Atmadharma magazine - Ank 210
(Year 18 - Vir Nirvana Samvat 2487, A.D. 1961)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 24 of 29

background image
chaitra : 2487 : 23 :
antaramān rāgano saṅg nahi bahāramān vastrano saṅg nahi. muni dashā aṅgīkār karī, tīrthaṅkar bhagavān dhyānamān
bese chhe ne turta ja chothun gnān–manaḥparyayagnān pragaṭe chhe. jyān sudhī kevaḷagnān pragaṭ na kare tyān sudhī vāramvār
chhaṭhā sātamā guṇasthānamān āve chhe ane atīndriy nirvikār chidānand svarūpamān vāramvār linatāno svād
letān ānandanā jhulāmān jhule chhe.
pa. dharmātmā jīv tīrthaṅkaronī utkr̥uṣhṭa vairāgyadashānun smaraṇ karī potānī jāgratī vadhāre chhe. muni dashā
evī hoy chhe ke “mātra deh te sanyam hetu hey jo” deh chhoḍyo jato nathī, bākī badhun to chhūṭavā lāyak chhe tethī
nagna deh hovā chhatān, dehane sanyamano hetu jāṇī āhār devāno rāg āve chhe. paṇ koī munine vastra pātrādi
levā–rākhavāno rāg na āve kemake te gr̥uhastha dashānā rāganā nimitto chhe. jethī muni dashāmān (sādhu padamān)
vastra pātra sanyamano hetu traṇ kāḷamān kadi paṇ hoy nahi.
6. munine snān shā māṭe nahi? tenun kāraṇ e chhe ke te shr̥uṅgāramān jāy chhe. īndriy vijayīne te na
hoy. adant dhovan, nagnatā e dashā deh pratye jene tīvra āsakti tūṭī tene hoy ja, traṇ kaṣhāy rahit
antaramān linatārūp ānand dashā jene pragaṭe tenī bāhya tevī ja dashā hoy, “nagnabhāv muṇḍabhāv sah
asnānatā” e hoy ja chhe. andaramān nirmaḷānand chidrūpano sparsha–anubhav nirantar vede chhe tene bāhya jaḷathī
snān karī sharīrane ujaḷun karavun evo bhāv hoto nathī. temane to evī bhāvanā hoy chhe ke antaramān
ekāgratā dvārā ānandanī laheramān evā jhulīe ke shaktirūpe je ānand bharyo chhe teno svād letān tr̥upta tr̥upta
thaī rahīye–atīndriy ānandamān nitya kelī karavī jeno sahaj svabhāv chhe evo apūrva avasar kyāre
āvashe, tenī gnānīo bhāvanā bhāve chhe. shrī banārasīdāsajī kahe chhe ke:–
“kahe vichikṣhaṇ puruṣh sadā hun ek ho,
apane rasase bharyo anādi ṭek ho.
moh karma mam nānhi, nānhi bhram kūp hai
shuddha chetanā sindhu hamārā rūp hai”
vītarāg thavānī ruchivāḷo jīv chāritra pragaṭ thayā pahelā, vītarāg chāritranī bhāvanā kare chhe.
7. moh eṭale svarūpamān asāvadhānī te kṣhaṇīk chhe, mārūn rūp evun nathī. mārā trikāḷī dhruv
svabhāvamān teno kadi pravesh thato nathī. gnānīne evān shraddhā–gnān chhe ja. paramān sukh buddhi–parathī sukhaduḥkh
mānavun parano kartā bhoktā athavā svāmī chhun em mānavun te bhramaṇā chhe. te mohano kūvo chhe. temān anādithī
jīv paḍato āve chhe paṇ je jīv sva–paranun bhān karī jāgyo ane anādinā dhruv nirmaḷ svabhāvane jāṇyo
te jīv malīnatāne potānun svarūp māne nahī. gnānīone muni dashāmān ghor tapashcharyā hoy chhe paṇ temanā
manane tāp hoto nathī “ghor tapashcharyāmān paṇ manane tāp nahi” evun temanun svarūp hoy chhe.
8. jem samudranī madhyanān pāṇī uchhaḷīne bharatī lāve te vakhate bahāramān sūryano 118 ḍīgrī tāp hoy
te bharatīne oṭ rūpe thavānun kāraṇ bane nahi tem ātmā andar trikāḷī anant shaktino bhaṇḍār chhe te
bhaṇḍāranī andaramānthī dhruv svabhāvanī ruchi karī je jāgyo tene atīndriy svabhāv mārāmān bharyo ja chhe evī
pratīti hoy chhe. tevī pratīti thayā pachhī chāritramān nirgranth dashā thatān bāhyamān pratikūḷatānā gañj āve to te
koī vighanakartā banī shakavā samartha nathī. tapanun lakṣhaṇ īchchhā nirodh chhe tenun astithī lakṣhaṇachaitanyanā
ānandamān pratāpavantapaṇe shobhavun e chhe.
9. ātmānā behad ānandanā svādane levāno je utsāhī thayo tene kadi 12–mās āhār na maḷe to
ya dinatā thatī nathī kemake atīndriy paramānandanā