Atmadharma magazine - Ank 245
(Year 21 - Vir Nirvana Samvat 2490, A.D. 1964)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 35 of 49

background image
: 20 : ātmadharma ponnūr yātrā–aṅk
thaīne svadravyamān upayogane nishvaḷ karavāno abhyās karavo; ā abhyās
ja mokṣhanun kāraṇ chhe, te ja karmanā abhāvanun kāraṇ chhe.
jenāthī tīrthaṅkaraprakr̥iti vagere karma bandhāy evā bhāvano abhyās ke bhāvanā
dharmīne nathī, dharmīne to chaitanyamān līn thaīne shuddhopayog pragaṭ karavāno abhyās
ane bhāvanā chhe. tenāthī ja samasta karmabandh chhedāy chhe. jenāthī karmabandh thāy tenī
bhāvanā dharmīne kem hoy? –––na ja hoy. upayog jo paradravyane anusare to temān
ashuddhatā thāy chhe ne karmo bandhāy chhe, ne upayog jo svadravyane anusare to temān
shuddhatā thāy chhe ne karmabandh chhūṭī jāy chhe. māṭe bhagavānanā āgamano (pravachanano)
ā sār chhe ke svadravyane anusaravun. parathī atyant bhinna jāṇīne upayogasvarūp
nijaātmānun ja avalamban karavun. ā ja kalyāṇano panth chhe. chāre anuyogano ā
sār chhe; māṭe he bhavya! chāre anuyoganā pravachanamānthī tun ā ja sār kāḍhaje.
gnānasvarūp ātmāne svagney banāvīne, shuddhopayog vaḍe temān nishval rahenār
dharmātmā paradravyo pratye atyant madhyastha chhe tenun ā varṇan chhe.
hun deh nahi, vāṇī na, man mahi, temanun kāraṇ nahi,
kartā na, kārayitā na, anumantā hun kartāno nahi. 160
māro gnānasvarūp ātmā ja mārun svagney chhe; sharīr, vāṇī ke man mārā
svagney nathī, te paragney chhe, te paradravya hovāthī tenā pratye mane kānīpaṇ pakṣhapāt
nathī, temanā pratye hun atyant madhyastha chhun
ahā, juo to kharā ā bhedagnānanī apūrva bhāvanā! ā bhāvanā bhāvavā
jevī chhe. gnānasvabhāv sanmukhanī ā bhāvanā bhavano nāsh karanārī chhe.
sharīrādi paradravyonī kriyāmān mārun kiñchit kāraṇapaṇun nathī, sharīr, vāṇī ke
man tenā svarūpano ādhār achetanadravya chhe, hun teno jarāpaṇ ādhār nathī. mārā
ādhār vagar ja teo potānā svarūpe vartī rahyā chhe. vāṇī bolāy te achetan
dravyanā ādhāre bolāy chhe, mārā ādhāre nahi; mārā ādhār vagar ja te tenā
svarūpe varte chhe. ‘hun vyavahāre to teno kartā chhun ne? ’ –em jene pakṣhapāt chhe tene
paradravya pratye madhyasthatā thatī nathī, tene paranī upekṣhā thatī nathī.
dharmī to samaje chhe ke hun gnān chhun mārā gnānane ane parane kāī lāgatumvaḷagatun
nathī, atyant bhinnatā chhe. māṭe paradravyano pakṣhapāt chhoḍīne hun to mārā gnānasvarūpamān
ja vaḷun chhun; ā rīte hun atyant madhyastha chhun.