Atmadharma magazine - Ank 236
(Year 20 - Vir Nirvana Samvat 2489, A.D. 1963)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 28 of 33

background image
jeṭh: 2489 : 27:
tyānthī bīje divase savāramān sonakachchha gāme padhāryā hatā. tyān utsāhabharyun svāgat thayun hatun. sāñje
prasthān karīne shihor (SHEHORE) āvyā hatā, ne vaishākh vad amāsanā roj bhopālashaher
padhāryā hatā.
bhopāl shaheramān vishāḷ mumukṣhumaṇḍaḷ chhe, ane prabhāvanā māṭe tyānnā mumukṣhuo utsāh dharāve
chhe. shrī bihārīlālajī chaudharīnā dharmapatnī sau. shrīmaṇī shakkarabāī taraphathī shāntināthaprabhunun ek
nūtan di. jainamandir tathā kundakathund svādhyāy bhavan (lagabhag 60 hajār rūā. nā kharche) nirmāṇ karāvyun
chhe. temān vedī pratiṣhṭhā tathā svādhyāy bhavananun udghāṭan. temaj vishāḷ ādhyātmik sammelanano bhavya
mahotsav tā. 23 thī 27 (vai. vad amāsathī jeṭh sud pāñcham) sudhī ūjavāyo. ā prasaṅge bhopālanā
mumukṣhumaṇḍaḷanī khās vinantithī pū. gurudev vaishākh vad amāse bhopāl shaheramān padhāryā. madhyapradeshanā
ā mukhya nagaramān pāñch hajār jeṭalī jain janatāe ullāsathī gurudevanun svāgat karyun. jinamandiramān
darshan karyā bād, svāgat–saraghasanī sāthe sāthe jinendra bhagavānanī rathayātrā paṇ sammilit thaī.
bhagavānano rath saphed ghoḍā sahit ghaṇo sundar hato. bhavya rathayātrā nagarīmān pharīne benarajī chokamān
shāntināth nagaranā vishāḷ sushobhit pratiṣhṭhā maṇḍapamān āvī. tyān pt.. phūlachandajī siddhāntashāstrī tathā
shrī ḍālachandajī sheṭh vageree svāgat pravachano karyā bād gurudeve samayasāranī pahelī gāthā upar
māṅgalik sambhaḷāvyun chārebājunā anek gāmothī hajāro jignāsuo ā pratiṣhṭhā mahotsavamān bhāg
levā āvyā hatā, ne ghaṇā ja umaṅgabharyā vātāvaraṇ vachche utsav ujavavāno hato. pratiṣhṭhā maṇḍapanī
bājumān jharanāvālā jinamandiramān anek jinabimbo birāje chhe. temān 1p phūṭanā vishāḷ khaḍgāsan
pratimāonī tripuṭīnā darshanathī ānand thāy chhe. ahīn madhyapradeshanā nāṇāpradhān shrī mishrilālajī
gaṅgavālajeo ā pahelān anekavār gurudevanā parichayamān āvī gayā chhe ne gurudev pratye bhaktibhāv
dharāve chhe–temanā baṅgalāmān gurudevano utāro hato. gurudev pratye teo ghaṇo bhāv dharāve chhe, ne
gurudevanā nikaṭ sahavāsathī temane tathā temanā paripavārane ghaṇī prasannatā thaī hatī. bapore
samayasār–kartākarma adhikār ūpar gurudeve pravachano sharū karyā hatā–pravachanamān dasek hajār māṇaso
thayā hatā. pravachan pachhī maṇḍapamān birājamān shāntināth bhagavānanī bhakti pū. benashrī–bene karāvī
hatī. rātre br̥uhat ādhyātmik sammelananā udghāṭanano samārambh thayo hato. jemān madhyabhāratanā
rājyapāl shrī ech. vī. pāṭaskar temaj pradhānamaṇḍaḷanā sabhyo uparānt nagarīnā hajāro māṇaso
upasthit hatā. sharūātamān maṅgalācharaṇ tathā svāgat pravachan bād ādhyātmikasammelananun udghāṭan
karatān shrī pāṭaskarajīe ādhyātmikatāno mahimā batāvatā kahyun ke ādhyātmikatā e bhāratavarṣhanī
ek vishiṣhṭa paramparā chhe; ātmā shun chhe, te kyāthī āvyo, kyān jashe? e ek mahattvano savāl chhe;
rashiyā ke amerikāe avakāshamān rokeṭ chhoḍayun emān bhautik pragati bhale ho parantu ādhyātmik draṣhṭie
temān kāī pragati nathī; jo ādhyātmik viṣhay taraph dhyān na jāy to shānti nathī maḷatī, ne saṅgharṣha
tathā hinsā thāy chhe. hun prasannatā anubhavun chhun ke āje ahīn āvun mahān ādhyātmikasammelan prārambh
thayun chhe, ne āvā achchhā sant mahātmā ahīn padhāryā chhe te āpaṇī sabanī puṇyāī chhe. āvā
ādhyātmikasammelanamān sammilit thavānun hun mārun kartavya samajun chhun. mane vishvās chhe ke ahīn je pavitra
kārya thaī rahyun chhe teno badho loko lābh uṭhāvashe.”
rājyapālashrīnā udghāṭan pravachan bād pū. gurudeve ādhyātmik sammelanamān upasthit dashek
hajār jeṭalī janatāne udbodhan karatān sundar pravachan vīs miniṭ sudhī karyun hatun; jemān नमः
समयसाराय e maṅgalashlok upar pravachan karatān adhyātmavidyānun svarūp ane teno sarvotkr̥uṣhṭa mahimā
samajāvyo hato. teoshrīnī