Atmadharma magazine - Ank 339
(Year 29 - Vir Nirvana Samvat 2498, A.D. 1972)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 31 of 57

background image
: 28 : ātmadharma : poṣh : 2498
paramaānandamay sahaj
tattvane sādhavānī rīt
mokṣhārthījīv svakāryane kaī rīte sādhe chhe tenun utsāhaprerak
pravachan āpe pr̥u. 9 upar vāñchyun; teno bījo bhāv āp ahīn vāñchasho.
ahā, mumukṣhujīv jagatathī keṭalo virakta hoy chhe! ne svakāryane sādhavā
māṭe antaramān ekalo–ekalo kevo mashagul hoy chhe! te ahīn evā
saras bhāvathī batāvyun chhe ke ātmāne paṇ tevī sādhanānun tān chaḍe chhe;
kyāy thoḍīghaṇī paṇ ḍhīlās hoy to te khaṅkherī nāṅkhīne ātmāne
sādhavānī shūravīratā jāge chhe. jagatanā lokamat sāme joīne besī
rahenārā jīvo ātmāmān ūtarī shakatā nathī; ātmāmān ūṇḍe ūtaranārā
jīvone jagat sāme jovānī phūrasad hotī nathī. vāh! kevo saras
nirapekṣha mārga chhe!
[niyamasār gāthā. 115 thī 118 nā pravachanomānthī : 2498 māgashar sud 1 thī 5]
mumukṣhujīve antaramān ekalā potānā gambhīr chaitanyatattvanī sādhanā kartavya
chhe, ane lok sāthe vādavivād te kartavya nathī; pote potānun kām karī levā jevun chhe.
bījāne samajāvavā māṭe ke jainadharmanī prabhāvanā māṭe paṇ saṅkalpa–vikalpo karavāmān
aṭakavun–te kāī mumukṣhunun kartavya nathī, mumukṣhunun kartavya vikalpothī pār thaīne bāhya
saṅgarahit ekalā chaitanyane antaramān sādhavun–te ja chhe. āvī sādhanā te ja mokṣhamāṭe
kartavya chhe. āvī sādhanā karatān–karatān vachchenā rāganī bhūmikāmān vyavahār
prabhāvanā vagere saheje thaī jāy chhe, paṇ sādhakane te rāgamān kartr̥utvabuddhi nathī,
rāganī honsh nathī; ene to mokṣha māṭe shuddharatnatrayarūp svakāryane sādhavānī ja honsh
chhe, temān ja tatparatā chhe. dharmījīv potānā sahaj tattvane kaī rīte ārādhe chhe tenun
ā varṇan chāle chhe–
nidhi pāmīne jan koī nij vatane rahī phaḷ bhogave,
tyam gnānī parajanasaṅg chhoḍī gnānanidhine bhogave. 157
jem koī māṇas pahelānn daridra hoy ne paradesh gayo hoy, te koī mahābhāgyathī