Atmadharma magazine - Ank 316
(Year 27 - Vir Nirvana Samvat 2496, A.D. 1970)
(simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of magazine: http://samyakdarshan.org/DcNx
Tiny url for this page: http://samyakdarshan.org/GS5tJt

PDF/HTML Page 34 of 41

background image
: mahā : 2496 : 31 :
gnānanī tevī kachāsh chhe tethī nathī dekhātā, parantu te svarga–narak chhe to kharā ja. ā
sambandhī gurudev ghaṇīvār yuktithī paṇ samajāve chhe ke–
ek māṇas atyāre katalakhānān chalāve chhe, krūr hinsānā pariṇāmathī mahāpāpo
kare chhe ane chhatān atyāre te lākho–karoḍo rūpiyā kamāto hoy chhe, baṅgalā–moṭaramān
mahālato hoy chhe, e rīte puṇyanān phaḷane bhogavī rahyo chhe; have vartamānamān kare chhe to
pāp, ane bhogave chhe puṇyane; to ā pāpanun phaḷ shun tene nahi āve? āvashe ja; pūrve
koī puṇya karelā tenun phaḷ tene atyāre dekhāy chhe. ane lākho jīvonī hinsānā je tīvra
pāpabhāv atyāre sevī rahyo chhe tenun phaḷ to te narakasthānamān bhogavashe. āpaṇī ā
pr̥ithvīnī nīche ghaṇe dūr narakanān sāt sthāno chhe ne tyān asaṅkhyātajīvo pāpanun phaḷ vedī
rahyā chhe. ne upar devalokanān sthāno chhe. sūrya–chandra–tārā vagere dekhāy chhe te paṇ
jyotiṣhī nāmanān devonān sthāno ja chhe. temān devo rahe chhe; manuṣhyo tyān nathī rahetā.
upar jem pāpī jīvanun draṣhṭānt āpyun; tem koī jīv vartamānamān dayā vagere shubh
pariṇām karato hoy, puṇya karato hoy, chhatān atyāre te daridrī duḥkhī hoy to shun te
puṇyanun phaḷ chhe? nā; pūrve teṇe koī pāp karelā tenun phaḷ chhe, ne atyāre je puṇyabhāv chhe
tenun phaḷ to svargamān āvashe.
ek māṇase ek khūn karyun, te pakaḍāy ne korṭamān sābit thāy to kadāch tene
ekavār phānsī āpe; have bījā māṇase ek nahi paṇ lākho māṇasonā nirdayapaṇe khūn
karyā hoy, ne te pakaḍāy, to tene paṇ ekavār phānsī āpe. (kemake kāī be vār phānsī
nathī āpī shakātī!)–to ek khūn karanārane eṭalī sajā ne lākho khūn karanārane
paṇ eṭalī sajā,–emān shun kudaratano nyāy jaḷavāy chhe?–nā; ahīnnun rāj bhale enā
gunānī pūrī sajā na karī shake, paṇ kudaratanā nyāyamānthī te chhūṭī nahi shake. (ahīn to
kadāch hajāro khūn karavā chhatān nirdoṣh paṇ chhūṭī jāy, paṇ kudaratanā kānunamānthī te
chhaṭakī nahīn shake.) narakamān jaīne potānā pāpanī pūrī sajā te bhogavashe.
ā rīte puṇya ke pāp jevā bhāvo jīv kare tevun phaḷ paṇ te bhogave chhe, jīv
pote ek gatimānthī bījī gatimān punarjanma dhāraṇ kare chhe. pūrve thaī gayelā pāpone
vartamānamān ātmagnān vagere dvārā chhedī paṇ shakāy chhe. samyagdarshan–gnān–chāritra vaḍe
jyāre pāp ane puṇya bannethī rahit dashā pragaṭe tyāre jīv mukti pāme chhe eṭale ke
mokṣhadashā pāme chhe, pote bhagavān thāy chhe, paramātmā thāy chhe.