Atmadharma magazine - Ank 287
(Year 24 - Vir Nirvana Samvat 2493, A.D. 1967)
(simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of magazine: http://samyakdarshan.org/Dcyz
Tiny url for this page: http://samyakdarshan.org/GOX7GT

PDF/HTML Page 14 of 53

background image
: bhādaravo : 2493 ātmadharma : 11 :
jaḍ īndriyo jāṇavānun kām kare chhe. paṇ jaḍ ane chetananī bhinna bhinna kriyāne te
oḷakhato nathī. bhāī, jāṇavānun kām kāī ā āṅkh nathī karatī, jāṇavānun kām to
andar gnānasvarūp ātmā chhe te kare chhe. dharmī–antarātmā jāṇe chhe ke gnātādraṣhṭā to hun chhun,
māro gnān–darshanasvabhāv ā dehamān nathī, dehathī to hun tadna judo chhun. potānā
gnānasvarūp ātmāne sharīrādi padārthothī atyant bhinna te anubhave chhe.
bhāī, sharīr ne ātmā to atyant bhinna chhe; sanyoge rahyā hovā chhatān bannenā
svabhāv vachche atyant abhāvarūpī moṭo parvat ūbho chhe; ekabījāno ansh paṇ
ekabījāmān bheḷaseḷ thato nathī. ek rūpī, bījo arūpī; ek jaḍ bījo chetan, em
bannenā svabhāvanī tadna bhinnatāne gnānī jāṇe chhe. jyān potānā gnānamān rāganā
anshaney nathī bheḷavatā tyān jaḍane to potāmān gnānī kem māne? dehathī ne rāgathī
potānā ātmāne atyant judo anubhave chhe.
[vīr san. 2482: shrāvaṇ sud 9]
bhedagnānī jīv jaḍ–chetananī bhinnatā jāṇe chhe; ne agnānī te bannene ek māne
chhe; te vāt ahīn laṅgaḍā ne āndhaḷānā draṣhṭāntathī samajāvī chhe. āndhaḷānā khabhā upar
laṅgaḍo beṭho hoy, ne laṅgaḍo mārga jāṇe te pramāṇe āndhaḷo chāle,–tyān agnānīne bhramathī
te bannenī ek kriyā lāge chhe, paṇ kharekhar tyān jāṇavānī kriyā laṅgaḍānī chhe, ne
chālavānī kriyā āndhaḷānī chhe. tem sharīr ane ātmā ek kṣhetramān rahyā chhe tyān
ātmānī kriyā to jāṇavānī ja chhe, ne sharīr chāle–bole ke sthir rahe te badhī kriyāo
sharīranī ja chhe. chhatān agnānī bhramathī dehanī kriyāone ja ātmānī māne chhe, gnānī to
bannenī kriyāone spaṣhṭa bhinnabhinna jāṇe chhe. ā jāṇavānī