Atmadharma magazine - Ank 245
(Year 21 - Vir Nirvana Samvat 2490, A.D. 1964)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 36 of 49

background image
ponnūr yātrā–aṅk ātmadharma : 21 :
are bhāī, ekavār tun ā vāt lakṣhamān to le. bījo pakṣha chhoḍīne ā vāt
lakṣhamān le. najīkanun evun ā sharīr–man ke vāṇī teno ādhār paṇ tun nathī, teo paṇ
tārā ādhār vagar ja nijasvarūpe kārya karī rahyān chhe, to jagatanā bījā padārthonī shī
vāt! chhoḍ eno pakṣhapāt! thā atyant madhyastha, par pakṣha chhoḍ ne gnānanun lakṣha
kar....
sharīrādi achetan, ane hun gnānamūrti chetan;––te achetan padārthonī kriyāno
ādhār hun kem houn? ādhārapaṇe, kartāpaṇe, prayojakapaṇe ke anumodakapaṇe paradravyanā
kārya sāthe māre kiñchit sambandh nathī. tenī sāthe māre kānīj lāgatumvaḷagatun nathī, māṭe
teno pakṣhapāt chhoḍīne, atyant madhyasthapaṇe hun mārāmān ja rahun chhun. ā pramāṇe jene paranā
kāryonī draṣhṭi atyant ūḍī jāy te svanā kāryane sambhāḷī shake. paṇ jyān paranā kāryonun
abhimān karīne temān ekatvabuddhithī vartato hoy tyān sva taraph kyāthī vaḷe? svagney
ane paragneyanī atyant bhinnatā jeṇe jāṇī nathī te paragneyathī nirapekṣha thaīne svagneyamān
kyāthī āvashe?
bhedagnānavaḍe sva–paragneyanī atyant vaheñchaṇī karīne gnānī jāṇe chhe ke sharīrādinān
kāryonun kāraṇ achetanadravya chhe, hun tenun kāraṇ nathī; mārā kāraṇapaṇā vagar ja teo
svayam kharekhar kāraṇavāḷā chhe. sharīranī kriyā jīvanā kāraṇ vagar thāy? ke hā, jīv
kāraṇ thayā vagar ja te achetanadravyo kharekhar kāraṇavāḷā chhe. to pachhī māre teno pakṣha
kem hoy? ––hun to atyant madhyastha chhun mārī dashā vachche ane tenī dashā vachche atyant
bhed chhe, atyant judāy chhe, atyant nirapekṣhatā chhe. māṭe mārā svagneyane ja avalambato
thako hun ā paradravyo pratye atyant madhyastha chhun; temanā pratye mane jarāpaṇ rāg ke dreṣh
nathī. ā gney ām pariṇame to ṭhīk, ne ām pariṇame to aṭhīk, agar hun jarāk
kāraṇ thaīne (ke nimitta thaīne) temane pariṇamāvun–evo bilakul pakṣhapāt mane nathī.
hun to gnātā thaīne madhyastha rahun chhun
ahā, juo to kharā... ā madhyasthabhāvanā! gnānasvabhāvasanmukhanī ā
bhāvanā bhavano nāsh karanārī chhe, pharīne sharīrādi paradravyano sanyog ja na thāy te
bhavabhramaṇ ja na rahe––evī bhedagnānanī arpūv bhāvanā chhe. ā bhāvanā bhāvavā jevī
chhe. ā bhāvanā karatān gnānasvabhāvanā āshraye ekadam haḷavo thaī jāy, ākuḷatāno
bojo maṭī jāy.
jo parano pakṣhapāt karun to hun mārā gnānajīvanane khoī besun. hun to gnān chhun; mārun
kāraṇapaṇun to mārā gnānabhāvamān ja chhe, paramān kyāṅk mārun kāraṇapaṇun nathī–ām
bhedagnān karīne gnānasvabhāv taraph vaḷavāne badale jenā abhiprāyamān em jor āve ke
‘hun nimittakāraṇ to chhun ne! vyavahārathī to paranun kāraṇ chhun ne! ’ ––tenā abhiprāyamān
parano pakṣhapāt chhe, tene hajī paradravyanā abhimānanā ukaraḍāthī khasavun nathī, tene
madhyasthagnātā nathī rahevun paṇ hajī par taraph jhūkīne tenun nimitta thavun chhe.