Atmadharma magazine - Ank 314
(Year 27 - Vir Nirvana Samvat 2496, A.D. 1970)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 36 of 41

background image
: māgashar : 2496 : 33 :
eno ek dīkaro bhagavān thayo; to te rājā koṇ?
* madrāsathī shrī phakīrachandabhāī bhaktipūrvak lakhe chhe ke ‘pū. gurudevanī vāṇī
jhīlīne āp ātmadharma dvārā dūr dūr vasatā bhāīone lābh āpī rahyā chho. ābhār
māṭe amo pāse shabdo nathī. pūjya gurudevano apār upakār chhe’ visheṣhamān temaṇe
keṭalāk prashno lakhyā chhe te sambandhamān jaṇāvavānun ke bhāīshrī svabhāvanā lakṣhe vibhāv
paryāy tūṭī ne nirmaḷaparyāy thaī,–to tyān nirmaḷaparyāy te paṇ ‘kram’ ja chhe, kāī
‘akram’ to nathī. vibhāvamānthī nirmaḷaparyāy thāy tethī kāī tene akram na kahevāy.
ā sambandhamān ātmadharmamān ghaṇī charchā āvī gaī chhe; jarāk vigatavār abhyās karasho
to badhā khulāsā thaī jashe; athavā satsamāgamathī jhaṭ samādhān thaī shakashe.
* prashna:– madh khavāy?
uttar:– nā; mānsanī jem ja madh sarvathā abhakṣhya chhe. davāmān paṇ te khavāy nahīn.
*ek ‘jignāsu’ nā prashno bābatamān jaṇāvavānun ke–
‘mokṣhārthī’ to samyaktvasanmukh jīvothī māṇḍīne bāramā guṇasthān sudhīnā badhā
jīvone kahī shakāy chhe.
gr̥uhasthaveṣhamān kaval–āhār letān letān, ke dorī upar nāchatān–nāchatān vagere
dashāmān kevalagnān thavānun mānavun te bhagavān arihantadevano avarṇavād chhe; te koī
dashāmān kevaḷagnān thatun nathī. kevaḷagnān thayā pachhī paṇ jīv koīne page lāge ke koīnā
pag dābe–em mānavun te paṇ kevaḷīprabhunī nindā karavā samān chhe.
tattvagnānamān bhed hovo na joīe’ e sāchun; sāchā gnānamān matabhed na hoy,
parantu jyāre paraspar virūddha be vāt āve tyāre temānthī ek sāchī kaī chhe te parīkṣhā
karīne ātmārthīe oḷakhavun joīe.–nahitar tattvano nirṇay na thāy.
viṣhayānand bindu jeṭalo, ne ātmik ānandasindhu jeṭalo–e upamā barābar nathī,
atyant viparīt chhe ne tīvra pāpanī poṣhak chhe.
*saurāṣhṭra–mahārāṣhṭra ane madhyapradeshanā keṭalāk gāmomān pū. shrī kānajīsvāmīnā
pravās māṭeno kāryakram taiyār thāy chhe. sonagaḍhathī poṣh vad amāse pravās sharū thaīne punaḥ
vaishākh sud chothe sonagaḍh padhārashe. vigatavār sampūrṇa kāryakram āgāmī aṅkamān āpīshun.
bāl vibhāganā navā sabhyonān nām ā aṅke āpī shakāyā nathī, āvatā
aṅke āpīshun.