Atmadharma magazine - Ank 314
(Year 27 - Vir Nirvana Samvat 2496, A.D. 1970)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 35 of 41

background image
: 32 : : māgashar : 2496
prashna:– videhakṣhetramān manuṣhyanun keṭalun āyuṣhya hoy?
uttar:– utkr̥uṣhṭa āyu karoḍ pūrva hoy chhe.
prashna:– tyān ethī ochhun āyuṣhya hoī shake?
uttar:– jī hā, ghaṇā jīvone ethī ochhun āyuṣhya paṇ hoī chhe. tyānnā je
sīmandharādi vīs tīrthaṅkaro chhe temane to karoḍ pūrvanun utkr̥uṣhṭa āyuṣhya ja hoy chhe; bījā
sāmānya jīvomān ochhun āyuṣhya paṇ hoy chhe. (je jugaliyā–manuṣhyo chhe, temanun
āyuṣhya asaṅkhyāt varṣhonun hoy chhe.)
prashna:– videh kṣhetranā jīvo marīne svargamān ja jāy–e kharūn?
uttar:– nā; te sansāranī chāragati ne pañcham mokṣhagati, temānthī koī paṇ gatimān
jāy. bhogabhūminā jīvone māṭe e niyam chhe ke te marīne svargamān ja thāy. bījī koī
gatimān na jāy.
prashna:– bharatakṣhetrano samyagdraṣhṭi jīv marīne videhamān upajī shake?
uttar:– nā; sīdho tyān na ūpaje; vachche svargano bhav karīne pachhī upajī shake.
koī kṣhāyik samyagdraṣhṭi jīve samyaktva pāmyā pahelān manuṣhya āyu bāndhī līdhun hoy to
te bhogabhūmino ja manuṣhya thāy.
* kaho, mātā! e koṇ chhe? :– trishalā mātājīnī sevāmān rahelī digkumārī
devīo mātājī sāthe ānandakārī charchā karatān karatān pūchhe chhe ke–he mātā! jagatamān sauthī
uttam,–chār akṣharanī ek evī vastu batāvo ke je tamārī pāse hoy!
chār akṣharanī chīj chhe. jagatamān te shreṣhṭha chhe...
tum antar bīrāje chhe, kaho, mātā! e koṇ chhe?
* ānandanun dhām :– sharīr to chhe roganun dhām. ātamarām ānandanun dhām.
agnān chhe dukhanun dhām. samakit chhe sukhanun dhām.
*ātmānun jīvan :– ātmā gnānaānandanā jīvanathī jīvanāro chhe. rāgathī ke
jaḍ sharīrathī ātmā jīvanāro nathī.
chaitanya raṅgathī raṅgāyelo ātmā rāgathī raṅgāto nathī.
rāganā raṅgathī raṅgāyelo jīv ātmāne dekhato nathī.
*ek hato rājā :– te ayodhyāmān rāj kare; pachhī dīkṣhā laīne muni thayā. be
hāthanā āṅgaḷā bhegā karo to te rājānā pahelā be akṣhar thāy. chhellā be akṣharamān
besavānī tamane majā āve.