Atmadharma magazine - Ank 275
(Year 23 - Vir Nirvana Samvat 2492, A.D. 1966)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 23 of 49

background image
: 20 : ātmadharma : bhādaravo : 2492
je anātmadarshī chhe, ātmānun darshan ane anubhavan jene thayun nathī te ja ‘ā
gām ane ā jaṅgal’ em be prakāranā nivāsasthānanī kalpanā kare chhe, eṭale te
bahāramān potāno nivās māne chhe; paṇ jeṇe ātmasvarūpano anubhav karyo chhe evā
ātmadarshī antarātmā to parathī bhinna rāgādirahit shuddha chaitanyasvarūp ātmāne ja
potānun nishchal nivāsasthān māne chhe, ne bāhya sansarga chhoḍīne te antarasvarūpamān vās
kare chhe–temān ekāgra thaīne rahe chhe. agnānīnī bāhyadraṣhṭi chhe eṭale jyān lokasansarga
chhoḍavānun kathan āve tyān tenī draṣhṭi jaṅgal upar jāy chhe; kem jāṇe jaṅgalamān enī
shānti hoy! bhāī, jaṅgalamān paṇ tārī shānti nathī, shānti to ātmāmān chhe, māṭe
ātmāmān ūṇḍo ūtar to tane shānti thāy. bahāranī jaṅgalanī gūphāmān to sinh–vāgh ne
sarpo paṇ rahe chhe; māṭe tun antaranā chaitanyanī girigūphāmān jaīne dhyān kar–to tane
ānandano anubhav thāy. aho! munivaro chaitanyagūphāmān ūṇḍā utarīne dhyān karatā hoy
tyāre evā ānandamān līn hoy chhe ke jāṇe siddhabhagavān! āvā antaranā svarūpane
bhūlīne agnānīnī draṣhṭi bāhya jaṅgalamān jāy chhe. lokasansarga chhoḍavānī vāt āve tyān
gnānīnun valaṇ antarasvarūpamān jāy chheee.......ke hun to jagatathī judo ja chhun ne jagat
mārāthī judun ja chhe; mārā svarūpamān jagatano pravesh nahi, ne jagatamān māro vās nahi;
mārun chidānandasvarūp te ja mārun nivāsasthān chhe, e sivāy bahāranun jaṅgal ke mahel te
kāī mārun nivāsasthān nathī. agnānīe jaṅgalamān shānti mānīne, jaṅgal pratye prem
karyo, paṇ ātmātaraph valaṇ na karyun,–tethī jaṅgalamān paṇ tene shānti nahi maḷe.
aho! āvo mānavaavatār maḷ‌yo.......temān jene laukik sajjanatā mandakaṣhāy
vagere paṇ na hoy evā jīvo to manuṣhyaavatār eḷe gūmāvī deshe.....ane ekalā
laukik mandakaṣhāyamān ja dharma mānīne rokāī jashe ne chaitanyatattva shun chhe te samajavānī
darakār nahi kare to teno avatār paṇ niṣhphaḷ chālyo jashe, tene ātmānī shānti nahi
thāy. māṭe āchāryabhagavān kahe chhe ke are jīvo! āvo durlabh mānavaavatār maḷ‌yo
to ātmānun hit shun chhe teno upāy karo. ā deh ane lakṣhmīnā sanyogo to ātmāthī
judā ja chhe, te badhā ahīn paḍyā raheshe ne ātmā bīje chālyo jashe. māṭe te sharīrādithī
bhinna chaitanyatattva shun chhe tene lakṣhamān lyo....ne temān nivās karo. ā sharīr to
kṣhaṇabhaṅgur chhe, te ātmānun nivāsasthān nathī. gnān–ānandarūp svabhāv ja ātmānun
nivāsasthān chhe. are, rāg paṇ ātmānun kharūn nivāsadhām nathī, anantaguṇarūp vastu
te ja ātmānun kharūn nivāsadhām chhe.
je jīv ātmānā anubhavathī shūnya chhe, svamān je sthit nathī, te ja bahāranān gām