Atmadharma magazine - Ank 314
(Year 27 - Vir Nirvana Samvat 2496, A.D. 1970)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 31 of 41

background image
: 28 : : māgashar : 2496
rāg–dveṣhanun kartr̥utva nathī. hun gnān chhun–evun svarūp bhūlīne ‘shubharāg hun karun, ne tenāthī
parajīvane hun jīvāḍī daun’ evī buddhi paṇ jyān mithyātva chhe, to pachhī hinsābhāvathī
parajīvane māravāno abhiprāy mithyātva kem na hoy? shubh ke ashubh koī paṇ rāganun
kartr̥utva te mithyātva chhe. ane te ja bandhanun kāraṇ chhe. dharmīne teno abhāv chhe, māṭe tene
bandhan thatun nathī.
dharmī jāṇe chhe ke hun gnān chhun; gnānabhāv te rāgabhāv nathī, gnānabhāvamān rāganun
astitva nathī; gnānane paṇ kare ane rāgane paṇ kare–em be viruddhabhāvonun kartr̥utva
ekasāthe rahī shake nahīn. jene rāganun kartr̥utva chhe tene rāg vagaranā gnānabhāvanī khabar
nathī. ane jeṇe gnānabhāv pragaṭyo chhe evā dharmī jīvane rāganun kartr̥utva nathī. ā rīte
gnān ane rāganī bhinnatārūp pariṇaman te dharmījīvane mokṣhanun kāraṇ chhe.
sukhakī sahelī hai akelī udāsīnatā
sansāramān sanyog viyogano game te prasaṅg ho, paṇ
mumukṣhu jīve to ātmahitanā mārga taraph ja āgaḷ vadhavānun
chhe. yuvān putranā mr̥utyu vagere prasaṅgamān jīvone duḥkh thāy,
paṇ te ja vakhate duḥkhanī sāme sukhadhām evā chaitanyanī
bhāvanā ane vairāgyane hājar rākhīe to jīvane ātmahitane
māṭe chānak chaḍhe. santoe kahyun chhe ke sukhanī bahenapaṇī to
‘udāsīnatā’ chhe–”sukhakī sahelī hai akelī udāsīnatā.”
bākī putro vagereno ātmā to astirūp ja chhe; pher
mātra eṭalo ke āpaṇāthī thoḍok dūr,–paṇ te jīvant ja chhe;
teno nāsh nathī thayo. manuṣhyalok jeṭalun ja ṭūṅku gnān na
rākhīe ne devalok sudhī gnānane lambāvīne vichārīe to shun te
ātmā āpaṇane jīvant na dekhāy?–jarūr dekhāy. jyān
ātmānī nityatā chhe tyān maraṇano bhay kevo? āvā
ātmāne lakṣhagat karīne āpaṇe pañchaparameṣhṭhīnā panthe javānun
chhe. tethī ‘hun jinavarano santān chhun’ em oḷakhavāmān mumukṣhu
gaurav māne chhe.