: 20 : ātmadharma : kāratak : 2493
jhīlīne anubhav kare tyāre shrīgurunī sevā karī kahevāy, ane shrīgurunī sevāthī mukti
pāmyo–em nimittathī kahevāy.
samayasāranī chothī gāthāmān kahe chhe ke vibhāvanī kathā jīvoe pūrve anantavār
anubhavī chhe, teno parichay karyo chhe ne tenun shravaṇ karyun chhe, paṇ parathī bhinna potānā
ekatvasvabhāvanī kathā pote kadī jāṇī nathī, anubhavī nathī tathā bījā ātmagna–santonī
sevā karī nathī. pote jāṇyun nathī ne jāṇanārānī sevā karī nathī, –em banne vāt batāvī.
eṭale gnānīnā upadeshaanusār pote potānā ātmāne jāṇīne pote nishchayaguru thayo, tyāre
bījā gnānī gurue tene ātmā samajāvyo–evo vyavahār thayo. paṇ jo pote jāgīne
ātmāne na jāṇe to gurunī saṅgatinun phaḷ shun? guru ene shun kare? –ene kharekhar guruno
saṅg karyo nathī.
koīvār bahārathī sevā karavāno prasaṅg āvyo, paṇ te vakhate ya gnānīnā antaranā
āshayane pote samajyo nahi tethī samyaktvādi pāmyo nahi, ne tethī gnānīnī kharekhar
upāsanā teṇe karī–em paṇ kahevāmān āvyun nahi. pote potāmān antarmukh thaīne gnān
pāmyo tyāre gnānīnī kharī upāsanā karī em kahyun. eṭale sva–ātmānī sevā (shraddhā–
gnān–anucharaṇ) vaḍe pote potāno paramārthaguru jyāre thayo tyāre vyavahāramān bījā gnānī
gurunī sevā sāchī karī em kahevāyun. are jīv! tane gnānīnī sāchī sevā karatāny
anantakāḷamān na āvaḍī. ek vār gnānīne oḷakhīne sāchī sevā kare to te jīv pote jarūr
gnānī thaī jāy.
[2482 aṣhāḍ vad 11 guruvār]
nishchayathī ātmā ja ātmāno guru chhe. sarvagnadev ane gnānīguruo maḷyā, temaṇe
ātmānā hitano upadesh āpyo, paṇ jo jīv pote te samajīne ātmagnān na kare to dev ke
guru shun kare? te pote svataḥ potānā svasamvedanathī ja potāne prakāshe chhe. jem ākāshane rahevā
māṭe bījo koī ādhār nathī, svayam pote potāmān ja rahelun chhe, jem kāḷane pariṇamavā māṭe
koī bījo ādhār nathī, te svayam potānā svabhāvathī ja pariṇame chhe, tem gnānasvabhāvī
ātmā svayam potāthī ja potāne jāṇe chhe. e rīte jeno je svabhāv chhe te nirālambī chhe.
ātmāne ātmagnānanī prāpti māṭe koī bījānun avalamban nathī, pote potānā avalambanathī
ja potāne jāṇe chhe. samavasaraṇamān tīrthaṅkar paramātmā paṇ sinhāsanathī chār āṅgaḷ ūñche
ākāshamān nirālambīpaṇe birāje chhe–
“ūñche chaturāṅgul jin rāje,
īndro narendro munirāj dhyāve;
jevun nirālamban ātmadravya,
tevo nirālamban jinadeh.”
bhagavānano ātmā to kevaḷagnān ānandamay nirālambī thaī gayo chhe. ne deh paṇ
nirālambanapaṇe ākāshamān rahe chhe; badhā