PDF/HTML Page 1601 of 1906
single page version
mumukṣuḥ- pūjya mātājī! śuddha dravyakā ciṁtavan kis prakār-se karanā cāhiye? thoḍā-sā (spaṣṭa kījiye).
samādhānaḥ- śuddha dravyakā ciṁtavan to maiṁ śuddha svabhāv anādiananta (hūn̐). ananta kāl gayā, janma-maraṇ hue, asaṁkhyāt prakārake vibhāv hue aur janma-maraṇ to ananta hue. usake pariṇām bhī anek prakārake hue. to bhī vah dravya palaṭakarake aśuddha nahīṁ huā. dravyakā svabhāv śaktirūp-se vaisā hī hai. aisā maiṁ anādiananta śuddhātmā hū̃n. ananta kāl gayā to bhī nāś nahīṁ huā. nāś honevālā nahīṁ hai. vah svānubhavameṁ ā sakatā hai. aisā maiṁ svabhāv anādiananta svayaṁsiddha ātmā hū̃n. usakā astitva grahaṇ karanā. maiṁ jñāyak svabhāv hū̃n. ye vibhāv hai vah ākulatārūp hai. maiṁ nirākul ātmā jñāyak hū̃n. aisā jñāyak svabhāv maiṁ śuddhātmā hū̃n. aisā vicār karanā.
bhītarameṁ-se jab usakā astitva yathārtha grahaṇ kare to yathārtha grahaṇameṁ ātā hai. bākī vicār karatā hai, abhyās karatā hai. yathārtha grahaṇ to bhītarameṁ jākar usakā svabhāv grahaṇ kare, usakā astitva grahaṇ kare to yathārtha grahaṇ hotā hai. bākī vicār kare, pratīt kare, abhyās kare. maiṁ anādiananta śuddhātmā jñāyak hūn̐ aur vibhāv śubhabhāv hotā hai vah puṇyabandhakā (kāraṇ), vah bhī vibhāv hai. ūn̐cā śubhabhāv āve, jñān- darśan-cāritrakā bhed āve to bhī śubhabhāv rāgamiśrit hai. maiṁ śuddhātmā hū̃n. guṇakā bhed hove to bhī vah jān letā hai ki svabhāvameṁ jñān, darśan, cāritra sab hai. to bhī usakā jo vikalpa ātā hai, vah vikalpa merā svarūp nahīṁ hai. lakṣaṇabhed hai. vāstavikameṁ anādiananta akhaṇḍa caitanya hūn̐, aise śuddhātmāko grahaṇ karanā.
mumukṣuḥ- mātājī! svānubhav kālameṁ kyā dravya-paryāy donoṁ ekasāth anubhavameṁ āte haiṁ?
samādhānaḥ- dravya-paryāy donoṁ (anubhavameṁ āte haiṁ). vāstavameṁ paryāyakī anubhūti hotī hai aur dravya par dr̥ṣṭi to rahatī hai, niraṁtar dr̥ṣṭi rahatī hai. anubhūti paryāyakī hotī hai, parantu dravya aur paryāy donoṁ jñānameṁ ā jāte haiṁ. jñānameṁ dravya-paryāy donoṁ ā jāte haiṁ. dravya aur paryāy, donoṁkī anubhūti. is apekṣā-se dravya-paryāy donoṁkī
PDF/HTML Page 1602 of 1906
single page version
anubhūti hotī hai. pragaṭ paryāy huyī isaliye paryāyakā anubhav huā. aisā kahate haiṁ. parantu dravya-paryāy donoṁkā jñān hotā hai.
mumukṣuḥ- māteśvarī! ye sab vikalpa, maiṁ jñāyak hūn̐, jñāyak hūn̐ karate-karate nirvikalpatākā ānanda nahīṁ ā rahā hai.
samādhānaḥ- vikalpa.. vikalpa... vikalpa-se nirvikalpa nahīṁ hotā hai. usakā abhyās rahatā hai ki maiṁ jñāyak hūn̐, jñāyak hū̃n. vikalpa to vikalpa hī hai. vah śubh vikalpa hai. parantu abhyās to pahale aise hī hotā hai. vikalpa, rāgamiśrit bhāv sāthameṁ rahatā hai ki maiṁ jñāyak hūn̐, jñāyak hū̃n. vikalpa-se nirvikalpa nahīṁ hotā. maiṁ jñāyak hūn̐, aisī pariṇati pragaṭ hove aur vikalpa ṭūṭ jāya.
maiṁ jñāyak hī jñāyak hū̃n. svayaṁsiddha anādiananta jñāyak hū̃n. jñāyak svabhāvī śuddhātmā jñāyak hū̃n. aisī pratīt dr̥ḍh karake usakī līnatā hove, is tarahakī pariṇati pragaṭ hove to nirvikalpa hotā hai, to vikalpa ṭūṭ jātā hai. bākī vikalpa bīcameṁ ātā hai, parantu vikalpa-se vah nirvikalpa nahīṁ hotā hai. bhītarakī līnatā, usakī ekāgratā, usakī pratītikī dr̥ḍhatā hove, līnatākī dr̥ḍhatā hove to nirvikalpa hotā hai. vikalpa-se nirvikalpa nahīṁ hotā hai.
mumukṣuḥ- ācārya kahate haiṁ ki yuktike avalamban-se andarameṁ jānā. to kaun- sī prabal yukti hai jisase andar jāy?
samādhānaḥ- yuktike avalamban-se. dr̥ḍh yukti-se aisā nirṇay karanā cāhiye ki maiṁ śuddhātmā hī hūn̐ aur kuch maiṁ nahīṁ hū̃n. yukti-se, āgam-se aise sabase yathārtha nirṇay karanā, bādameṁ svānubhūti hotī hai. jo āgam batātā hai, jo yukti-se (nakkī kiyā) ki svabhāv hai usakā nāś nahīṁ hotā hai. svabhāv to anādiananta jo svayaṁsiddha vastu hai, usakā nāś nahīṁ hotā hai. aisī anek tarahakī yukti-se nirṇay karanā cāhiye.
maiṁ jñānasvabhāv hū̃n. jñān to jñān hī rahatā hai. jo pānī śītal hai, vah śītal hī rahatā hai. agnikī uṣṇatākā svabhāv hai, uṣṇa hī rahatā hai. ye to dr̥ṣṭānta hai, sthūl dr̥ṣṭānta hai. anādiananta paramāṇu paramāṇu rahatā hai, ātmā ātmā hī rahatā hai. vastukā nāś nahīṁ hotā. aisī anek tarahakī yukti-se maiṁ caitanya svabhāv ātmā, śuddhātmā hū̃n. usameṁ aśuddhatā nahīṁ hotī hai. aśuddhatā paryāyameṁ hotī hai. ek dravyameṁ dūsarā dravya praveś nahīṁ karatā. anek tarahakī yuktike bal-se aur jo ācārya bhagavaṁt kahate haiṁ, gurudev kahate haiṁ, un sabakā milān karake yuktike avalamban-se dr̥ḍh pratīti karake āge jāye ki maiṁ jñāyak hūn̐, yathārtha maiṁ jñāyak hū̃n. svayaṁsiddha śuddhātmā hū̃n. aisī bāraṁbār pratīti dr̥ḍh karake līnatākī dr̥ḍhatā karanā. bāraṁbār usakā abhyās karanā. yukti anek
PDF/HTML Page 1603 of 1906
single page version
tarahakī, yathārtha yukti aisī dr̥ḍh hotī hai ki jo ṭūṭatī nahīṁ. aisī samyak yukti-se nirṇay karanā cāhiye.
mumukṣuḥ- mātājī! vacanāmr̥tameṁ ātā hai, khaṇḍa khaṇḍa upayog paravaśatā hai. rāgako paravaśatā samajhanā hai ki jñānako? khaṇḍa khaṇḍa upayog paravaśatā hai to vahān̐ rāgako samajhanā ki jñānako?
samādhānaḥ- rāg paravaś hai. rāgake sāth adhūrā jñān hai, adhūrā jñāna. isaliye adhūre jñānako upacār-se paravaś kahanemeṁ ātā hai. rāgamiśrit kṣayopaśam jñān bhī paravaś hai. adhūrā jñān bhī paravaś hai. kram-kram pravartatā hai, khaṇḍa khaṇḍa pravartatā hai. pūrṇa kevalajñān hai vah ek sāth pravartatā hai. rāg paravaśatā hai, lekin kṣayopaśam jñānako bhī paravaś ginanemeṁ ātā hai. usako bhī upacār-se paravaś kahanemeṁ ātā hai.
mumukṣuḥ- .. vacan hameśā anubhavapūrṇa hote haiṁ, aise ham āp caraṇoṁkī sevāmeṁ hameśā bane raheṁge, yahī bhāvanā bhāte haiṁ. ... batāyā, usameṁ aur āpake batalānemeṁ kuch bhī aṁtar nahīṁ hai.
samādhānaḥ- bahut spaṣṭa kiyā hai, pūre hindustānako jagā diyā. koī jānatā nahīṁ thā, mārga batāyā sabako. sab kriyāmeṁ paḍe the. sab bāharameṁ paḍe the, dr̥ṣṭi bāhar thī. koī thoḍā svādhyāy kar le, koī thoḍī kriyā kar le, thoḍā upavās kar le (usameṁ) dharma mān lete the. gurudevane ...
mumukṣuḥ- ... samavasaraṇake sāth jā rahe haiṁ. samavasaraṇameṁ jā rahe haiṁ. to ve bole, kyā tīrthaṁkarake pās? tīrthaṁkar bhī virājamān haiṁ, donoṁ virājamān haiṁ. paramāgam mandir hamako gurudevakī yād dilātā hai aur vacanāmr̥t bhavan ban rahā hai, vah mātājīkī yād dilātā hai.
samādhānaḥ- 45 varṣa gurudev yahān̐ virājamān rahe. barasoṁ tak niraṁtar vāṇī barasāyī. vāṇī barasānevāle koī mahābhāgya-se niraṁtar vāṇī barasānevāle. aise adhyātmake niraṁtar...
mumukṣuḥ- gurudev to kahate the ki meru sam puṇyakā uday ho tab jñānīke vacan sunaneko milate haiṁ. ham logoṁkā mahābhāgya, bahinaśrī! āpakī chatrachāyā ham logoṁke ūpar hai.
mumukṣuḥ- pūjya mātājī! gurudevane ṭepameṁ pharamāyā thā ki pramāṇ pūjya nahīṁ hai, nay pūjya hai. thoḍā-sā spaṣṭīkaraṇa.
samādhānaḥ- gurudev aisā kahate the ki nay pūjya hai. muktike mārgameṁ nay mukhya hotā hai. śuddhanay śuddhātmāko grahaṇ karo, dravyadr̥ṣṭi karo, isaliye nay pūjya hai. is apekṣā-se. pramāṇ pūjya hai vah nayakī apekṣā-se nahīṁ, aisā kahate the. parantu pramāṇ
PDF/HTML Page 1604 of 1906
single page version
aise sāthameṁ rahatā hai. jisako nay pragaṭ hotī hai usake sāthameṁ pramāṇ hotā hai. pramāṇajñān sāthameṁ rahatā hai. dravya-paryāy donoṁkā pramāṇ-se milān hotā hai. isaliye jo kevalajñān pragaṭ hotā hai, jo munidaśā pragaṭ hotī hai, sādhak daśā-sādhanā vah sab paryāyameṁ hotī hai. is apekṣā-se nay aur pramāṇ donoṁ pūjya haiṁ. gurudev koī jagah kahate the, nayako mukhya karate the.
yadi pramāṇ pūjya nahīṁ hove to munidaśā bhī pūjya nahīṁ hove, to kevalajñān bhī pūjya nahīṁ hove. paryāy pragaṭ hotī hai to nay aur pramāṇ donoṁ (sāthameṁ rahate haiṁ). sādhak daśāmeṁ dravyadr̥ṣṭi mukhya karake sādhanākī paryāy jo pragaṭ hotī hai, cauthī bhūmikā, pān̐cavī, chaṭhṭhī-sātavīṁ bhūmikā sab bhūmikā hotī hai. usameṁ sab paryāy pragaṭ hotī hai. isaliye donoṁ sāthameṁ (hote haiṁ).
parantu nayakī apekṣā-se anādi kāl-se jīvane śuddhanayakā pakṣa kiyā nahīṁ. śuddhanayake binā mukti pragaṭ hotī nahīṁ. isaliye nay pūjya hai, pramāṇ pūjya nahīṁ hai. vah to paryāyako gauṇ karaneke liye kahā hai. parantu sādhak daśāmeṁ paryāy to ātī hai. isaliye muniko pūjya kahate haiṁ, kevalajñān (pūjya hai). donoṁ apekṣā samajhanī cāhiye.
gurudevakī bātameṁ do apekṣā ātī thī. dūsarī jagah pramāṇ aur nayakā sabakā sambandha ātā thā. gurudev bhaktikā adhikār, dānakā adhikār sab paḍhate the to usameṁ niścay-vyavahārakā milān karate the. donoṁ samajhanā cāhiye.
nay mukhya hai. anādi kāl-se jīvane use grahaṇ nahīṁ kiyā. muktike mārgameṁ śuddhātmākī dr̥ṣṭi mukhya rahatī hai. parantu paryāyakī śuddhatā hotī hai. isaliye nay aur pramāṇ sāthameṁ rahate haiṁ. pramāṇ pūjya nahīṁ hai. parantu nay-pramāṇ donoṁ pūjya haiṁ, koī apekṣā-se. to munidaśā pūjya nahīṁ hotī, to kevalajñān pūjya nahīṁ hotā. yadi pramāṇ pūjya nahīṁ hotā to, paryāy pūjya nahīṁ hotī to.
mumukṣuḥ- āj ṭepameṁ āyā thā, mātājī! ki dhruvake ṣaṭakārak alag hai, paryāyake ṣaṭakārak alag haiṁ. to hameṁ gabharāhaṭ hotī hai.
samādhānaḥ- nahīṁ, alag aise nahīṁ hai. dhruvake ṣaṭakārak alag, vah dūsarī apekṣā hai. donoṁ dravya alag-alag haiṁ. dhruvakā ṣaṭakārak aur dūsare dravyakā alag hai. aur paryāyake ṣaṭakārakakī apekṣā dūsarī hai.
jitanā dravya svataṁtra hai, utanī paryāy svataṁtra nahīṁ hai. paryāy dravyake āśrayameṁ hotī hai. paryāy yadi itanī svataṁtra hove to dravya aur paryāy donoṁ dravya ho jāya. yadi itanī paryāy svataṁtra ho to paryāy hī dravya ho jāy, donoṁ dravya ho jāya. isaliye paryāy dravyake āśray-se hotī hai. parantu paryāy ek aṁś hai. vah svataṁtra hai. yah batalāneke
PDF/HTML Page 1605 of 1906
single page version
liye usake ṣaṭakārak bhinna batāye. parantu itanī apekṣā samajhanī cāhiye ki dravyake āśray- se paryāy rahatī hai. dravyake āśrayameṁ paryāy rahatī hai. isaliye dravya jitanā svataṁtra hai, utanī paryāy svataṁtra nahīṁ hai. aisā samajhanā cāhiye. gurudevakī apekṣā anek prakārakī (ātī thī).
mumukṣuḥ- ... pūrā sār ā gayā. bhaviṣyakā citraṇ batānā tere hāthakī bāt hai. usako hī saṁbhālakar rahe. paradravyakī sam̐bhāl karate-karate ananta kāl bīt gayā. lekin ātmadravya bhītar virājamān hai, usakī sam̐bhāl ek samayamātra nahīṁ karī. ye mārga milā kahān̐-se? ye rag-ragameṁ bharā huā hai. rom-romameṁ. kyā vacanāmr̥t hai! anamol- anamol vacan haiṁ, jisakī kīmat nahīṁ āṁkī jā sakatī. agar usako pān kar le, .. ciṁtan kar le, vahī saccā bhakta hai, nahīṁ to kyā hai? sab sevā karī, lekin āpake vacanoṁko pālan karake ek taraph baiṭhakarake aṁtar manan kar le, terā kalyāṇ ho jāyagā. vahī saccā bhakta hai. gurudev kaheṁge ki mere mārgameṁ āyā, merā saccā bhakta hai. ek bātako dhāraṇ karake ... ek-ek bol... ek āyā na? vikalpa hamārā pīchā nahīṁ choḍate. to vikalpa tereko nahīṁ lagā, vikalpako tū lagā hai. tū vikalpako choḍ de na. itanī-sī bāta. itaneṁmeṁ sārā sār samā gayā. ... chedan ho gayā. vikalpakā jñāyak hūn̐, vikalpa merā svarūp nahīṁ hai. dhanya ho!
mumukṣuḥ- hamāre kahate haiṁ ki jahān̐ na pahun̐ce ravi, vahān̐ pahun̐ce kavi. mumukṣuḥ- mere rom-romameṁ samāyā huā hai, vacanāmr̥takā ek-ek bola. dhanya hai! agar ek bār usane paḍh liyā ātma ciṁtan-se ek bār manan kar liyā, usakā kalyāṇ nahīṁ hove ye bāt ban sakatī nahīṁ. .. maiṁ kahatā hūn̐ ... vacanāmr̥t pūrā- śurū-se ākhir taka. abhiprāy terā kahān̐ paḍā huā hai? ruciko palaṭ de. tereko kahīṁ na lage to jā.
mumukṣuḥ- kahīṁ na ruce to andar jā. mumukṣuḥ- viśvakā adabhut tattva tūṁ hī hai. kaun kahanevālā hai? adabhut tattvako pahacānakarake, jisako jānakarake jinhoṁne batā diyā ki viśvakā adabhut tattva tū hī hai. sārā sār, jo dekho vah usameṁ bharā hai. nikālanevālā honā cāhiye, khojanevālā honā cāhiye. aur apan nahīṁ khojeṁge to kyā phāyadā? āpake batāye hue mārga par calakar, ek satpuruṣako khoj le aur usake caraṇakamalameṁ sarva arpaṇ kar de. to terā kalyāṇ ho jāyagā. dhanya hamārā bhāgya! aise śabda kahān̐ milate the? kaun jānatā thā? āj hamārā bhāgya khil gayā. āhāhā..!
jan-janameṁ yah bāt, ātmā-ātmā kaun jānatā thā? āj to saral mārga batā
PDF/HTML Page 1606 of 1906
single page version
diyā. halavā rakh diyā sāmane parosakar, uṭhākar khā le. par ūtāranā paḍegā. nahīṁ khāye to ... ab to ūtāra.
samādhānaḥ- ... tīrthaṁkar bhagavān chadmastha avasthāmeṁ hote haiṁ.
mumukṣuḥ- sarvotkr̥ṣṭa tīrthaṁkar hī hote haiṁ.
mumukṣuḥ- pahale aisā likhā hai ki śrāvak, samyagdr̥ṣṭi, munivar aur bādameṁ likhā hai ki chadmastha tīrthaṁkara.
samādhānaḥ- chadmastha kahanemeṁ ātā hai. jabatak kevalajñān nahīṁ hotā tabatak kahanemeṁ ātā hai. bhagavānako kahanemeṁ ātā hai. abhī adhūrā jñān hotā hai tabatak chadmastha kahanemeṁ ātā hai. arihaṁt-arihaṁt sab arihaṁt kahalāte haiṁ, parantu tīrthaṁkar bhagavān viśeṣ puṇyaśālī hote haiṁ. isaliye puṇyavaṁt arihaṁt kahanemeṁ ātā hai. unakā prabhāvanā uday, unakā puṇya viśeṣ hotā hai tīrthaṁkar bhagavānakā. dūsare arihaṁt bhagavānake puṇya hotā hai. usameṁ tīrthaṁkar bhagavān sātiśay puṇyaśālī viśeṣ hote haiṁ. isaliye puṇyaśālī arihaṁt kahanemeṁ ātā hai.
mumukṣuḥ- ... pātratā. yah viśeṣ isameṁ liyā hai-nirbhrānta darśanakī pagadaṇḍī para. usameṁ aisā likhā hai. garbhit pātratā hai, vah jñānī hī jān sakate haiṁ. to hameṁ kaise mālūm paḍe?
samādhānaḥ- garbhit pātratā-andar avyakta pātratā ho. vah svayaṁ na jān sake to svayaṁko apanī pātratā pragaṭ karanī. andarameṁ svayaṁ apaneko jān sakatā hai ki merī pātratā kis prakārakī hai. andar avyakta pātratā ho vah svayaṁko pakaḍame na āye to svayaṁ aṁtarakī jijñāsā, lagan taiyār karake svayaṁ puruṣārtha karake pātratā pragaṭ karanī. andar avyakta ho vah sabako pakaḍameṁ ā jāy, aisā nahīṁ hotā.
mumukṣuḥ- pragaṭ ho jāy usake bād to jānanā kahān̐ rahā? vah to jñāt ho gayā.
samādhānaḥ- itanī jijñāsā ho ki merī pātratā kis jātakī hai. mujhe kyoṁ mālūm nahīṁ paḍatī. to pātratā andar-se pragaṭ karanī.
mumukṣuḥ- tabatak huyī nahīṁ hai.
samādhānaḥ- hān̐, tabatak nahīṁ huyī hai. svayaṁ pragaṭ karanī. utanī aṁtarameṁ svayaṁko bhāvanā hotī ho to.
mumukṣuḥ- koī-koī jñānioṁko, garbhit pātratākā khyāl koī-koī jñāniyoṁko ā jātā hai. garbhit pātratākā khyāl koī-koī jñāniyoṁko ā jātā hai.
samādhānaḥ- ā jāy, usakī amuk jātakī lāyakāt dekhakar khyālameṁ ā jātā
PDF/HTML Page 1607 of 1906
single page version
hai ki is jīvakī kis prakārakī lāyakāt hai. vah jān sakate haiṁ. svayaṁ jān na sake to koī jñānī use jān sakate haiṁ. sabakī jān sake aisā nahīṁ, koī-koīkī jān sakate haiṁ. usake paricay-se kis jātake pariṇām aur kis jātakī usakī gaharāī aur kis jātakā hai, us par-se jān sakate haiṁ.
mumukṣuḥ- pātratāke pariṇām to anubhav-se adhik sthūl hai. samādhānaḥ- hān̐, sthūl hai. mumukṣuḥ- anubhavakā jān sake to pātratā to... samādhānaḥ- anubhūti to svayaṁkī hai. anubhūti to, svayaṁ svānubhūti kare vah svānubhūti to svasaṁvedan jñān hai. svayaṁ hī usakā anubhav karanevālā hai. isaliye vah usakā anubhav kar sakatā hai. ye to dūsarekī pātratā. bākī to svayaṁ hī hai, svānubhūti hai to. svānubhūtimeṁ svayaṁ svasaṁvedyamān svayaṁ hai. isaliye to usakā vah anubhav kar sakatā hai. dūsarekā jānanā, usameṁ sabakā jān sakate haiṁ, aisā nahīṁ hai. kisīko aisā pratyakṣa jñān ho to jān sakatā hai. kisīko mati-śrutakī nirmalatā ho, koī avadhijñānī ho vah jān sakatā hai. bākī koī jīv paricayameṁ āyā ho to (jān sakate haiṁ).