Atmadharma magazine - Ank 302
(Year 26 - Vir Nirvana Samvat 2495, A.D. 1969)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 35 of 53

background image
: 32 : ātmadharma māgashar : 249p
dravya–guṇ–paryāy traṇene jāṇyā kharā, traṇene jāṇīne potānun svarūp arihant
jevun chhe teno nirṇay karyo, paṇ pachhī dravya–guṇ–paryāy evā traṇ bhedanā vikalpamān nathī
ūbho raheto, paṇ guṇ–paryāyone andar saṅkelīne abhed ātmāne jāṇe chhe; tyān
nirvikalpa chaitanyasvabhāvanā anubhav sahit samyagdarshan thāy chhe.
ahīn motīnā hāranun draṣhṭānt āpīne samyagdarshananī rīt samajāvī chhe.
samyagdarshan pāmelā jīvo te pāmavānī rīt samajāve chhe. samyagdarshanano ā aphar upāy
chhe. ā upāy vaḍe samyagdarshan thāy ja.
jem ūñchā motīno sācho hār levo hoy, te hār lenār pratham to tenā motī
vagereno vichār kare chhe. hāramān motī keṭalā, tenī kimmat keṭalī, keṭalo kāḷ te ṭakashe,
tenī chamak kevī chhe,–e badhā paḍakhānno vichār hāranun svarūp nakkī karavā māṭe kare chhe,
paṇ pachhī hār kharīd karīne, jyāre te pahere chhe tyāre motī vagerenā vichārane chhoḍīne
kevaḷ hār paheryānun sukh bhogave chhe; tem chaitanyanā chintāmaṇino sācho hār evo ā
ātmā; teno je anubhav karavā māṅge chhe te jīv pratham to tenān guṇo tathā paryāyono
vichār kare chhe; mārun dravya kevun? ke arihant bhagavān jevun; jaḍathī bhinna, rāgathī bhinna;
mārāmān guṇo keṭalā? te guṇonun kārya shun? teno kāḷ keṭalo? ke trikāḷ. tenun pariṇaman
te paryāy. ām dravya–guṇ–paryāyanā badhā paḍakhānno vichār karīne ātmānun svarūp
nakkī kare chhe. paṇ pachhī tenā vichāramān ja rokāī raheto nathī, parantu paryāyone ātmāmān
ja antargat karīne samāvī de chhe, ne guṇonā bhedanun paṇ lakṣha chhoḍīne, ek abhedarūp
ātmāne shuddhapaṇe anubhavamān lye chhe, tyāre to te anubhavano ānand ja chhe; bhedanā
vikalpo te vakhate nathī. āvī dashā thāy tyāre samyagdarshan thayun kahevāy; tyāre mohano
nāsh thāy chhe.–ā mohane jītavānī rīt chhe.
āchāryadev kahe chhe ke mohanī senāne jītavāno āvo upāy men meḷavyo chhe.
potāne samyagdarshan thayun chhe–em pote niḥshaṅk jāṇe chhe. ā rīte pote samyagdarshan pragaṭ
karīne jagat samakṣha teno upāy khullo karyo chhe; santoe shuddhātmānā anubhavanī rīt
batāvīne jagat upar moṭo upakār karyo chhe...mokṣhamārgane jīvant rākhyo chhe.