Atmadharma magazine - Ank 314
(Year 27 - Vir Nirvana Samvat 2496, A.D. 1970)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 32 of 41

background image
: māgashar : 2496 : 29 :
asār sansāramān ek ja sharaṇ
vibhāv pariṇatirūp je ā sansāradashā temān kyāy sukh nathī,
sansāraavasthā duḥkharūp ja chhe. jīv bāhya sāmagrīne sukhanun ke duḥkhanun sādhan māne
chhe te bhram chhe; ane bāhya sāmagrīne rākhavā ke ṭāḷavā māge chhe parantu te kāī tene
ādhīn nathī. eṭale temān paṇ īchchhāvaḍe ākuḷavyākuḷ ja thāy chhe. anukūḷ
sanyog āve ne sukh māne, paṇ te kāī sukh nathī. vāstavik sukh shun chhe tenā
svarūpanī tene khabar paṇ nathī. kān to sanyogane ane kān to mand ākuḷatāne te
sukh māne chhe, paṇ chaitanyatattva rāg ane sanyog vagaranun chhe, tene kyāy bahārathī
sukh lāvavun paḍatun nathī paṇ pote svayam sukharūp chhe; āvā nirākuḷ sukhasvarūpane
oḷakhato nathī tethī jīv duḥkhī thāy chhe. mithyātvanun je duḥkh te samyagdarshanādi
vaḍe ja ṭaḷe chhe, bījo koī upāy nathī.
are, ā sansār! juone, kṣhaṇamān sanyog chālyo jāy chhe! jene sukhanun sādhan
mānīne rakṣhavā māṅge, evā ekanā ek vahālā putra kṣhaṇamān phū thaīne chālyā jāy chhe.
jīv sukhane māṭe sanyogamān vyartha jhāmvā nākhe chhe, ne sanyog maṭatān jāṇe sukhanun sādhan
chālyun gayun–em mānīne mahā duḥkhī thāy chhe. paṇ chaitanyasvabhāvamān sukh chhe ne mohanun
ja duḥkh chhe–em samajīne mohane dūr kare to duḥkh ṭaḷe ne sukh thāy. e sivāy sanyogo
pheravavā māge te kāī jīvane ādhīn nathī, ne īchchhā pramāṇe kāīk sanyog hoy to paṇ
temān kāī sukh nathī. bhāī, sanyog taraphanī vr̥utti toḍ ne sanyogathī bhinna chaitanya tattva
taraph antaramān vaḷ. ātmā ja ānandasvarūp chhe, tenī shraddhā dvārā ja shānti maḷe chhe.–
bījo koī upāy nathī.
ekavār sanyog evo hoy ke lākho rūpiānā dān kare...e ja jīvane vaḷī
evo sanyog āve ke roṭalā khāvānā paṇ sānsā paḍī jāy. e banne sātā–asātānā
uday nimitte thāy chhe, temān jīvano prayatna kāī kām āvato nathī. jīv mohathī
maphatano duḥkhī thāy chhe; jo samādhān karīne samyagdarshanādi kare to sukh thāy ne
ākuḷatā maṭe.
samakitī vichāre chhe ke–
are, jenāthī pāpāsrav thato hoy evī sampadā shun kāmanī? ane jo māre