Atmadharma magazine - Ank 211
(Year 18 - Vir Nirvana Samvat 2487, A.D. 1961)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 23 of 29

background image
: 22 : ātmadharma : 211
sāchī jignāsā ane abhyās vaḍe
ātmānī oḷakhāṇ karavī
(jāmanagaramān samayasār kartākarma adhikār gāthā 71–7r upar pūjya gurudevanun pravachan)
(mahāsud 6 samvat 2017, tā. 22–1–61)
shubhāshubh bhāvanun svāmitva chhe te bhrānti chhe, gnān thatān ja
bhrānti ṭaḷī jāy chhe jem jaḷamān sevāḷ chhe te mel chhe, tem
ātmānī vartamānadashāmān je shubhāshubhabhāv chhe te mel chhe,
anātmā chhe, ātmabhāv nathī. hun to arāgī parameshvarapadano
dhārak traṇekāḷe gnānasvabhāvī chhun, rāgādi mārun kartavya nathī,–ām
sāchī jignāsā ane abhyāsavaḍe ātmānī oḷakhāṇ kare to
sāchā sukhano anubhav thāy...

ātmā anādino chhe, tenun gnān jīve ek samay paṇ karyun nathī. puṇya–pāp vikār tenī vartamān
avasthāmān thāy chhe, te ek kṣhaṇano sansārabhāv chhe; ūndhā puruṣhārthathī jīv kare chhe to te thāy chhe, trikāḷī
nirmaḷ svabhāvanī draṣhṭi ane sthiratā jīv kare to te (anitya hovāthī) ṭaḷī shake chhe.
shiṣhye pūchhyun hatun ke prabhu! ā agnānamay kartākarmanī pravr̥uttino abhāv kem thāy? tenān uttar rūpe
gā. 71 mān kahyun ke jīv jyāre sāchā puruṣhārthavaḍe svasanmukh thāy eṭale ke trikāḷī gnāyak svabhāvī
ātmānā ane mithyātva rāgādi āsravonā taphāvatane jāṇe tyāre tene bandhan thatun nathī. trikāḷī gnānasva–