Atmadharma magazine - Ank 316
(Year 27 - Vir Nirvana Samvat 2496, A.D. 1970)
(simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of magazine: http://samyakdarshan.org/DcNx
Tiny url for this page: http://samyakdarshan.org/GS5ugv

PDF/HTML Page 35 of 41 (Combined page)

background image
: 32 : : mahā : 2496
(sarve jignāsuono priy vibhāg)
ākāshamān banyo sundar mahel–
ekavār abhinandanasvāmī ākāsh sāme jotā hatā. tyān ākāshamān ek
atisundar mahel dekhāī rahyo chhe. vādaḷānnī ja evī koī adbhut rachanā thaī chhe.
jotajotāmmān vādaḷān to vīkharāī gayā ne mahel alop thaī gayo.
abhinandanasvāmī e drashya dekhīne vairāgya pāmyā. ane dehanī tathā sansāranī
kṣhaṇabhaṅguratāno vichār karavā lāgyā: are! ā sharīrane game tevā uttam padārthothī puṣhṭa
karavāmān āve to paṇ chokkasapaṇe te naṣhṭa thaī jashe. ā jagatamān jene āyuṣhya chhe tene
ja maraṇ thāy chhe, jene āyuṣhya nathī tene maraṇ paṇ nathī. māṭe jeo maraṇathī ḍarīne
tenāthī bachavā chāhatā hoy teṇe āyuthī ḍaravun joīe, arthāt evī vītarāgatā pragaṭ
karavī joīe ke navā bhavanun āyu ja na bandhāy, eṭale maraṇ ja na thāy, ne āyu vagaranun
avināshī siddhapad pragaṭe. āyukarmano nāsh thatān ja āṭhe karmarahit siddhapad pragaṭe chhe.
loko jīvavā māṭe āyunī āshā rākhe chhe, parantu jyān āyunun bandhan chhe tyān avashya
maraṇ chhe. jīvanun jīvavāpaṇun āyuthī nahīn paṇ chetanāthī ja chhe. chetanāmān evī tākāt chhe ke
ātmāne sadāy jīvant rākhe. je chetanasvarūpe potāne anubhave chhe tene kadī maraṇ nathī.
sonagaḍhanā sarapañch lakhe chhe–janmadin nimitte pustikā bheṭ maḷī te māṭe
ābhār. amane sonagaḍhamān pū. gurudevanun sharaṇun maḷ‌yun chhe te amārā param ahobhāgya
chhe. āje jyāre anya loko hajāro rūpiyā kharchī pū. gurudevanī apūrva vāṇīno lābh
levā ane dharma pāmavā sonagaḍh āve chhe tyāre amārā dhanabhāgya chhe ke gurudeve amārī
ā janmabhūmine pāvan karīne sonagaḍhane videhakṣhetra jevun banāvī dīdhun chhe. ā dekhīne
amane to eṭalo ānand ne utsāh thāy chhe ke gurudev amārā kalyāṇ māṭe ja ahīn
padhāryā chhe. –ramaṇīkalāl phūlachand mahetā.
prashna:–‘māre samyagdarshan pragaṭ karavun chhe’–evī bhāvanā te rāg kahevāy ke
nahīn? (bharat jain, kalakattā; sa. nan. 179)
uttar:–”bhāvanā” be prakāranī: ek īchchhārūp; bījī pariṇatirūp. samyaktva–
bhāvarūp je pariṇaman te samyaktvanī paramārthabhāvanā chhe.–jemake ‘samyagdraṣhṭi potānā