāvanār prerak paṇ nathī.
sharīr anitya chhe, puṇyapāp rāgadveṣh moh āsravo anitya chhe, malin chhe, ātmā nitya nirmaḷ chhe.
anityatā kevī chhe ke mātā janma āpe te pahelān ja ā sharīr anitya mātānī godamān paḍe chhe,
mātā to tyār pachhī godamān le chhe. hun to koīno putrādi nathī evun bhedagnān to prathamathī ja hoy chhe, tenī
visheṣhapaṇe vairāgya arthe gnānījīv bhāvanā bhāve chhe. nakkī te ja bhave mokṣha jāy chhe chhatān sarva tīrthaṅkaro
anityādi bār prakāranī bhāvanā bhāve chhe.
ra. shrīmad rājachandrajī paṇ bhāvanā bhāvatā hatā ke :–
apūrva avasar evo kyāre āvashe,
kyāre thaīshun bāhyāntar nirgranth jo;
sarva sambandhanun bandhan tīkṣhaṇ chhedīne,
vicharashun kav mahat puruṣhane panth jo.
apūrva.
sarva bhāvathī audāsīnya vr̥utti karī,
mātra deh te sanyam hetu hoy jo;
anya kāraṇe anya kashun kalpe nahi.
dehe paṇ kiñchit mūrchhā nav joy jo.
apūrva.
jagatguru tīrthaṅkar devanā vairāgyanī shī vāt! mahān gambhīr sahaj vairāgyanī teo mūrti chhe.
atīndriy ānandamān jhūlatān e sant shiromaṇī te ja bhave mokṣha levānā hoy chhe.
4. traṇ kāḷe muni dashā (sādhu parameṣhṭī) chhe te bāhya abhyantar nirgrantha ja hoy chhe, bāhyamān vastrano
kaṭako paṇ nahīn, andaramān traṇ kaṣhāyanā abhāvapūrvak vītarāgī shāntadashārūp chāritra temane hoy chhe.