Atmadharma magazine - Ank 339
(Year 29 - Vir Nirvana Samvat 2498, A.D. 1972)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 30 of 57

background image
: poṣh : 2498 ātmadharma : 27 :
sva–parane ek mānato thako agnānaparyāyamān varte chhe te parasamay chhe. chothāguṇasthāne
samyakatvādi jeṭalī shuddhaanubhūti varte chhe temān sthit ātmā svasamay chhe. ahā,
ātmā anubhūtimān āvyo temān to anantā guṇ samāī jāy chhe. svasanmukh
anubhūtimān ākho ātmā samāī jāy chhe. sva–paranun bhedagnān karīne, shuddhapariṇati
sāthe ekatvarūpe pariṇamelo ātmā te svasamay chhe. jevo gnānasvabhāv chhe tevun
pariṇaman thayun temān to ātmā shobhe chhe, te to ātmānun svarūp chhe. paṇ
gnānasvabhāvathī viruddha evā mohādi parabhāvarūpe pariṇamavun te parasamayapaṇun chhe, temān
ātmānī shobhā nathī.
ekatvapaṇāmān ātmānī shobhā chhe, paṇ sansāranā jīvone te ekatvanī
anubhūti durlabh chhe; durlabh hovā chhatān gnānīnī yathārtha upāsanāvaḍe tenī prāpti thaī shake
chhe; ane ā samayasāramān āchāryadeve ātmānā adbhut vaibhavathī te ekatvasvarūp
dekhāḍīne teno svānubhav karāvyo chhe. shuddhaātmānī svānubhūti mahā ānandamay chhe ne te
ja ā samayasāranā abhyāsanun phaḷ chhe.
bhūtārthasvabhāv trikāḷ chhe, tenī sanmukh thaīne teno svīkār karatān ātmā
pote potāmān ekatvathī samyagdarshanādirūp pariṇame chhe. gnānasvabhāvamān tanmayarūp
gnānabhāve pariṇamato ātmā te sācho ātmā chhe; ane krodhādi parabhāvomān tanmay
thaīne agnān–bhāvarūpe pariṇamato ātmā te anātmā chhe, ātmabhāvanī tene prāpti
nathī thaī. –ām jīvane ek svasamayapaṇun ane bījun parasamayapaṇun–evī be
avasthāo chhe. temān svasamayapaṇun te sundar chhe. anādithī parasamayapaṇun chhe te chhūṭīne
svasamayapaṇun thāy–evī vāt ā samayasāramān batāvī chhe. tene he bhavya jīvo! tame
bahumānapūrvak sāmbhaḷīne lakṣhamān lejo.
* * * * *
* prabhu! tun mahān tattva chho; rāg jeṭalo nānakaḍo tun nathī.
* tārāmānthī to alaukik ānandanā taraṅg ūṭhe evo tun chho.
* tārāmānthī rāganā ke duḥkhanā taraṅg ūṭhe evo tun nathī.
* antarmukh thatān svatattva gnān–ānandanā taraṅgarūpe pariṇame chhe.
* āvā ānandamay tattvanun māp vikalpothī thaī shake nahīn;
enun māp to chetanāvaḍe ja thāy.–evun mahān ātmatattva chhe.