Atmadharma magazine - Ank 236
(Year 20 - Vir Nirvana Samvat 2489, A.D. 1963)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 27 of 33

background image
: 26: ātmadharma: 236
jinamandiramān darshan–stavan karīne pū. gurudev dehagāmathī amadāvād taraph padhāryā hatā. vachche naroḍā
gāme poṇī kalāk rokāīne tyānnā jinamandiranā darshan karyā hatā, tathā samayasār gā. 206 upar
aḍadhī kalāk pravachan karyun hatun.
amadāvādamān jinamandiranā shilānyāsano utsav: vaishākh vad nome pū. gurudev amadāvād
padhāratān utsāhabharyun bhavya svāgat thayun... pravachanamān samayasār kartā–karma–adhikār vañchāyo hato.
pravachanamān rājanagaranī jain janatāe vishāḷ samudāyamān rasapūrvak bhāg līdho hato. pravachanamān
traṇachār hajār māṇaso thatā hatā. vaishākh vad 11nā roj khāḍīyā vistāramān āvel jagyāmān
shrīpārshvanāth di. jinamandiranā shilānyāsano utsav ghaṇā ullāsapūrvak thayo hato. mumbaī temaj
gujarāt–saurāṣhṭramānthī anek bhāīo ā maṅgalaprasaṅgamān bhāg levā āvyā hatā. savāramān pravachan
pachhī jinendra bhagavānanī rathayātrā nīkaḷīne jinamandiranā ploṭamān āvī hatī ne tyān pūjanādi vidhi
bād pū. gurudevanā suhaste shilā upar maṅgaḷ svastik karāvīne bhāīshrī navanītalālabhāī sī.
jhaverīnā suhaste ghaṇā ānandollās pūrvak jinamandiranun shilānyās thayun hatun. gurudevanī maṅgalachhāyāmān
mahāgujarātanā ā mukhya shaheramān vītarāgī di. jainadharmanā pāyā naṅkhāyā te prasaṅge chārekor hajāro
bhaktonī besumār bhīḍ vachche jaṭhajayanād gājī rahyā hatā. bhāīshrī navanītalālabhāīne ā
maṅgalakārya karatān ghaṇo utsāh hato; temanī sāthe temanā dharmapatnī a. sau. nirmeḷābahene paṇ
utsāhathī shilānyās vidhimān bhāg līdho hato. ā uparānt mumbaīnā pramukh shrī mahiṇalālabhāī,
sheṭh pūraṇachandajī godhikā, punamachand malukachand, kalyāṇabhāī lālabhāī, shukanarājajī, malukachandabhāī
vagere bhāīoe paṇ utsāhapūrvak shilānyāsavidhimān sāth pūrāvyo hato. pū. benashrī–benanā pavitra
haste paṇ shilānyās thayun hatun. amadāvād mumukṣhumaṇḍaḷanā badhā bhāī–bahenone ā prasaṅge anero
utsāh hato. shilānyās bād āvun mahā maṅgaḷakārya karavāno suavasar potāne maḷ‌yo tenā
harṣhollāsamān bhāīshrī navanītalālabhāī taraphathī rūā. 2pa001 (pachīs hajārane ek) amadāvād di.
jinamandirane arpaṇ karavāmān āvyā hatā; e ja rīte bhāīshrī punamachand malukachand chhoṭālāl taraphathī
paṇ rūā. 2pa001) tathā khīmachand jeṭhālāl sheṭh hā. maṇibhāī taraphathī rūā. 10, 001) shey
pūraṇachandajī godhikā taraphathī rūā. 10, 001) tathā sheṭh hastīmalajī shukanarāj tarathī rūā. 11, 001)
jāher karavāmān āvyā hatā. bījī paṇ anek rakam shilānyās prasaṅge thaī hatī. amadāvād jevā
bhāratanā agragaṇya shaheramān bhavya jinamandir thāy te māṭe saune ghaṇo ja utsāh chhe. amadāvādanā
āṅgaṇe gurudevanī maṅgal chhāyāmān āvo suavasar prāpta karavā māṭe amadāvādanā mumukṣhuone
abhinandan!
[ek nondh: ātmadharmanā gatāṅkamān vāṅkāneramān svādhyāyamandiranā shilānyās sambandhī
samāchāramān kul rūā. 33 hajāranun phaṇḍ thayānī je vigat jaṇāvī chhe temān, prārambhamān shrī hemachandabhāī
vaishākh vad 13nā roj savāramān amadāvādathī prasthān karīne pū. gurudev dāhodanagaramān
padhāryā. ahīnnā utsāhī samāje umaṅgabher gurudevanun svāgat karyun. svāgat prasaṅge be jinamandironā
darshan karyān. ahīn kul chār jinamandiro chhe. savāre svāgat pachhī maṅgalācharaṇamān siddhonī sthāpanānī
sundar vāt gurudeve karī hatī. bapore pravachanamān khullā chogānamān be hajār jeṭalā māṇasonī medanī
thaī hatī, dāhodanā samāje ghaṇā utsāhathī bhāg līdho hato. pravachan pachhī navā jinamandiramān
ullāsabharī bhakti thaī hatī. nānā–moṭā seṅkaḍo bhāībeno utsāhathī bhaktimān bhāg letā hatā, te
joīne ānand thato hato. sāñje sāḍā pāñch vāge pū. gurudeve dāhodathī samaradāragaḍh prasthān karyun hatun.