Benshreeni Amrut Vani Part 2 Transcripts-Hindi (iso15919 transliteration). Track: 245.

< Previous Page   Next Page >


Combined PDF/HTML Page 242 of 286

 

PDF/HTML Page 1608 of 1906
single page version

ṭrek-245 (audio) (View topics)

samādhānaḥ- ... use dharma ho, thoḍā sāmāyik yā upavās kar le to dharma ho jāy, aisā sab mānate the. usameṁ aisī aṁtar dr̥ṣṭi batānevāle aise gurudev (mile). jñāyak ātmāko pahacān, yah sab kahanevāle mile. sthānakavāsī, derāvāsī, digaṁbar sabakī dr̥ṣṭi bāhar thī. digaṁbaroṁmeṁ bhī itanā paḍh le, itanā raṭan kar le to dharma hogā yā tattvārtha sūtra (paḍh leṁ), usameṁ dharma mānate the. aisemeṁ gurudevane dr̥ṣṭi dī. samayasār to koī paḍhate nahīṁ the. gurudevane samayasārake rahasya khole. paṇḍit log kahate the na? ham log samayasār paḍhate the, usameṁ ātmākī bāt ātī thī use choḍ dete the. kitane lākhoṁ jīvoṁko (mārga batāyā). saccā yathārtha honā vah puruṣārthakī bāt hai. parantu aṁtarameṁ kuch karanekā hai, aisā mārga gurudevane batāyā, aisā mārga batā diyā.

mumukṣuḥ- .. āte hī pāp to jaise dūr hī bhāg jāte haiṁ aur mithyātva thar- thar kām̐pane lagatā hai. aisā mujhe aṭūṭ viśvās huā hai ki āpake caraṇoṁkī kr̥pā- se hī mere bhavakā aṁt ānevālā hai. kr̥pā karake yah batāīye ki sāmānya jñānakā āvirbhāv aur viśeṣ jñānakā tirobhāv kaise kareṁ?

samādhānaḥ- sāmānya svarūp ātmā hai, anādiananta. vahī svarūp sāmānya svarūp (hai). viśeṣ, par-se dr̥ṣṭi uṭhākar sāmānya par dr̥ṣṭi sthāpit karane-se sāmānyakā āvirbhāv hotā hai, viśeṣakā tirobhāv hotā hai. dr̥ṣṭi bāhya hai, dr̥ṣṭi vibhāvameṁ ekatvabuddhi hai. bāharameṁ vibhāvake viśeṣ par hai to sāmānya svarūp jo ātmā, akhaṇḍa ātmā usake bhed par lakṣya nahīṁ karake, ek sāmānya par dr̥ṣṭi karane-se śuddha paryāy pragaṭ hotī hai. to sāmānyakā āvirbhāv hotā hai, viśeṣakā tirobhāv hotā hai.

mumukṣuḥ- mātājī! ye bhed par-se dr̥ṣṭi kyoṁ nahīṁ haṭatī hai?

samādhānaḥ- apane puruṣārthakī mandatā-se nahīṁ haṭatī hai. puruṣārtha manda hai aur ruci bāharameṁ hai, ekatvabuddhi hai. isaliye nahīṁ haṭatī hai. bhītarameṁ ruci, mahimā (āye). ātmākā svarūp sarvasva hai aur ye sarvasva nahīṁ hai-vibhāv sarvasva nahīṁ hai. ātmā hī sarvasva hai, aisā bhītarameṁ lagane lage, isakī mahimā lage to dr̥ṣṭaṣṭi (vahān̐-se) uṭh jāy, to dr̥ṣṭi aṁtarameṁ ātī hai.


PDF/HTML Page 1609 of 1906
single page version

mumukṣuḥ- svānubhavameṁ citacamatkār svarūp bhāsatā hai, isakā artha kr̥pā karake batāīye.

samādhānaḥ- sāmānya svarūp par nahīṁ hai, bhed-bhed par dr̥ṣṭi hai. viśeṣ yānī bhed- bhed par dr̥ṣṭi hai, vah dr̥ṣṭi uṭhākar sāmānyameṁ dr̥ṣṭi sthāpit kar de to sāmānya par dr̥ṣṭi karane-se caitanya camatkār, nirvikalpa tattva (kī) nirvikalpa svānubhūti hotī hai. isameṁ citacamatkār ātmā, jo caitanyakā camatkār hai vah svānubhūtimeṁ ātā hai. isakā upāy ek hī hai ki dravya par dr̥ṣṭi karane-se caitanya camatkār pragaṭ hotā hai. viśeṣ par jo dr̥ṣṭi hai, vah viśeṣ gauṇ hokar ātmākā sāmānya svarūp pragaṭ hotā hai.

caitanya camatkār nirvikalpa svarūpameṁ pragaṭ hotā hai. vikalpa-se ekatvabuddhi toḍakar ātmākī pratīti karane-se vikalpa chūṭ jātā hai aur nirvikalpa svarūpameṁ svānubhūtimeṁ caitanya camatkār pragaṭ hotā hai. nirvikalpa svānubhūti hone-se caitanya camatkār hotā hai. sāmānya svarūp ātmāko lakṣyameṁ lene-se, usakī pratīt karane-se, usameṁ līnatā karane- se vah pragaṭ hotā hai. sāmānyameṁ pragaṭ hotā hai. bhed par dr̥ṣṭi karane-se nahīṁ pragaṭ hotā hai.

mumukṣuḥ- bhinna upāsatā huā jñāyak śuddha hotā hai, isakā kyā artha hai?

samādhānaḥ- par bhāvoṁ-se bhinna upāsatā huā...?

mumukṣuḥ- jñāyak śuddha..

samādhānaḥ- śuddha jñāyaka. par bhāvoṁ-se bhinna hai ātmā. par bhāv apanā svarūp nahīṁ hai. par bhāv-se bhinna upāsanā, caitanyakī upāsanā kare. caitanyakī sevā, ārādhanā caitanyakī kare. bāraṁbār maiṁ caitanya hūn̐, aisā abhyās kare. pragaṭ to yathārtha bādameṁ hotā hai. (pahale tat) bāraṁbār usakī upāsanā kare. maiṁ jñāyak hū̃n. par dravya, par bhāv, guṇakā bhed, paryāyakā bhed parase dr̥ṣṭi uṭhākar, ātmā jñāyakakī upāsanā kare. bāraṁbār maiṁ jñāyak hūn̐, jñāyak hū̃n. jñāyakakī pariṇati pragaṭ kare.

jñāyak svarūp hai, aisā bolane mātra nahīṁ, raṭan mātra nahīṁ, parantu yathārtha pariṇati kare. isakī upāsanā kare, isakī ārādhanā kare. isameṁ tadrūp hove to usameṁ jñāyak pragaṭ hotā hai. śuddha jñāyak, maiṁ śuddhātmā jñāyak hū̃n. aise līnatā karane-se pragaṭ hotā hai. yah maiṁ nahīṁ hūn̐, vibhāv maiṁ nahīṁ hūn̐, svabhāv maiṁ jñāyak hū̃n. isakī upāsanā karanā.

mumukṣuḥ- pratham upaśam samyagdarśan kitane kāl ṭikatā hai?

samādhānaḥ- aṁtarmuhūrta ṭikatā hai. aṁtarmuhūrta, kitanā aṁtarmuhūrta isakā koī māp nahīṁ hai. samyagdarśanakā kāl aṁtarmuhūrta hī hotā hai. aṁtarmuhūrta ṭikatā hai. usako khyālameṁ ā jātā hai. svānubhūti huyī, vah use pakaḍameṁ ā jātī hai. upayog bāhar-se chūṭakar


PDF/HTML Page 1610 of 1906
single page version

bhītarameṁ līn ho jātā hai. svarūpakī pratīti, jñān upayog usameṁ līn ho jātā hai. khyālameṁ ā jātā hai. upayogakā kāl aṁtarmuhūrta hai. bādameṁ bāhar ā jātā hai.

svānubhūti huyī to vah khyālameṁ ā jātā hai. jagat-se judī aisī svānubhūti, duniyā- se anupam, vibhāv-se anupam aisī svānubhūti hotī hai to usako khyālameṁ ā jātā hai, jñānameṁ ā jātā hai. svānubhūti aṁtarmuhūrta ṭikatī hai. bāhar ākar jñāyakakī dhārā rahatī hai. jñāyakadhārā. udayadhārā aur jñāyakadhārā donoṁ calatī haiṁ. svānubhūtimeṁ aṁtarmuhūrta rahatā hai.

mumukṣuḥ- .. duḥkh lagatā nahīṁ aur ātmākā patā nahīṁ hai. kaise jānekī vartamān paryāy duḥkharūp hai aur ātmā caitanya trikālī hai. usakā anubhav karane-se sukh hotā hai. kaisā ātmā, yah patā nahīṁ calatā hai.

samādhānaḥ- vartamān paryāyameṁ duḥkh lagatā hai?

mumukṣuḥ- nahīṁ lagatā hai.

samādhānaḥ- nahīṁ lage to bhītarameṁ kaise jāy? jisako aṁtarameṁ jānā hai, usako vibhāv acchā nahīṁ hai, merā svabhāv acchā hai, aisī ruci to honī cāhiye. rucike binā bhītarameṁ nahīṁ jā sakatā. ruci honī cāhiye. yah karane lāyak nahīṁ hai, yah yathārtha nahīṁ hai, yah duḥkharūp hai. merā svabhāv sukharūp hai. aisī ruci to honī cāhiye. yathārtha svabhāvako bādameṁ grahaṇ kare, parantu ruci to honī cāhiye.

viparītatā, aśucirūp, duḥkharūp, duḥkhake kāraṇ, ye sab duḥkharūp hai, duḥkhakā kāraṇ hai, aisā to honā cāhiye. jo ātmārthī hotā hai, ātmākā jisako prayojan hai, usako vibhāv acchā nahīṁ lagatā hai. ye duḥkharūp hai, ye acchā nahīṁ hai, ye vibhāv acchā nahīṁ hai. merā svabhāv hī sukharūp hai. aisī ruci to honī cāhiye. bādameṁ aisā jñān aur pratīt, vicār karake dr̥ḍh kare. parantu ruci to honī cāhiye. ruci nahīṁ hotī hai to āge nahīṁ baḍh sakatā. mujhe ātmākā karanā hai. ātmāmeṁ sarvasva hai, ye vibhāv acchā nahīṁ hai. aisā honā cāhiye.

maiṁ ātmā trikāl śāśvat hū̃n. vicār karake, lakṣaṇ-se nakkī karatā hai ki jñān hai vah sukharūp hai, jñānameṁ ākulatā nahīṁ hai, jñān sukharūp hai. guru kahate haiṁ, dev kahate haiṁ, śāstrameṁ ātā hai. vicār karake yukti-se, nyāy-se jñān lakṣaṇ-se pahacān lenā cāhiye. ruci to honī hī cāhiye. sva taraphakī rucike binā āge nahīṁ baḍh sakatā. duḥkh to ātmārthīko lagatā hī hai. ye acchā nahīṁ hai. vartamān paryāyajo calatī hai vah acchī nahīṁ hai. svabhāv acchā hai, usakī ruci to honī cāhiye. jisako vibhāv acchā lagatā hai, vah āge nahīṁ baḍh sakatā.


PDF/HTML Page 1611 of 1906
single page version

caitanya tattva hī hū̃n. viśeṣ bhedabhāv gauṇ karake śuddhātmākī paryāy pragaṭ hotī hai. vibhāvakī paryāy gauṇ ho jātī hai. maiṁ caitanya śuddhātmā hūn̐, aisī pratīt to dr̥ḍh karanī cāhiye, aisā jñān karanā cāhiye, usakī līnatā honī cāhiye. to svānubhūti hotī hai. bāraṁbār maiṁ jñāyak hūn̐, jñāyak hūn̐, aisā vicār karake, lakṣaṇ pahacānakar (āge baḍhanā). yathārtha pīchān hove to bhī usakā abhyās karanā cāhiye. ye acchā nahīṁ hai, maiṁ caitanya jñāyak hū̃n. sāmānya svarūp anādiananta (hūn̐). guṇakā bhed, paryāyakā bhed par dr̥ṣṭi nahīṁ karake, maiṁ caitanya hū̃n. usameṁ guṇ hai, paryāy hai to bhī dr̥ṣṭi to akhaṇḍa par rakhanī cāhiye. jñān sabakā hotā hai, parantu dr̥ṣṭi ek akhaṇḍa caitanya sāmānya par hotī hai. dravyadr̥ṣṭike bal-se usameṁ līnatā (hotī hai).

dr̥ṣṭi-samyagdarśan hone-se sab nahīṁ ho jātā hai. līnatā-cāritra, svarūp ramaṇatā- līnatā bākī rahatā hai. munioṁ chaṭhaveṁ-sātaveṁ guṇasthānameṁ jhulate haiṁ. līnatā viśeṣ ho jātī hai. samyagdr̥ṣṭiko itanī līnatā nahīṁ hotī. to bhī usako svānubhūti hotī hai. svarūpācaraṇ cāritra hotā hai. bhedajñānakī dhārā calatī hai. svānubhūti-se bāhar āve to bhedajñānakī dhārā kṣaṇ-kṣaṇ, kṣaṇ-kṣaṇ, kṣaṇ-kṣaṇameṁ khāte-pīte, jāgate, svapnameṁ bhedajñānakī dhārā (calatī hai). jñāyakadhārā aur udayadhārā donoṁ bhinna calatī hai. koī-koī bār svānubhūti hotī hai. nirvikalpa svānubhūti-se bāhar āve to bhedajñānakī dhārā (calatī hai).

usake pahale usakī mahimā karanī cāhiye, usakī laganī karanī cāhiye, tattvakā vicār karanā cāhiye, ātmākā svabhāv pahacānanā cāhiye. ātmākā jñān lakṣaṇ (pahacānakar) maiṁ jñāyak hūn̐, maiṁ akhaṇḍa jñāyak hūn̐, usako vicār karake grahaṇ karanā cāhiye. usake bhedajñānakā abhyās karanā cāhiye. maiṁ caitanya akhaṇḍa hū̃n. maiṁ vibhāv- se (bhinna hūn̐). guṇabhed, paryāyabhed ādi bhedameṁ vikalpa ātā hai. vāstavik bhed ātmāmeṁ nahīṁ hai. ātmā akhaṇḍa hai. isameṁ jñān, darśan, cāritra sab hai. lakṣaṇ bhinna-bhinna hai, to bhī vastu ek hai. usakā nirṇay karake usakī pratīt karanī cāhiye. usameṁ līnatā karanī cāhiye.

mumukṣuḥ- .. bāharameṁ to acchā lagatā nahīṁ hai. andar jānemeṁ kitanā samay lagegā?

samādhānaḥ- kyā kahate haiṁ? bāharameṁ acchā nahīṁ (lagatā). svabhāvakī pahacān kare to, svabhāvakā lakṣaṇ pahacānakar usakī pratīt dr̥ḍh hove, bāraṁbār abhyās kare. jisako yathārtha puruṣārtha uṭhatā hai to aṁtarmuhūrtameṁ ho jātā hai. aur viśeṣ puruṣārtha kare to, ācāryadev kahate haiṁ, chaḥ mahinemeṁ ho jātā hai. parantu itanā abhyās nahīṁ karatā hai. acchā nahīṁ lagatā hai, duḥkh lagatā hai to bhī svarūpakā lakṣaṇ pīchānakar usakā


PDF/HTML Page 1612 of 1906
single page version

astitva grahaṇ karanā cāhiye. usakā astitva grahaṇ karake yah maiṁ nahīṁ hūn̐ aur yah maiṁ hū̃n. caitanyakā astitva grahaṇ karake bāraṁbār kṣaṇ-kṣaṇameṁ usakā abhyās (kare). maiṁ jñāyak hū̃n. jitanā jñānasvarūp, jñāyakasvarūp utanā maiṁ hūn̐, vibhāv maiṁ nahīṁ hū̃n. bāraṁbār niraṁtar isakā abhyās kare aur usakā ugra abhyās kare to der nahīṁ lagatī. apanā svabhāv hai. kṣaṇameṁ ho jātā hai. puruṣārthakī ugratā hove to utkr̥ṣṭa chaḥ mahine lagate haiṁ, der nahīṁ lagatī hai. parantu apane puruṣārthakī mandatā hai. duḥkh-duḥkh kare, lekin sukh svabhāv kyā hai? usako grahaṇ kare, usameṁ pratīt dr̥ḍh kare, bāraṁbār usakī pariṇati pragaṭ kare to hove.

duḥkh lage to bhī apanā svabhāv grahaṇ karanā cāhiye. svabhāv grahaṇ kare to vibhāv- se chūṭ jātā hai. svabhāvako grahaṇ kare binā duḥkh-duḥkh kare to bhī nahīṁ chūṭ sakatā hai. svabhāvako grahaṇ kare to chūṭ jātā hai. to bhedajñān ho jātā hai. svabhāvako grahaṇ karanā cāhiye, apane astitvako grahaṇ karanā cāhiye. maiṁ yahī hūn̐ aur yah maiṁ nahīṁ hūn̐, aise bāraṁbār usako grahaṇ karanekā abhyās kare to hove.

mumukṣuḥ- śraddhāguṇ to nirvikalpa hai...

samādhānaḥ- śraddhā nirvikalpa hai, parantu pahale vicār-se nirṇay karanā cāhiye. pahale to aisā vicār ātā hai, pahale pratīt dr̥ḍh nahīṁ hove to vicār karanā cāhiye. vicār-se apanā svabhāv pahacānanā cāhiye ki jñānalakṣaṇ, asādhāraṇ jñān lakṣaṇ hai. akhaṇḍa dravyako pīchānanā cāhiye. jñān-se vicār kare. pratīt to dr̥ḍh (bādameṁ hotī hai). pahale vicār ātā hai. tattvakā vicāra. bāraṁbār maiṁ bhinna hūn̐, yah maiṁ nahīṁ hū̃n. svabhāvako bhītar-se usakā lakṣaṇ pīchānakarake nakkī karanā cāhiye.

śraddhā bhale nirvikalpa ho, jñān kām karatā hai. jñānameṁ vicār (karake), nakkī karake śraddhāko dr̥ḍh karanā cāhiye. muktikā mārga samyagdarśan-se pragaṭ hotā hai. parantu jab pahale samyagdarśan nahīṁ hove tab vicār, yathārtha jñān karanā cāhiye. jñān bīcameṁ ātā hai. pratītako dr̥ḍh karanā.

samādhānaḥ- ... gurudevako sab śobhā de. vahān̐ sṭejameṁ baiṭhanā, karanā ādi... gurudevakī chatrachāyāmeṁ apane to bol lete haiṁ.

mumukṣuḥ- ham to gurudevakī ājñākā pālan karate haiṁ. gurudev kahakar gaye haiṁ...

samādhānaḥ- citra ādi sab thā na, isaliye vahān̐ manameṁ aisī bhāvanākā ghoṭanā hotā thā ki ye sab hai, gurudev padhāre. aisī bhāvanā (hotī thī). bas, aise hī ghoṭan calatā thā ki gurudev padhāre to acchā. prātaḥ kālameṁ svapnameṁ aisā āyā ki gurudev ūpar-se padhār rahe haiṁ. aisā kahā, padhāro gurudeva. gurudev devake rūpameṁ the. devake vastra


PDF/HTML Page 1613 of 1906
single page version

pahane the. devake rūpameṁ the. aise pahacānameṁ āye ki ye gurudev haiṁ. gurudev devake rūpameṁ hī the.

gurudevane kahā ki aisā kuch nahīṁ rakhanā, maiṁ yahīṁ hū̃n. devameṁ virājatā hūn̐, (lekin) maiṁ yahīṁ hūn̐, aisā rakhanā. aisā gurudevane kahā. aisā hāth karake kahā. aisā huā ki ye sab kaise (samādhān kare)? gurudevane javāb nahīṁ diyā. gurudevane do-tīn bār kahā ki maiṁ yahīṁ hūn̐, aisā hī mānanā. maiṁ yahīṁ hūn̐, aisā gurudevane kahā.

... svapna vaiśākh śukla-2kā thā. bādameṁṁ kahā. gurudevane kuch javāb nahīṁ diyā, sun liyā. gurudevane kahā, manameṁ aisā nahīṁ rakhanā, maiṁ yahīṁ hū̃n. merā astitva hai, aisā hī mānanā. hāth aise karake kahā. gurudev devake rūpameṁ the. hūbahū devake rūpameṁ. devake vastra, mugaṭ sab devake rūpameṁ thā.

mumukṣuḥ- to bhī pahacān liyā ki ye gurudev hī haiṁ.

samādhānaḥ- hān̐, guredav hī haiṁ, dev nahīṁ hai. maiṁ yahīṁ hūn̐, aisā mānanā. maiṁ kadācit mānūṁ, lekin aise kaise mān leṁ? aisā vicār to āye. ye sab kaise (māne)? ye becāre kaise māne? gurudev kuch bole nahīṁ. parantu gurudevakā atiśay prasar gayā. us vakta sabako aisā ho gayā. nahīṁ to har sāl sabake hr̥dayameṁ duḥkh hotā thā. us vakta ekadam ullās-se sab karate the.

gurudevane kahā, aisā manameṁ nahīṁ rakhanā. us vakta svapnameṁ bahut pramod thā. us ekadam tājā thā na. maiṁ yahīṁ hū̃n. gurudevakī ājñā huyī, phir kuch...

gurudev śāśvat rahe, mahāpuruṣ... alag thī. maiṁ to unakā śiṣya hū̃n. unhoṁne jo mārgakā prakāś kiyā, vah kahanekā hai. sākṣāt gurudev hī lage, devake rūpameṁ. aisā kuch nahīṁ rakhanā. maiṁ yahīṁ hūn̐, aisā mānanā. kaise padhāre? kaise padhāre? gurudev padhāro, padhāro aisā manameṁ hotā thā. pūrī rāt andar aisī bhāvanā rahā karatī thī, gurudev padhāro, padhāro. phir prātaḥkālameṁ gurudev ūpar-se devake rūpameṁ padhāre hoṁ, aisā (svapna āyā). gurudev padhāre.

praśamamūrti bhagavatī mātano jay ho!