
samyakatvādi jeṭalī shuddhaanubhūti varte chhe temān sthit ātmā svasamay chhe. ahā,
ātmā anubhūtimān āvyo temān to anantā guṇ samāī jāy chhe. svasanmukh
anubhūtimān ākho ātmā samāī jāy chhe. sva–paranun bhedagnān karīne, shuddhapariṇati
sāthe ekatvarūpe pariṇamelo ātmā te svasamay chhe. jevo gnānasvabhāv chhe tevun
gnānasvabhāvathī viruddha evā mohādi parabhāvarūpe pariṇamavun te parasamayapaṇun chhe, temān
ātmānī shobhā nathī.
chhe; ane ā samayasāramān āchāryadeve ātmānā adbhut vaibhavathī te ekatvasvarūp
dekhāḍīne teno svānubhav karāvyo chhe. shuddhaātmānī svānubhūti mahā ānandamay chhe ne te
gnānabhāve pariṇamato ātmā te sācho ātmā chhe; ane krodhādi parabhāvomān tanmay
thaīne agnān–bhāvarūpe pariṇamato ātmā te anātmā chhe, ātmabhāvanī tene prāpti
nathī thaī. –ām jīvane ek svasamayapaṇun ane bījun parasamayapaṇun–evī be
svasamayapaṇun thāy–evī vāt ā samayasāramān batāvī chhe. tene he bhavya jīvo! tame
bahumānapūrvak sāmbhaḷīne lakṣhamān lejo.
* tārāmānthī to alaukik ānandanā taraṅg ūṭhe evo tun chho.
* tārāmānthī rāganā ke duḥkhanā taraṅg ūṭhe evo tun nathī.
* antarmukh thatān svatattva gnān–ānandanā taraṅgarūpe pariṇame chhe.
* āvā ānandamay tattvanun māp vikalpothī thaī shake nahīn;
enun māp to chetanāvaḍe ja thāy.–evun mahān ātmatattva chhe.