PDF/HTML Page 1 of 45
single page version

PDF/HTML Page 2 of 45
single page version

samayasāranā pahelān ja pāṭhamān āchāryadev kahe chhe ke
he bhavya! tārā ātmāmān siddhapaṇun sthāp. siddha
bhagavantone ādarsharūpe rākhīne nakkī kar ke ‘jevā
siddha tevo hun. ’ –āvā lakṣhapūrvak samayasār sāmbhaḷatān
tane tāro adbhut ātmavaibhav tārāmān dekhāshe.
PDF/HTML Page 3 of 45
single page version

paṇ ātmāne sparshīne tenā bhāvo khole chhe...ne ātmārthīnā puruṣhārthane ātmā
ne kathānuyogamān paṇ ātmasādhanānī ja kathāo gunthāyelī chhe. ātmāne
mahattā dekhe chhe. gurudevanun pravachan āpaṇane shāstromān rahelā santonā hārda sudhī
vāñchako dar mahine karī rahyā chhe....āp paṇ ātmadharma maṅgāvīne tenun rasasvādan
PDF/HTML Page 4 of 45
single page version

kundakund–kahān jainashāstramāḷā’ nā prakāshanomān “ātmavaibhav” nāmanā
108 nambaranā prakāshan dvārā ā shāstramāḷānā 108 maṇakā pūrā thāy
chhe. gurudevanā pratāpe jignāsuone ātmābhimukh karatun je vipul
vītarāgī sāhitya āje prakāshamān āvī rahyun chhe te mahān prabhāvanānun
kāraṇ chhe. ek taraph ātmadharmanun niyamit prakāshan, ane bījī taraph
vividh prakāranā sāhityanun gujarātī–hindīmān prakāshan, enā dvārā
bhāratabharamān prabhāvanā vistarī rahī chhe. bhāratamān ja nahi paradeshamān paṇ
hajāro pustako anek jignāsuo utsāhathī maṅgāve chhe ne vāñche chhe.
shāstramāḷānā 108 maṇakānī pūrṇatānā prasaṅge temān prakāshit pustakono
parichay ahīn ṭūṅkamān kramekrame āpīshun. (san.)
chhīe. e jinavāṇīnā dātār vītarāgī santone namaskār karīe chhīe.
chhe ke pratyakṣha gnānī–santono parichay ne temanī pāsethī sīdhun shravaṇ e mukhya vastu chhe;
gnānī pāsethī shāstranā rahasya samajavānī chāvī meḷavyā pachhī je shāstrasvādhyāyādi
karavāmān āve te visheṣh lābhanun kāraṇ thāy chhe. āvā lakṣhapūrvak jignāsu jīvoe dararoj
shāntachitte avashya shāstrasvādhyāy karavī joīe.
PDF/HTML Page 5 of 45
single page version

pahelānn san. 1999 mān ātmasiddhipravachano vagere pustakonun prakāshan thayelun, paṇ
shāstramāḷānī sharūāt san. 2001 mān thaī. ‘samayasār–pravachano’ pahelā pustakamān gāthā
1 thī 13 sudhīnān pravachano chhe. kimmat rūā. chār samayasār–pravachano (pustak bījun) gāthā
14 thī 22 tathā gā. 31 uparanān pravachano: (aprāpta)
chhe ke temān chhapāyelān pravachano pū. benashrī ane pū. ben (banne baheno) dvārā lakhāyelān chhe;
ne antaramān bhedagnānanā udyam māṭenī uttam preraṇā āpe chhe. darekanī kimmat rūā. traṇ.
chhapāyel chhe. jinendrapūjanano prachār dinedine kevo vr̥uddhigat thayo–teno khyāl ā
jinendrapūjāsaṅgrah uparathī āve chhe. kimmat be rūpiyā.
pravachanasār gā. 86 mān kahyun chhe.
PDF/HTML Page 6 of 45
single page version

thāy chhe. moṭā–nānā saune upayogī ā pustakamān chāragatinān duḥkho, samyagdarshan, samyaggnān,
samyakchāritrarūp mokṣhamārga vagerenun sugam shailithī kathan chhe. gujarātīmān chothī āvr̥utti chhapāyel
chhe: pr̥u: 172 kimmat 0–80 (hindīmān paṇ chhahaḍhāḷānī anek āvr̥utti chhapāyel chhe. chhellī sachitra
āvr̥utti kimmat ek rūpiyo.)
(pa) samavasaraṇ–stuti: āmān stutirūpe samavasaraṇanun bhāvabhīnun varṇan chhe.
sīmandharabhagavānanā samavasaraṇanī rachanāno namūno sonagaḍhamān chhe. temān darek mahinānī vad chhaṭhṭhe
sāmūhik bhaktimān ā samavasaraṇastuti gavāy chhe. pū. benashrī–ben dvārā ā stuti gavātī
hoy tyāre videhīnāthanā samavasaraṇano tādrashachitār khaḍo thāy chhe ne shrotāo bhaktimān
ekatān thaīne jhūmī ūṭhe chhe. ā pustakamān kundakundāchāryadevanī paṇ anek stutio chhe. pustakanī
anek āvr̥uttio chhapāṇī chhe. kimmat – 0–3p
(6) amr̥utajharaṇān: jenun bījun nām chhe ‘muktino mārga.’ pt. bhāgachandajī chhājeḍe ‘sattāsvarūp’
nāmanun pustak banāvyun chhe temān sarvagnanun svarūp vagerenun sundar varṇan chhe. tenā upar san. 2000 mān
pū. gurudeve khās pravachano karelā, te ā pustakamān chhapāyel chhe. jignāsuone dev–guru–dharmanun
svarūp atyant sugam shailithī samajāy, ne shraddhā–bhaktinun chānak chaḍe evun ā pustak chhe.
gujarātīmān traṇ āvr̥utti chhapāyel chhe. kimmat– 0–7p
(hindīmān paṇ ‘muktikā mārga’ nī chha āvr̥utti chhapāyel chhe. hindī–gujarātī maḷīne kul trīs
hajār jeṭalā pustako chhapāyā chhe.
PDF/HTML Page 7 of 45
single page version

baheno upashāntabhāvathī gavaḍāvatā hoy tyāre jinamandiranun vātāvaraṇ mumukṣhubhaktonā
chhapāyā chhe.
gāthā (38 thī 42) uparanān pravachano chhe. kin. 1–62
(12) ātmasiddhi–sārtha: ātmasiddhi artha sahit, jignāsuone svādhyāy māṭe upayogī chhe.
sonagaḍh (saurāṣhṭra)
PDF/HTML Page 8 of 45
single page version

bījī āvr̥utti kin: 1–pa0
saras varṇan chhe. nānakaḍun sundar pustak darek jignāsune upayogī chhe; bījun pustak
‘sattāsvarūp’ pt.. shrī bhāgachandajī chhājeḍ rachit chhe, temān sarvagnasattānī siddhi karīne e
batāvyun chhe ke sarvagnadevano bhakta kevo hoy? sarvagnanī oḷakhāṇ kyāre thaī kahevāy?
ne jainapaṇun kevun hoy? ā pustak darek jignāsune tattvanirṇay māṭe upayogī chhe. banne
pustakanī anek āvr̥utti chhapāī gaī chhe. kimmat–ek rūpīo.
ātmabhāvanā māṭe upayogī chhe. sachitra pustak kimmat 1–pa0
ane nānāmoṭā saune upayogī evun ā shāstra pāṭhashāḷāonun pāṭhyapustak chhe; ā
shāstra upar anek dhūrandhar āchāryoe je vishāḷ ṭīkāo rachī chhe; te ṭīkāonā
sārano saṅgrah ā pustakamān chhe: darek abhyāsīone upayogī chhe. āvr̥utti: trījī pr̥u.
91p kin. 4 hindī āvr̥utti trījī–pr̥u. 900 mūlya rūā. pāñch.
(19)
svarūp samajavā māṭe saras jāgr̥utī karī chhe. upādān ane nimitta e banne svatantra
hovā chhatān, temane parādhīn mānavā te tattvanī mūḷamān ja bhūl chhe. em batāvīne,
satyasvarūpanī samajaṇadvārā te bhūl ṭāḷavānun ā pustak batāve chhe. upādān ane
nimitta e bannenī sāmasāmī anek dalīlothī samvādarūpe hovāthī ā pustakanī
shailī rochak chhe. hindī–gujarātīmān ghaṇī nakalo pragaṭ thaī chūkī chhe.
PDF/HTML Page 9 of 45
single page version

pāṭhashāḷānun pāṭhyapustak chhe, ne nānāmoṭā saune upayog chhe: teno gujarātī anuvād
arthasahit (aprāpta) hindī āvr̥utti rūā. 1)
jainarāmāyaṇ chhe. temānthī saṅkṣhipta karīne nānun padmapurāṇ thayun hatun. tenun ā gujarātī
bhāṣhāntar chhe. bāḷakone khās upayogī chhe; rām ane sītājī temaj rāvaṇ vagere
sambandhī anek bhrānt dhāraṇāo dūr kare chhe. gujarātīmān maḷatun nathī. (hindīmān suratathī
maḷe chhe. (kin. pachās paisā.)
(samayasār uparānt pravachanasār, niyamasār ne pañchāstikāyanā paṇ harigītamān
padyānuvād chhapāyā chhe. avāranavār te darekanī paṇ samūhasvādhyāy thāy chhe.)
svādhyāy māṭenā ā badhā pustakono saṅgrah “shāstrasvādhyāy” nāmanā pustakarūpe
pragaṭ thayel chhe. kimmat 1–pa0
(24) pratikramaṇ: pratikramaṇanun sāchun svarūp samajāvatun ā ek saṅkalan chhe. paryuṣhaṇ vagerenā
chhapāyel chhe. kimmat pachās paisā.
hindī pharīne pāñch hajār chhapāṇī chhe, –jignāsuone bheṭ āpavā māṭe.)
PDF/HTML Page 10 of 45
single page version

vakhat maḷe chhe, ūṅghavāno ne khāvāno vakhat to maḷe chhe! ne ātmānā vichār māṭe vakhat nathī
maḷato? ātmānī kharī khaṭak hoy to tene māṭe bījāno ras chhoḍīne vakhat kāḍhyā vagar rahe ja
nahīn. bhāī! āvā avasar pharīpharī nathī maḷatā. ātmāno jevo svabhāv chhe tevo samajīne
shraddhā karavī, teno ras karavo temān ja sukh chhe, bākī to sansāranā bāhya bhāvomān duḥkh duḥkh ne
duḥkh ja chhe. ahā, je ātmasvabhāvanī premathī vāt karatān paṇ ānand āve tenā sākṣhāt
anubhavanā ānandanī shī vāt! māṭe he jīv! duḥkhathī chhūṭavā ne ānandit thavā tun ātmāmān ‘hun
shuddha chindānand chhun’ –evī shraddhānā sanskār pāḍ. jeṇe sāchī shraddhā karī teṇe ātmāmān mokṣhanā
maṅgal sthambh ropyā. samyagdarshan karyun te alpakāḷamān mokṣhapurīno nāth thashe.
kaṭhaṇ lāge chhe, ne bāhya viṣhayonī ruchi chhe eṭale te sahelun lāge chhe. –e to jīvanī ruchino ja
doṣh chhe. ruchi kare to ātmānī samajaṇ sugam chhe. ā kāḷe svarūpano anubhav kaṭhaṇ chhe–em
kahīne je tenī ruchi chhoḍī de chhe te bahirātmā chhe. jene jenī ruchi ane jarūrīyāt lāge tenī
prāptimān teno prayatna vaḷe ja. jene ātmānī ruchi kharekhar hoy teno prayatna ātmā taraph vaḷe
ja. bākī ruchi kare nahi, gnān kare nahi ane rāgane dharmanun nām āpī dye tethī te rāg kāī dharma
na thaī jāy. kaḍavā karīyātāne koī ‘sākar’ nun nām āpīne khāy topaṇ te kaḍavun ja lāge;
tem rāgane koī dharma māne topaṇ te rāganun phaḷ to sansār ja āve, tenāthī kāī mokṣha na thāy.
jevo puruṣhārtha kare tevun kārya pragaṭe. svabhāvano puruṣhārtha karatān samyagdarshanādi svabhāvakārya pragaṭe;
ane rāgano puruṣhārtha karatān puṇya–pāp thāy paṇ dharma na thāy.
PDF/HTML Page 11 of 45
single page version

draṣhṭimān laīne tenī sanmukh pariṇame te jīvane alpakāḷamān mokṣhaprāpti thashe thashe ne thashe.
ane temanā pachhī ekahajār varṣhe amr̥utachandrāchārya thayā temaṇe paṇ ‘bhavasamudrano kināro jemane
nīkaṭ chhe evā kundakundāchāryadev’ –em kahīne temanā hr̥udayanun rahasya ṭīkāmān kholyun chhe. ahā, e
vītarāgī digambar santono mumukṣhu jīvo upar moṭo upakār chhe.
PDF/HTML Page 12 of 45
single page version

āve tyānsudhī samyaktva thāy nahi ne vikalpanun kartr̥utva chhūṭe nahīn. vikalpano khakhaḍāṭ laīne andar
shānt–samarasabhāvamān jaī shakāy
PDF/HTML Page 13 of 45
single page version

nathī.
vikalpamānthī upayogane haṭhāve to ja ātmavastu samajāy ne anubhavamān āve.
ahā, īndroe jemanā chāritrano mahotsav karyo–enī shī vāt! traṇ gnān to janmathī ja lāvyā
hatā, ne āje (kāratak vad dashame, shāstrīy bhāṣhāmān māgashar vad dashame) chothun gnān
ātmadhyānamān pragaṭ thayun; shuddhopayogarūp mahā samarasabhāv pragaṭ thayo. samyagdarshanarūp samaras
to pahelethī hato ja, āje to chāritrarūpī mahān samaras pragaṭyo.
ne paryāy banne samarasapaṇe anubhavāy chhe. jevī vastu hatī. tevī paryāy thaīne anubhavamān
āvī. shuddha pariṇāmadvārā shuddhadravya nakkī thāy chhe. vītarāgamārgano ā ras chhe. āmān paryāye
‘vītarāg’ thaīne vītarāgasvarūpanān darshan karyā. rāgavaḍe vītarāgasvarūp anubhavamān na āve.
dravya ne paryāy banne samaras ekarūp thāy tyāre shuddha vastu anubhavamān āve chhe, temān vikalpo
rahetā nathī.
thaī jāy chhe; ātmatattva mahā ānandasahit sphūrāyamān thāy chhe. te ānandamān bījo koī vikalpa
raheto nathī. āvun je chaitanyatattva te hun chhun–em dharmī anubhave chhe.
vikalparūp duḥkh kem rahe?
PDF/HTML Page 14 of 45
single page version

jagat chhe–em tenā astitvano nirṇay ātmānā astitvamān ja thāy
chhe. jagatano jāṇanār evo je gnānasvarūp ātmā, tenā astitvanā
svīkār vagar jagatanā koī padārthanā astitvano nirṇay thaī shake
nahīn. māṭe badhā padārthomān ātmānī ūrdhvatā chhe.
PDF/HTML Page 15 of 45
single page version

kānajīsvāmīnān adhyātmabhāvanābharapūr vairāgyaprerak pravachanono sār.
स्वतएव तदाप्नोति यतो नावर्तते पुनः ।।९९।।
karīne siddha ke arhant bhagavanto paramātmadashāne nathī pāmyā, paṇ ātmasvarūpano āshray karīne tenā
potānā chaitanyapadane chhadmasthagnānī paṇ potānā svānubhav vaḍe barābar jāṇī shake chhe. ene jāṇīne
PDF/HTML Page 16 of 45
single page version

sanskr̥itamān lakhe chhe ke mokṣha kaī rīte pāme chhe? –ke
viparīt taraph teno bhāv jhuke nahi. paṇ ahīn to enāthī āgaḷ vadhīne ṭheṭh ārādhanānī
pūrṇatānī utkr̥uṣhṭa vāt chhe. sāchā dev–gurune oḷakhyā pachhī paṇ temanā ja lakṣhe rāgamān rokāī
raheto nathī paṇ emanā jevā nijasvarūpanā anubhavamān ekāgra thaīne mokṣhane sādhe chhe. jeṭalī
nijasvarūpamān ekāgratā teṭalo mokṣhamārga. aho, ekalā svāshrayamān mokṣhamārga samāy chhe.
anshamātra parāshray mokṣhamārgamān nathī. mokṣhamārgamān parano āshray māne teṇe sāchā mokṣhamārgane
jāṇyo nathī. bhāī, paranā āshraye mokṣhamārga mānīsh to tenun lakṣha chhoḍīne nijasvarūpanun dhyān tun
kyāre karīsh? par lakṣha chhoḍī, nijasvarūpanā dhyānamān līn thayā vagar traṇakāḷamān koīno mokṣha
thāy nahīn. –hajī āvo mārga paṇ nakkī na kare te tene sādhe kyāre? mārganā nirṇayamān ja jenī
bhūl hoy te tene sādhī shake nahīn. ahīn to nirṇay uparānt have pūrṇa samādhī prāpta karīne janma–
maraṇanā abhāvarūp siddhapad thavānī vāt chhe. –e ja sāchun samādhisukh chhe. “sādi anant anant
samādhi sukhamān, anant darshan gnān anant sahit jo” –āvā nijapadanī prāptino apūrvaavasar
āve–evī ā vāt chhe.
samajāve chhe–
अन्यथा योगतस्तस्मान्न दुःखं योगिनां क्वचित् ।।१००।।
utpatti sāthe tenī utpatti, ane dehanā nāshathī teno nāsh–em thāy, eṭale mokṣhane māṭe koī
yatna karavānun na rahe. dehanā sanyogothī ātmā upaje ne dehanā viyogathī ātmā nāsh pāme, –
dehathī judo koī ātmā chhe ja nahī–em nāstik loko māne chhe;
PDF/HTML Page 17 of 45
single page version

temān mahā ānand chhe, temān kiñchit duḥkh nathī.
PDF/HTML Page 18 of 45
single page version

atyāre to loko bahāramān pharaj–pharaj kare chhe,
deshanī pharaj, kuṭumbanī pharaj putranī pharaj,
yuvānonī pharaj–em anek prakāre bahāranī
pharaj manāve chhe ne moṭā moṭā bhāṣhaṇ kare chhe,
–paṇ ahīn to kahe chhe ke, bhāī, e badhī
bahāranī pharaj te to vr̥uthā vyathā chhe, –maphatanī
herānagatī chhe. ā ātmānī samajaṇ karavī te
ja badhāyanī kharī pharaj chhe, –e pharaj ek vār
bajāve to mokṣha maḷe.
ātmā kāī karī shakato nathī, chhatān pharaj māne
te to mithyā–abhimān chhe, tāro sva–desh to
tāro ātmā chhe, anant guṇathī bharelo tāro
asaṅkhyapradeshī ātmā ja tāro ‘svadesh’ chhe,
tene oḷakhīne tenī sevā (ārādhanā) kar, te
tārī pharaj chhe; e sivāy bahārano desh te to
‘par–desh’ chhe, temān tārī pharaj nathī.
–to kahe chhe ke nā; rāg te paṇ kharekhar pharaj
nathī. rāg kare chhe pote, paṇ te pharaj nathī–
kartavya nathī, kem ke temān potānun hit nathī.
jemān potānun hit na hoy tene pharaj kem
kahevāy? antaramān chaitanyamūrti ānandathī
bharapūr potānā ātmāne oḷakhīne tenā
āshraye samyakshraddhā–gnān–chāritra pragaṭ
karavā, ne e rīte ātmāne bhavaduḥkhathī
chhoḍāvavo te darek jīvanī pharaj chhe.
dehamān tārī kāī pharaj nathī,
ne deh tane sharaṇ nathī.
rāg te tārī pharaj nathī,
ne rāg tane sharaṇ nathī.
te ja tārun svarūp chhe,
ne te shaktinī sambhāḷ karīne temānthī
PDF/HTML Page 19 of 45
single page version

mānyatāmān je rokāy chhe te potānī vāstavik
pharaj chūkī jāy chhe. māṭe he bhavya! paranun
karavānī buddhi tun chhoḍ, ne ātmahitamān tārī
buddhi joḍ. ātmānī
samyagdarshan–gnān–chāritra pragaṭ karīne tārā
ātmāne bhavabhramaṇathī chhoḍāv....ne e rīte
tārī pharaj bajāv. ā manuṣhyapaṇun pāmīne
ātmāne have bhavaduḥkhathī chhoḍāvavo te ja, he
jīv! tārī pharaj chhe, ne te māṭe tun tārā
ātmāne oḷakhavāno prayatna kar.
(ātmaprasiddhi)
potāno ānand potāmān bharyo chhe paṇ potānā ānandane bhūlyo eṭale
teno ārop bījāmān karyo ke ‘āmān māro ānand chhe. ’ –paṇ e
ārop mithyā chhe–khoṭo chhe.
sukh te ātmāno svabhāv na rahyo! paṇ bhāī, evo (sukh
vagarano) ātmā na hoy. ātmā to sukhasvarūp chhe. ātmā ānandathī
khālī nathī, ātmā potānā ānandathī bharelo chhe. enun bhān karatān
ānandanā svādanun vedan thāy chhe.
PDF/HTML Page 20 of 45
single page version

savikalpadashā vakhate tenun gnān vikalpathī judun nathī’ –em nathī. anubhavapūrvak rāgathī bhinna
gnān pariṇamyun te pachhī sādhakadashāmān sadāy (nirvikalpa ke