: māgashar : 249p ātmadharma : 33 : A
(nānā–moṭā sarve jignāsuono priy vibhāg)
* nijānand bhāī–mumbaī: gurudev sāthe thayel yātrānī nondh āpe taiyār karel
chhe te badal dhanyavād! te ahīn jovā mokalasho eṭale yogya karīshun. añjali aṅk bābat
mumbaīnā bālavibhāganā pratinidhiono samparka sādhasho.
* mumbaīthī balubhāī chunīlāl shāh (jemaṇe hamaṇān malāḍamān jinamandiranun
shilānyās karyun) teo pramodathī lakhe chhe ke “ātmadharmamān punarāvartanarūp parīkṣhāno
vibhāg sharū karyo te māṭe dhanyavād! vāñchakavarga shun vāñchī gayo, keṭalun pachāvī chintan karyun
tenī sundar kasoṭī mukī chhe. vāñchelun pharī sundar rīte ghūṇṭāy chhe. dinapratidin je uchchagnān
ātmadharma āpī rahyun chhe ne sundar vāñchan pīrasāī rahyun chhe te eṭalun hr̥udayagamya chhe ke
bījī nakal kyāre āve evī adhīrāī vāñchak vargane udbhave chhe.” (ā vibhāgamān
bījā keṭalāy jignāsuoe ras batāvyo chhe ne utsāhathī bhāg līdho chhe.)
* jorāvaranagarathī suresh ane vilāben lakhe chhe ke–“kāratakanun ātmadharma ane
temān ‘be sakhīno samvād’ vāñchī khūb ānand thayo...emanī sāthe ame paṇ suvarṇadhāmamān
pahoñchīne ātmānā anubhavanī vāt sāmbhaḷīe ane vahālā gurudevanā darshan karīe
evī bhāvanā thāy chhe.
* sanskārī kuṭumbano ek bāḷak (jene īṅglīsh āvaḍatun hatun paṇ gujarātī
barābar āvaḍatun na hatun–) utsāhathī bālavibhāgano sabhya thavā āvyo.....sabhya kārḍamān
nām bharyun. “....ech. shāh” jyāre tenun sabhya–patrak (āmbānā jhāḍavāḷun) āpavā māṭe
temān lakhyun ke..... ech. jain”–tyāre jāṇe ke temān bhūl thaī hoy tem te bolī uṭhayo ke
‘jain nahi paṇ shāh lakho.’ tene samajāvyun ke ‘bhāī! āpaṇe badhāy jain chhīe.’–shāh
hoy, mahetā hoy ke doshī hoy–pahelān āpaṇe badhā jain chhīe. tyāre tene santoṣh thayo.
ahīn ā prasaṅg eṭalā māṭe raju karyo chhe ke āpaṇā ugatā bāḷakone jainadharmanā
sanskāranī keṭalī jarūrīyāt chhe–te gambhīrapaṇe samājanā dhyānamān āve. “jain chhun, ne jain
eṭale jinavarano santān”–e draḍh sanskār bāḷapaṇathī ja āpavānī jarūr chhe.
* māḷīyā (amarāpur) thī bīpīn