Atmadharma magazine - Ank 275
(Year 23 - Vir Nirvana Samvat 2492, A.D. 1966)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 24 of 49

background image
: bhādaravo : 2492 ātmadharma : 21 :
ane jaṅgalamān potānun sthān māne chhe. ‘lokasansargathī rāgadveṣh thāy chhe māṭe ekānt
jaṅgalamān rahun to shānti thāy’–evī mānyatāvāḷo paṇ bahirātmā chhe. jem loko bāhya
chhe tem jaṅgal paṇ bāhya chhe. lokasansargano prem chhoḍīne jaṅgalano prem karyo to te paṇ
bāhyadraṣhṭi ja chhe. gnānī to lokasansarga chhoḍīne antaranā chaitanyatattvamān nivās kare chhe.
munio ānandamān jhūlatā ne ātmāmān vasatā,–bāhya jaṅgalamān rahe chhe, paṇ bāhya
jaṅgalathī mane shānti chhe–evī buddhi nathī, jaṅgal paṇ par chhe, amāro vās to amārā
shuddhasvarūpamān ja chhe, antarasvarūpamān ekāgra thayā tyān jāṇe siddhabhagavānanī sāthe beṭhā!
samasta padārthothī vibhakta evo je potāno ātmā temān ja munio vase chhe.
jaṅgalamānthī āhārādi māṭe gāmamān āve, ne lokonān ṭoḷān najare paḍe tyān munine kāī
sandeh nathī thaī jato ke hun svarūpamānthī khasīne lokasansargamān āvī gayo. chārekor
bhaktonān ṭoḷān hoy chhatān muni jāṇe chhe ke māro ātmā lokasansargathī par chhe, mārā
chaitanyasvarūpamān ja māro nivās chhe. bahāramān bhaktonān ṭoḷān vachche beṭhā chhe māṭe tene
bāhyadraṣhṭi chhe–em nathī; tem ja bahāramān lokono saṅg chhoḍīne jaṅgalamān jaīne gūphāmān
rahe tethī tene bāhyadraṣhṭi chhūṭī gaī chhe–em paṇ nathī. gnānī jāṇe chhe ke māro ātmā
sarvalokathī judo ja chhe, gnānānandasvarūp māro ātmā ja mārun nivāsadhām chhe,–āvī
antaradraṣhṭipūrvak gnānī temān ja ekāgra thāy chhe: ne chaitanyanā ānandamān ekāgra thatān
bāhya sansarga pratye rāg–dveṣh thatā nathī tethī temaṇe bāhya sansarga chhoḍayo–em kahevāmān
āve chhe.
।। 73 ।।
āpaṇe sonagaḍhamān rahetā
hoīe ne sonagaḍh uparānt bījā
koī gāmanā digambar jainamandiramān
bhagavānanā darshan karavā māṭe page
chālīne javānī bhāvanā āpaṇane
thāy, to sauthī najīkamān najīk kayā
gāmamān āpaṇane vītarāg
bhagavānanān darshan thashe?