Ashtprabhrut-Hindi (itrans transliteration).

< Previous Page   Next Page >


Page 148 of 394
PDF/HTML Page 172 of 418

 

Chappay
प्रथम् आयतन्1 दुतिय् चैत्यगृः2 तीक्व प्रतिमा3.
दर्शन्4 अर् जिनबिंब्प छठो जिनमुद्रा6 यतिमा..
ज्ञान्7 सातमूं dev8 आठमूं नवमूं तीरथ्9.
दसमूं है अरहंत्10 ग्यारमूं दीक्षा11 श्रीपथ..
इम् परमारथ् मुनिरूप् सति अन्यभेष् सब् निंद्य है.
व्यवहार् धातुपाषाणमय् आकृति इनिकी वंद्य है.. 1..
दोहा
भयो वीर् जिनबोध् यहु, गौतमगणधर् धारि.
वरतायो
पंचमगुरु1, नमुं तिनहिं मद् छारि.. 2..
इति श्रीकुन्दकुन्दस्वामी विरचित् बोधपाहुडकी
जयपुरानिवासी पं0 jayachandraChAba.DA कृत्
देशभाषामयवचनिका समाप्त .. 4..

–––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––––– पंचमगुरु – पांचवें श्रुतकेवली भद्रबाहु स्वामी.

OM

148] [अष्टपाहुड्